Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
सुधासमुद्रो जगतां त्रयाणां
छत्रीभवन् मञ्जुतरङ्गफेनः ।
सवालुकाशङ्खविचित्ररत्नः
सतारकव्योमसमो विभाति ॥ ३९-१ ॥
तन्मध्यदेशे विमलं मणिद्वी-
-पाख्यां पदं देवि विराजते ते ।
यदुच्यते संसृतिनाशकारि
सर्वोत्तरं पावनपावनं च ॥ ३९-२ ॥
तत्रास्त्ययोधातुमयो मनोज्ञः
सालो महासारमयस्ततश्च ।
एवं च ताम्रादिमयाः किलाष्टा-
-दशातिचित्रा वरणा लसन्ति ॥ ३९-३ ॥
तैरावृतं ते पदमद्वितीयं
विभाति चिन्तामणिसद्म देवि ।
सन्त्यत्र सत्स्तम्भसहस्ररम्य-
-शृङ्गारमुक्त्यादिकमण्डपाश्च ॥ ३९-४ ॥
ब्रह्माण्डकोटीः सुखमावसन्त
उपासकास्ते मनुजाः सुराश्च ।
दैत्याश्च सिद्धाश्च तथेतरे च
यदन्ततो यान्ति पदं तदेतत् ॥ ३९-५ ॥
त्वं मण्डपस्था बहुशक्तियुक्ता
शृणोषि देवीकलगीतकानि ।
ज्ञानं विमुक्तिं च ददासि लोक-
-रक्षामजस्रं कुरुषे च देवि ॥ ३९-६ ॥
मञ्चोऽस्ति चिन्तामणिगेहतस्ते
ब्रह्मा हरी रुद्र इहेश्वरश्च ।
खुरा भवन्त्यस्य सदाशिवस्तु
विराजते सत्फलकत्वमाप्तः ॥ ३९-७ ॥
तस्योपरि श्रीभुवनेश्वरि त्वं
सर्वेश वामाङ्कतले निषण्णा ।
चतुर्भुजा भूषणभूषिताङ्गी
निर्व्याजकारुण्यवती विभासि ॥ ३९-८ ॥
प्रतिक्षणं कारयसि त्वमिच्छा-
-ज्ञानक्रियाशक्तिसमन्विताऽत्र ।
त्रिमूर्तिभिः शक्तिसहस्रयुक्ता
ब्रह्माण्डसर्गस्थितिसंहृतीश्च ॥ ३९-९ ॥
सा त्वं हि वाचां मनसोऽप्यगम्या
विचित्ररूपाऽसि सदाऽप्यरूपा ।
पुरः सतां सन्निहिता कृपार्द्रा
सदा मणिद्वीपनिवासिनी च ॥ ३९-१० ॥
मातर्मदन्तःकरणे निषण्णा
विद्यामयं मां कुरु बन्धमुक्तम् ।
बन्धं च मोक्षं च ददास्यसक्ता
दासोऽस्मि ते देवि नमो नमस्ते ॥ ३९-११ ॥
चत्वारिंश दशकम् (४०) – प्रार्थना >>
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.