Site icon Stotra Nidhi

Sri Ranganatha Ashtakam 1 – śrī raṅganāthāṣṭakam 1

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

ānandarūpē nijabōdharūpē
brahmasvarūpē śrutimūrtirūpē |
śaśāṅkarūpē ramaṇīyarūpē
śrīraṅgarūpē ramatāṁ manō mē || 1 ||

kāvēritīrē karuṇāvilōlē
mandāramūlē dhr̥tacārukēlē |
daityāntakālē:’khilalōkalīlē
śrīraṅgalīlē ramatāṁ manō mē || 2 ||

lakṣmīnivāsē jagatāṁ nivāsē
hr̥tpadmavāsē ravibimbavāsē |
kr̥pānivāsē guṇabr̥ndavāsē
śrīraṅgavāsē ramatāṁ manō mē || 3 ||

brahmādivandyē jagadēkavandyē
mukundavandyē suranāthavandyē |
vyāsādivandyē sanakādivandyē
śrīraṅgavandyē ramatāṁ manō mē || 4 ||

brahmādhirājē garuḍādhirājē
vaikuṇṭharājē surarājarājē |
trailōkyarājē:’khilalōkarājē
śrīraṅgarājē ramatāṁ manō mē || 5 ||

amōghamudrē paripūrṇanidrē
śrīyōganidrē sasamudranidrē |
śritaikabhadrē jagadēkanidrē
śrīraṅgabhadrē ramatāṁ manō mē || 6 ||

sacitraśāyī bhujagēndraśāyī
nandāṅkaśāyī kamalāṅkaśāyī |
kṣīrābdhiśāyī vaṭapatraśāyī
śrīraṅgaśāyī ramatāṁ manō mē || 7 ||

idaṁ hi raṅgaṁ tyajatāmihāṅgaṁ
punarna cāṅgaṁ yadi cāṅgamēti |
pāṇau rathāṅgaṁ caraṇē:’mbu gāṅgaṁ
yānē vihaṅgaṁ śayanē bhujaṅgam || 8 ||

raṅganāthāṣṭakaṁ puṇyaṁ prātarutthāya yaḥ paṭhēt |
sarvānkāmānavāpnōti raṅgisāyujyamāpnuyāt || 9 ||

iti śrī raṅganāthāṣṭakam |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments