Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
[ dēvīvaibhavāścaryāṣṭōttaraśatanāmāvalī >>]
asya śrī dēvīvaibhavāścaryāṣṭōttaraśatadivyanāma stōtramahāmantrasya ānandabhairava r̥ṣiḥ, anuṣṭup chandaḥ, śrī ānandabhairavī śrīmahātripurasundarī dēvatā, aiṁ bījaṁ, hrīṁ śaktiḥ, śrīṁ kīlakaṁ, mama śrīānandabhairavī śrīmahātripurasundarī prasādasiddhyarthē japē viniyōgaḥ |
dhyānam |
kuṅkumapaṅkasamābhā-
-maṅkuśapāśēkṣukōdaṇḍaśarām |
paṅkajamadhyaniṣaṇṇāṁ
paṅkēruhalōcanāṁ parāṁ vandē ||
pañcapūjā |
laṁ pr̥thivyātmikāyai gandhaṁ samarpayāmi |
haṁ ākāśātmikāyai puṣpaiḥ pūjayāmi |
yaṁ vāyvātmikāyai dhūpamāghrāpayāmi |
raṁ agnyātmikāyai dīpaṁ darśayāmi |
vaṁ amr̥tātmikāyai amr̥taṁ mahānaivēdyaṁ nivēdayāmi |
saṁ sarvātmikāyai sarvōpacārān samarpayāmi ||
ōṁ aiṁ hrīṁ śrīm |
paramānandalaharī paracaitanyadīpikā |
svayamprakāśakiraṇā nityavaibhavaśālinī || 1 ||
viśuddhakēvalākhaṇḍasatyakālātmarūpiṇī |
ādimadhyāntarahitā mahāmāyāvilāsinī || 2 ||
guṇatrayaparicchētrī sarvatattvaprakāśinī |
strīpuṁsabhāvarasikā jagatsargādilampaṭā || 3 ||
aśēṣanāmarūpādibhēdacchēdaraviprabhā |
anādivāsanārūpā vāsanōdyatprapañcikā || 4 ||
prapañcōpaśamaprauḍhā carācarajaganmayī |
samastajagadādhārā sarvasañjīvanōtsukā || 5 ||
bhaktacētōmayānantasvārthavaibhavavibhramā |
sarvākarṣaṇavaśyādisarvakarmadhurandharā || 6 ||
vijñānaparamānandavidyā santānasiddhidā |
āyurārōgyasaubhāgyabalaśrīkīrtibhāgyadā || 7 ||
dhanadhānyamaṇīvastrabhūṣālēpanamālyadā |
gr̥hagrāmamahārājyasāmrājyasukhadāyinī || 8 ||
saptāṅgaśaktisampūrṇasārvabhaumaphalapradā |
brahmaviṣṇuśivēndrādipadaviśrāṇanakṣamā || 9 ||
bhuktimuktimahābhaktiviraktyadvaitadāyinī |
nigrahānugrahādhyakṣā jñānanirdvaitadāyinī || 10 ||
parakāyapravēśādiyōgasiddhipradāyinī |
śiṣṭasañjīvanaprauḍhā duṣṭasaṁhārasiddhidā || 11 ||
līlāvinirmitānēkakōṭibrahmāṇḍamaṇḍalā |
ēkānēkātmikā nānārūpiṇyardhāṅganēśvarī || 12 ||
śivaśaktimayī nityaśr̥ṅgāraikarasapriyā |
tuṣṭā puṣṭā:’paricchinnā nityayauvanamōhinī || 13 ||
samastadēvatārūpā sarvadēvādhidēvatā |
dēvarṣipitr̥siddhādiyōginībhairavātmikā || 14 ||
nidhisiddhimaṇīmudrā śastrāstrāyudhabhāsurā |
chatracāmaravāditrapatākāvyajanāñcitā || 15 ||
hastyaśvarathapādātāmātyasēnāsusēvitā |
purōhitakulācāryaguruśiṣyādisēvitā || 16 ||
sudhāsamudramadhyōdyatsuradrumanivāsinī |
maṇidvīpāntaraprōdyatkadambavanavāsinī || 17 ||
cintāmaṇigr̥hāntaḥsthā maṇimaṇṭapamadhyagā |
ratnasiṁhāsanaprōdyacchivamañcādhiśāyinī || 18 ||
sadāśivamahāliṅgamūlasaṅghaṭ-ṭayōnikā |
anyōnyāliṅgasaṅgharṣakaṇḍūsaṅkṣubdhamānasā || 19 ||
kalōdyadbindukālinyāturyanādaparamparā |
nādāntānandasandōhasvayaṁvyaktavacō:’mr̥tā || 20 ||
kāmarājamahātantrarahasyācāradakṣiṇā |
makārapañcakōdbhūtaprauḍhāntōllāsasundarī || 21 ||
śrīcakrarājanilayā śrīvidyāmantravigrahā |
akhaṇḍasaccidānandaśivaśaktyaikyarūpiṇī || 22 ||
tripurā tripurēśānī mahātripurasundarī |
tripurāvāsarasikā tripurāśrīsvarūpiṇī || 23 ||
mahāpadmavanāntasthā śrīmattripuramālinī |
mahātripurasiddhāmbā śrīmahātripurāmbikā || 24 ||
navacakrakramādēvī mahātripurabhairavī |
śrīmātā lalitā bālā rājarājēśvarī śivā || 25 ||
utpattisthitisaṁhārakramacakranivāsinī |
ardhamērvātmacakrasthā sarvalōkamahēśvarī || 26 ||
valmīkapuramadhyasthā jambūvananivāsinī |
aruṇācalaśr̥ṅgasthā vyāghrālayanivāsinī || 27 ||
śrīkālahastinilayā kāśīpuranivāsinī |
śrīmatkailāsanilayā dvādaśāntamahēśvarī || 28 ||
śrīṣōḍaśāntamadhyasthā sarvavēdāntalakṣitā |
śrutismr̥tipurāṇētihāsāgamakalēśvarī || 29 ||
bhūtabhautikatanmātradēvatāprāṇahr̥nmayī |
jīvēśvarabrahmarūpā śrīguṇāḍhyā guṇātmikā || 30 ||
avasthātrayanirmuktā vāgramōmāmahīmayī |
gāyatrībhuvanēśānīdurgākālyādirūpiṇī || 31 ||
matsyakūrmavarāhādinānārūpavilāsinī |
mahāyōgīśvarārādhyā mahāvīravarapradā || 32 ||
siddhēśvarakulārādhyā śrīmaccaraṇavaibhavā || 33 ||
punardhyānam –
kuṅkumapaṅkasamābhā-
-maṅkuśapāśēkṣukōdaṇḍaśarām |
paṅkajamadhyaniṣaṇṇāṁ
paṅkēruhalōcanāṁ parāṁ vandē ||
iti śrīgarbhakulārṇavatantrē dēvī vaibhavāścaryāṣṭōttaraśatanāma stōtram |
See more dēvī stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.