Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
pūrvāṅgaṃ paśyatu ||
haridrā gaṇapati pūjā paśyatu ||
punaḥ saṅkalpam –
pūrvōkta ēvaṁ guṇa viśēṣaṇa viśiṣṭāyaṁ śubha tithau mama sakuṭumbasya saparivārasya sarvadā sarpabhaya nivr̥tidvārā sarvābhīṣṭasiddhyarthaṁ nāgadēvatāprītyarthaṁ nāgarājasya ṣōḍaśōpacārapūjāṁ kariṣyē |
asmin nāgapratimē nāgarājān āvāhayāmi sthāpayāmi pūjayāmi |
dhyānam –
anantaṁ vāsukiṁ śēṣaṁ padmakambalakau tathā |
tathā kārkōṭakaṁ nāgaṁ bhujaṅgāśvatarau tathā ||
dhr̥tarāṣṭraṁ śaṅkhapālaṁ kālīyaṁ takṣakaṁ tathā |
piṅgalaṁ ca mahānāgaṁ sapatnīkānprapūjayēt ||
brahmāṇḍādhārabhūtaṁ ca bhuvanāntaravāsinam |
phaṇayuktamahaṁ dhyāyē nāgarājaṁ haripriyam ||
ōṁ nāgarājēbhyō namaḥ dhyāyāmi |
āvāhanam –
āgacchānanta dēvēśa kāla pannaganāyaka |
anantaśayanīyaṁ tvāṁ bhaktyā hyāvāhayāmyaham ||
ōṁ anantāya namaḥ anantaṁ āvāhayāmi |
ōṁ vāsukayē namaḥ vāsukīṁ āvāhayāmi |
ōṁ śēṣāya namaḥ śēṣaṁ āvāhayāmi |
ōṁ padmāya namaḥ padmaṁ āvāhayāmi |
ōṁ kambalāya namaḥ kambalaṁ āvāhayāmi |
ōṁ kārkōṭakāya namaḥ kārkōṭakaṁ āvāhayāmi |
ōṁ bhujaṅgāya namaḥ bhujaṅgaṁ āvāhayāmi |
ōṁ aśvatarāya namaḥ aśvataraṁ āvāhayāmi |
ōṁ dhr̥tarāṣṭrāya namaḥ dhr̥tarāṣṭraṁ āvāhayāmi |
ōṁ śaṅkhapālāya namaḥ śaṅkhapālaṁ āvāhayāmi |
ōṁ kāliyāya namaḥ kāliyaṁ āvāhayāmi |
ōṁ takṣakāya namaḥ takṣakaṁ āvāhayāmi |
ōṁ piṅgalāya namaḥ piṅgalaṁ āvāhayāmi |
nāgapatnībhyō namaḥ nāgapatnīḥ āvāhayāmi ||
ōṁ nāgarājēbhyō namaḥ āvāhayāmi |
āsanam –
navanāgakulādhīśa śēṣōddhāraka kāśyapa |
nānāratnasamāyuktamāsanaṁ pratigr̥hyatām ||
ōṁ nāgarājēbhyō namaḥ āsanaṁ samarpayāmi |
pādyam –
anantapriya śēṣēśa jagadādhāravigraha |
pādyaṁ gr̥hāṇa maddattaṁ kādravēya namō:’stu tē ||
ōṁ nāgarājēbhyō namaḥ pādyaṁ samarpayāmi |
arghyam –
kaśyapānandajanaka munivandita bhōḥ prabhō |
arghyaṁ gr̥hāṇa sarvajña sādaraṁ śaṅkarapriya ||
ōṁ nāgarājēbhyō namaḥ arghyaṁ samarpayāmi |
ācamanam –
sahasraphaṇirūpēṇa vasudhōddhāraka prabhō |
gr̥hāṇācamanaṁ dēva pāvanaṁ ca suśītalam ||
ōṁ nāgarājēbhyō namaḥ ācamanaṁ samarpayāmi |
madhuparkam –
kumārarūpiṇē tubhyaṁ dadhimadhvājyasamyutam |
madhuparkaṁ pradāsyāmi sarparāja namō:’stu tē ||
ōṁ nāgarājēbhyō namaḥ madhuparkaṁ samarpayāmi |
pañcāmr̥tasnānam –
payōdadhighr̥taṁ caiva madhuśarkarayānvitam |
pañcāmr̥tasnānamidaṁ svīkuruṣva dayānidhē ||
ōṁ nāgarājēbhyō namaḥ pañcāmr̥tasnānaṁ samarpayāmi |
śuddhōdakasnānam –
gaṅgādipuṇyatīrthaistvāmabhiṣiñcēyamādarāt |
balabhadrāvatārēśa nāgēśa śrīpatēssakhē ||
ōṁ nāgarājēbhyō namaḥ snānaṁ samarpayāmi |
snānānantaraṁ ācamanīyaṁ samarpayāmi |
vastram –
kauśēyayugmaṁ dēvēśa prītyā tava mayārpitam |
pannagādhīśa nāgēśa tārkṣyaśatrō namō:’stu tē ||
ōṁ nāgarājēbhyō namaḥ vastrayugmaṁ samarpayāmi |
yajñōpavītam –
suvarṇanirmitaṁ sūtraṁ grathitakaṇṭhahārakam |
anēkaratnaiḥ khacitaṁ sarparāja namō:’stu tē ||
ōṁ nāgarājēbhyō namaḥ yajñōpavītaṁ samarpayāmi |
ābharaṇam –
anēkaratnānvitahēmakuṇḍalē
māṇikyasaṅkāśita kaṅkaṇadvayam |
haimāṅgulīyaṁ kr̥taratnamudrikaṁ
haimaṁ kirīṭaṁ phaṇirāja tē:’rpitam |
ōṁ nāgarājēbhyō namaḥ ābharaṇāni samarpayāmi |
gandham –
candanāgarukastūrīghanasārasamanvitam |
gandhaṁ gr̥hāṇa dēvēśa sarvagandhamanōhara ||
ōṁ nāgarājēbhyō namaḥ gandhaṁ samarpayāmi |
akṣatān –
akṣatāṁśca suraśrēṣṭha kuṅkumāktānsuśōbhitān |
mayā nivēditānbhaktyā gr̥hāṇa pavanāśana ||
ōṁ nāgarājēbhyō namaḥ akṣatān samarpayāmi |
nāgapatnībhyō namaḥ haridrākuṅkumādi divyālaṅkārāṁśca samarpayāmi |
puṣpam –
mālyādīni sugandhīni mālatyādīni vai prabhō |
mayā hr̥tāni pūjārthaṁ puṣpāṇi svīkuruṣva bhō ||
ōṁ nāgarājēbhyō namaḥ puṣpāṇi samarpayāmi |
athāṅgapūjā –
ōṁ sahasrapādāya namaḥ pādau pūjayāmi |
ōṁ gūḍhagulphāya namaḥ gulphau pūjayāmi |
ōṁ hēmajaṅghāya namaḥ jaṅghē pūjayāmi |
ōṁ mandagatayē namaḥ jānunī pūjayāmi |
ōṁ pītāmbaradharāya namaḥ kaṭiṁ pūjayāmi |
ōṁ gambhīranābhayē namaḥ nābhiṁ pūjayāmi |
ōṁ pavanāśanāya namaḥ udaraṁ pūjayāmi |
ōṁ uragāya namaḥ hastau pūjayāmi |
ōṁ kāliyāya namaḥ bhujau pūjayāmi |
ōṁ kambukaṇṭhāya namaḥ kaṇṭhaṁ pūjayāmi |
ōṁ viṣavaktrāya namaḥ vaktraṁ pūjayāmi |
ōṁ phaṇabhūṣaṇāya namaḥ lalāṭaṁ pūjayāmi |
ōṁ lakṣmaṇāya namaḥ śiraṁ pūjayāmi |
ōṁ nāgarājāya namaḥ sarvāṅgaṁ pūjayāmi |
aṣṭōttaraśatanāma pūjā –
śrī nāgadēvatā aṣṭōttaraśatanāmāvalī paśyatu |
dhūpam –
daśāṅgaṁ guggulōpētaṁ sugandhaṁ ca manōharam |
dhūpaṁ dāsyāmi nāgēśa kr̥payā tvaṁ gr̥hāṇa tam ||
ōṁ nāgarājēbhyō namaḥ dhūpamāghrāpayāmi |
dīpam –
ghr̥tāktavartisamyuktamandhakāravināśakam |
dīpaṁ dāsyāmi tē dēva gr̥hāṇa muditō bhava ||
ōṁ nāgarājēbhyō namaḥ dīpaṁ darśayāmi |
naivēdyam –
naivēdyaṁ ṣaḍrasōpētaṁ dadhimadhvājyasamyutam |
nānābhakṣyaphalōpētaṁ gr̥hāṇābhīṣṭadāyaka ||
[kṣīradadhighr̥taśarkarāpāyasalājan samarpya]
ōṁ nāgarājēbhyō namaḥ naivēdyaṁ samarpayāmi |
ghanasārasugandhēna miśritaṁ puṣpavāsitam |
pānīyaṁ gr̥hyatāṁ dēva śītalaṁ sumanōharam ||
madhyē madhyē pānīyaṁ samarpayāmi |
hastaprakṣālanaṁ samarpayāmi |
mukhaprakṣālanaṁ samarpayāmi |
ācamanīyaṁ samarpayāmi |
phalam –
bījapūrāmrapanasakharjūrī kadalīphalam |
nārikēlaphalaṁ divyaṁ gr̥hāṇa surapūjita ||
ōṁ nāgarājēbhyō namaḥ nānāvidhaphalāni samarpayāmi |
tāmbūlam –
pūgīphalasamāyuktaṁ nāgavallīdalairyutam |
karpūracūrṇasamyuktaṁ tāmbūlaṁ pratigr̥hyatām ||
ōṁ nāgarājēbhyō namaḥ tāmbūlaṁ samarpayāmi |
dakṣiṇam –
suvarṇaṁ sarvadhātūnāṁ śrēṣṭhaṁ dēyaṁ ca tatsadā |
bhaktyā dadāmi varada svarṇavr̥ddhiṁ ca dēhi mē ||
ōṁ nāgarājēbhyō namaḥ suvarṇapuṣpadakṣiṇāṁ samarpayāmi |
nīrājanam –
nīrājanaṁ sumaṅgalyaṁ karpūrēṇa samanvitam |
vahnicandrārkasadr̥śaṁ gr̥hāṇa duritāpaha ||
ōṁ nāgarājēbhyō namaḥ karpūranīrājanaṁ samarpayāmi |
mantrapuṣpam –
nānākusumasamyuktaṁ puṣpāñjalimimaṁ prabhō |
kaśyapānandajanaka sarparāja gr̥hāṇa mē ||
ōṁ nāgarājēbhyō namaḥ mantrapuṣpāñjaliṁ samarpayāmi |
chatra-cāmara-darpaṇa-nr̥tta-gīta-vādyāndōlikādi samastarājōpacārān samarpayāmi ||
pradakṣiṇa –
yāni kāni ca pāpāni janmāntarakr̥tāni ca |
tāni tāni vinaśyantu pradakṣiṇa padē padē ||
ōṁ nāgarājēbhyō namaḥ pradakṣiṇanamaskārān samarpayāmi |
namaskāram –
namastē sarvalōkēśa namastē lōkavandita |
namastē:’stu sadā nāga trāhi māṁ duḥkhasāgarāt ||
ōṁ nāgarājēbhyō namaḥ namaskārān samarpayāmi |
prārthanā –
ajñānāt jñānatō vāpi yanmayā pūjanaṁ kr̥tam |
nyūnātiriktaṁ tatsarvaṁ bhō nāgāḥ kṣantumarhatha ||
yuṣmatprasādātsaphalā mama santu manōrathāḥ |
sarvadā matkr̥tē māstu bhayaṁ sarpaviṣōdbhavam ||
samarpaṇam –
yasya smr̥tyā ca nāmōktyā tapaḥ pūjā kriyādiṣu |
nyūnaṁ sampūrṇatāṁ yāti sadyō vandē tamacyutam ||
anayā mayā kr̥ta ṣōḍaśōpacāra pūjayā nāgarājāḥ suprītō suprasannō varadō bhavatu |
vāyanadāna mantraḥ –
nāgēśaḥ pratigr̥hṇāti nāgēśō vai dadāti ca |
nāgēśastārakō dvābhyāṁ nāgēśāya namō namaḥ ||
ōṁ śāntiḥ śāntiḥ śāntiḥ |
iti nāgapañcamī pūjā samāptā ||
See more nāgadēvata stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.