Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
mama na bhajanaśaktiḥ pādayōstē na bhakti-
-rna ca viṣayaviraktirdhyānayōgē na saktiḥ |
iti manasi sadāhaṁ cintayannādyaśaktē
ruciravacanapuṣpairarcanaṁ sañcinōmi || 1 ||
vyāptaṁ hāṭakavigrahairjalacarairārūḍhadēvavrajaiḥ
pōtairākulitāntaraṁ maṇidharairbhūmīdharairbhūṣitam |
āraktāmr̥tasindhumuddhuracaladvicīcayavyākula-
-vyōmānaṁ paricintya santatamahō cētaḥ kr̥tārthībhava || 2 ||
tasminnujjvalaratnajālavilasatkānticchaṭābhiḥ sphuṭaṁ
kurvāṇaṁ viyadindracāpanicayairācchāditaṁ sarvataḥ |
uccaiḥśr̥ṅganiṣaṇṇadivyavanitābr̥ndānanaprōllasa-
-dgītākarṇananiścalākhilamr̥gaṁ dvīpaṁ namaskurmahē || 3 ||
jātīcampakapāṭalādisumanaḥsaurabhyasambhāvitaṁ
hrīṅkāradhvanikaṇṭhakōkilakuhūprōllāsicūtadrumam |
āvirbhūtasugandhicandanavanaṁ dr̥ṣṭipriyaṁ nandanaṁ
cañcaccañcalacañcarīkacaṭulaṁ cētaściraṁ cintaya || 4 ||
paripatitaparāgaiḥ pāṭalakṣōṇibhāgō
vikasitakusumōccaiḥ pītacandrārkaraśmiḥ |
aliśukapikarājīkūjitaiḥ śrōtrahārī
sphuratu hr̥di madīyē nūnamudyānarājaḥ || 5 ||
ramyadvārapurapracāratamasāṁ saṁhārakāriprabha
sphūrjattōraṇabhārahārakamahāvistārahāradyutē |
kṣōṇīmaṇḍalahēmahāravilasatsaṁsārapāraprada
prōdyadbhaktamanōvihāra kanakaprākāra tubhyaṁ namaḥ || 6 ||
udyatkāntikalāpakalpitanabhaḥsphūrjadvitānaprabhaḥ
satkr̥ṣṇāgarudhūpavāsitaviyatkāṣṭhāntarē viśrutaḥ |
sēvāyātasamastadaivatagaṇairāsēvyamānō:’niśaṁ
sō:’yaṁ śrīmaṇimaṇḍapō:’navarataṁ maccētasi dyōtatām || 7 ||
kvāpi prōdbhaṭapadmarāgakiraṇavrātēna sandhyāyitaṁ
kutrāpi sphuṭavisphuranmarakatadyutyā tamisrāyitam |
madhyālambiviśālamauktikarucā jyōtsnāyitaṁ kutraci-
-nmātaḥ śrīmaṇimandiraṁ tava sadā vandāmahē sundaram || 8 ||
uttuṅgālayavisphuranmarakataprōdyatprabhāmaṇḍalā-
-nyālōkyāṅkuritōtsavairnavatr̥ṇākīrṇasthalīśaṅkayā |
nītō vājibhirutpathaṁ bata rathaḥ sūtēna tigmadyutē-
-rvalgāvalgitahastamastaśikharaṁ kaṣṭairitaḥ prāpyatē || 9 ||
maṇisadanasamudyatkāntidhārānuraktē
viyati caramasandhyāśaṅkinō bhānurathyāḥ |
śithilitagatakupyatsūtahuṅkāranādaiḥ
kathamapi maṇigēhāduccakairuccalanti || 10 ||
bhaktyā kiṁ nu samarpitāni bahudhā ratnāni pāthōdhinā
kiṁ vā rōhaṇaparvatēna sadanaṁ yairviśvakarmākarōt |
ā jñātaṁ girijē kaṭākṣakalayā nūnaṁ tvayā tōṣitē
śambhau nr̥tyati nāgarājaphaṇinā kīrṇā maṇiśrēṇayaḥ || 11 ||
vidūramuktavāhanairvinamramaulimaṇḍalai-
-rnibaddhahastasampuṭaiḥ prayatnasamyatēndriyaiḥ |
viriñciviṣṇuśaṅkarādibhirmudā tavāmbikē
pratīkṣyamāṇanirgamō vibhāti ratnamaṇḍapaḥ || 12 ||
dhvananmr̥daṅgakāhalaḥ pragītakiṁnarīgaṇaḥ
pranr̥ttadivyakanyakaḥ pravr̥ttamaṅgalakramaḥ |
prakr̥ṣṭasēvakavrajaḥ prahr̥ṣṭabhaktamaṇḍalō
mudē mamāstu santataṁ tvadīyaratnamaṇḍapaḥ || 13 ||
pravēśanirgamākulaiḥ svakr̥tyaraktamānasai-
-rbahiḥsthitāmarāvalīvidhīyamānabhaktibhiḥ |
vicitravastrabhūṣaṇairupētamaṅganājanaiḥ
sadā karōtu maṅgalaṁ mamēha ratnamaṇḍapaḥ || 14 ||
suvarṇaratnabhūṣitairvicitravastradhāribhi-
-rgr̥hītahēmayaṣṭibhirniruddhasarvadaivataiḥ |
asaṅkhyasundarījanaiḥ purasthitairadhiṣṭhitō
madīyamētu mānasaṁ tvadīyatuṅgatōraṇaḥ || 15 ||
indrādīṁśca digīśvarānsahaparīvārānathō sāyudhā-
-nyōṣidrūpadharānsvadikṣu nihitānsañcintya hr̥tpaṅkajē |
śaṅkhē śrīvasudhārayā vasumatīyuktaṁ ca padmaṁ smara-
-nkāmaṁ naumi ratipriyaṁ sahacaraṁ prītyā vasantaṁ bhajē || 16 ||
gāyantīḥ kalavīṇayātimadhuraṁ huṅkāramātanvatī-
-rdvārābhyāsakr̥tasthitīriha sarasvatyādikāḥ pūjayan |
dvārē naumi madōnmadaṁ suragaṇādhīśaṁ madēnōnmadāṁ
mātaṅgīmasitāmbarāṁ parilasanmuktāvibhūṣāṁ bhajē || 17 ||
kastūrikāśyāmalakōmalāṅgīṁ
kādambarīpānamadālasāṅgīm |
vāmastanāliṅgitaratnavīṇāṁ
mātaṅgakanyāṁ manasā smarāmi || 18 ||
vikīrṇacikurōtkarē vigalitāmbarāḍambarē
madākulitalōcanē vimalabhūṣaṇōdbhāsini |
tiraskariṇi tāvakaṁ caraṇapaṅkajaṁ cintaya-
-nkarōmi paśumaṇḍalīmalikamōhadugdhāśayām || 19 ||
pramattavāruṇīrasairvighūrṇamānalōcanāḥ
pracaṇḍadaityasūdanāḥ praviṣṭabhaktamānasāḥ |
upōḍhakajjalacchavicchaṭāvirājivigrahāḥ
kapālaśūladhāriṇīḥ stuvē tvadīyadūtikāḥ || 20 ||
sphūrjannavyayavāṅkurōpalasitābhōgaiḥ puraḥ sthāpitai-
-rdīpōdbhāsiśarāvaśōbhitamukhaiḥ kumbhairnavaiḥ śōbhinā |
svarṇābaddhavicitraratnapaṭalīcañcatkapāṭaśriyā
yuktaṁ dvāracatuṣṭayēna girijē vandē maṇīmandiram || 21 ||
āstīrṇāruṇakambalāsanayutaṁ puṣpōpahārānvitaṁ
dīptānēkamaṇipradīpasubhagaṁ rājadvitānōttamam |
dhūpōdgārisugandhisambhramamiladbhr̥ṅgāvalīguñjitaṁ
kalyāṇaṁ vitanōtu mē:’navarataṁ śrīmaṇḍapābhyantaram || 22 ||
kanakaracitē pañcaprētāsanēna virājitē
maṇigaṇacitē raktaśvētāmbarāstaraṇōttamē |
kusumasurabhau talpē divyōpadhānasukhāvahē
hr̥dayakamalē prādurbhūtāṁ bhajē paradēvatām || 23 ||
sarvāṅgasthitiramyarūparucirāṁ prātaḥ samabhyutthitāṁ
jr̥mbhāmañjumukhāmbujāṁ madhumadavyāghūrṇadakṣitrayām |
sēvāyātasamastasaṁnidhisakhīḥ saṁmānayantīṁ dr̥śā
sampaśyanparadēvatāṁ paramahō manyē kr̥tārthaṁ januḥ || 24 ||
uccaistōraṇavartivādyanivahadhvānē samujjr̥mbhitē
bhaktairbhūmivilagnamaulibhiralaṁ daṇḍapraṇāmē kr̥tē |
nānāratnasamūhanaddhakathanasthālīsamudbhāsitāṁ
prātastē parikalpayāmi girijē nīrājanāmujjvalām || 25 ||
pādyaṁ tē parikalpayāmi padayōrarghyaṁ tathā hastayōḥ
saudhībhirmadhuparkamamba madhuraṁ dhārābhirāsvādaya |
tōyēnācamanaṁ vidhēhi śucinā gāṅgēna matkalpitaṁ
sāṣṭāṅgaṁ praṇipātamīśadayitē dr̥ṣṭyā kr̥tārthī kuru || 26 ||
mātaḥ paśya mukhāmbujaṁ suvimalē dattē mayā darpaṇē
dēvi svīkuru dantadhāvanamidaṁ gaṅgājalēnānvitam |
suprakṣālitamānanaṁ viracayansnigdhāmbaraprōñchanaṁ
drāgaṅgīkuru tattvamamba madhuraṁ tāmbūlamāsvādaya || 27 ||
nidhēhi maṇipādukōpari padāmbujaṁ majjanā-
-layaṁ vraja śanaiḥ sakhīkr̥takarāmbujālambanam |
mahēśi karuṇānidhē tava dr̥gantapātōtsukā-
-nvilōkaya manāgamūnubhayasaṁsthitāndaivatān || 28 ||
hēmaratnavaraṇēna vēṣṭitaṁ
vistr̥tāruṇavitānaśōbhitam |
sajjasarvaparicārikājanaṁ
paśya majjanagr̥haṁ manō mama || 29 ||
kanakakalaśajālasphāṭikasnānapīṭhā-
-dyupakaraṇaviśālaṁ gandhamattālimālam |
sphuradaruṇavitānaṁ mañjugandharvagānaṁ
paramaśivamahēlē majjanāgāramēhi || 30 ||
pīnōttuṅgapayōdharāḥ parilasatsampūrṇacandrānanā
ratnasvarṇavinirmitāḥ parilasatsūkṣmāmbaraprāvr̥tāḥ |
hēmasnānaghaṭīstathā mr̥dupaṭīrudvartanaṁ kausumaṁ
tailaṁ kaṅkatikaṁ karēṣu dadhatīrvandē:’mba tē dāsikāḥ || 31 ||
tatra sphāṭikapīṭhamētya śanakairuttāritālaṅkr̥ti-
-rnīcairujjhitakañcukōparihitāraktōttarīyāmbarā |
vēṇībandhamapāsya kaṅkatikayā kēśaprasādaṁ manā-
-kkurvāṇā paradēvatā bhagavatī cittē mama dyōtatām || 32 ||
abhyaṅgaṁ girijē gr̥hāṇa mr̥dunā tailēna sampāditaṁ
kāśmīrairagarudravairmalayajairudvartanaṁ kāraya |
gītē kiṁnarakāminībhirabhitō vādyē mudā vāditē
nr̥tyantīmiha paśya dēvi puratō divyāṅganāmaṇḍalīm || 33 ||
kr̥taparikarabandhāstuṅgapīnastanāḍhyā
maṇinivahanibaddhā hēmakumbhīrdadhānāḥ |
surabhisalilaniryadgandhalubdhālimālāḥ
savinayamupatasthuḥ sarvataḥ snānadāsyaḥ || 34 ||
udgandhairagarudravaiḥ surabhiṇā kastūrikāvāriṇā
sphūrjatsaurabhayakṣakardamajalaiḥ kāśmīranīrairapi |
puṣpāmbhōbhiraśēṣatīrthasalilaiḥ karpūrapāthōbharaiḥ
snānaṁ tē parikalpayāmi girijē bhaktyā tadaṅgīkuru || 35 ||
pratyaṅgaṁ parimārjayāmi śucinā vastrēṇa samprōñchanaṁ
kurvē kēśakalāpamāyatataraṁ dhūpōttamairdhūpitam |
ālībr̥ndavinirmitāṁ yavanikāmāsthāpya ratnaprabhaṁ
bhaktatrāṇaparē mahēśagr̥hiṇi snānāmbaraṁ mucyatām || 36 ||
pītaṁ tē parikalpayāmi nibiḍaṁ caṇḍātakaṁ caṇḍikē
sūkṣmaṁ snigdhamurīkuruṣva vasanaṁ sindūrapūraprabham |
muktāratnavicitrahēmaracanācāruprabhābhāsvaraṁ
nīlaṁ kañcukamarpayāmi giriśaprāṇapriyē sundari || 37 ||
vilulitacikurēṇa cchāditāṁsapradēśē
maṇinikaravirājatpādukānyastapādē |
sulalitamavalambya drāksakhīmaṁsadēśē
giriśagr̥hiṇi bhūṣāmaṇṭapāya prayāhi || 38 ||
lasatkanakakuṭ-ṭimasphuradamandamuktāvalī-
-samullasitakāntibhiḥ kalitaśakracāpavrajē |
mahābharaṇamaṇḍapē nihitahēmasiṁhāsanaṁ
sakhījanasamāvr̥taṁ samadhitiṣṭha kātyāyani || 39 ||
snigdhaṁ kaṅkatikāmukhēna śanakaiḥ saṁśōdhya kēśōtkaraṁ
sīmantaṁ viracayya cāru vimalaṁ sindūrarēkhānvitam |
muktābhirgrathitālakāṁ maṇicitaiḥ sauvarṇasūtraiḥ sphuṭaṁ
prāntē mauktikagucchakōpalatikāṁ grathnāmi vēṇīmimām || 40 ||
vilambivēṇībhujagōttamāṅga-
-sphuranmaṇibhrāntimupānayantam |
svarōciṣōllāsitakēśapāśaṁ
mahēśi cūḍāmaṇimarpayāmi || 41 ||
tvāmāśrayadbhiḥ kabarītamisrai-
-rbandīkr̥taṁ drāgiva bhānubimbam |
mr̥ḍāni cūḍāmaṇimādadhānaṁ
vandāmahē tāvakamuttamāṅgam || 42 ||
svamadhyanaddhahāṭakasphuranmaṇiprabhākulaṁ
vilambimauktikacchaṭāvirājitaṁ samantataḥ |
nibaddhalakṣacakṣuṣā bhavēna bhūri bhāvitaṁ
samarpayāmi bhāsvaraṁ bhavāni phālabhūṣaṇam || 43 ||
mīnāmbhōruhakhañjarīṭasuṣamāvistāravismārakē
kurvāṇē kila kāmavairimanasaḥ kandarpabāṇaprabhām |
mādhvīpānamadāruṇē:’ticapalē dīrghē dr̥gambhōruhē
dēvi svarṇaśalākayōrjitamidaṁ divyāñjanaṁ dīyatām || 44 ||
madhyasthāruṇaratnakāntirucirāṁ muktāmugōdbhāsitāṁ
daivādbhārgavajīvamadhyagaravērlakṣmīmadhaḥ kurvatīm |
utsiktādharabimbakāntivisarairbhaumībhavanmauktikāṁ
maddattāmurarīkuruṣva girijē nāsāvibhūṣāmimām || 45 ||
uḍukr̥taparivēṣaspardhayā śītabhānō-
-riva viracitadēhadvandvamādityabimbam |
aruṇamaṇisamudyatprāntavibhrājimuktaṁ
śravasi parinidhēhi svarṇatāṭaṅkayugmam || 46 ||
marakatavarapadmarāgahīrō-
-tthitagulikātritayāvanaddhamadhyam |
vitatavimalamauktikaṁ ca
kaṇṭhābharaṇamidaṁ girijē samarpayāmi || 47 ||
nānādēśasamutthitairmaṇigaṇaprōdyatprabhāmaṇḍala-
-vyāptairābharaṇairvirājitagalāṁ muktācchaṭālaṅkr̥tām |
madhyasthāruṇaratnakāntirucirāṁ prāntasthamuktāphala-
-vrātāmamba catuṣkikāṁ paraśivē vakṣaḥsthalē sthāpaya || 48 ||
anyōnyaṁ plāvayantī satataparicalatkāntikallōlajālaiḥ
kurvāṇā majjadantaḥkaraṇavimalatāṁ śōbhitēva trivēṇī |
muktābhiḥ padmarāgairmarakatamaṇibhirnirmitā dīpyamānai-
-rnityaṁ hāratrayī tē paraśivarasikē cētasi dyōtatāṁ naḥ || 49 ||
karasarasijanālē visphuratkāntijālē
vilasadamalaśōbhē cañcadīśākṣilōbhē |
vividhamaṇimayūkhōdbhāsitaṁ dēvi durgē
kanakakaṭakayugmaṁ bāhuyugmē nidhēhi || 50 ||
vyālambamānasitapaṭ-ṭakagucchaśōbhi
sphūrjanmaṇīghaṭitahāravirōcamānam |
mātarmahēśamahilē tava bāhumūlē
kēyūrakadvayamidaṁ vinivēśayāmi || 51 ||
vitatanijamayūkhairnirmitāmindranīlai-
-rvijitakamalanālālīnamattālimālām |
maṇigaṇakhacitābhyāṁ kaṅkaṇābhyāmupētāṁ
kalaya valayarājīṁ hastamūlē mahēśi || 52 ||
nīlapaṭ-ṭamr̥dugucchaśōbhitā-
-baddhanaikamaṇijālamañjulām |
arpayāmi valayātpuraḥsarē
visphuratkanakataitr̥pālikām || 53 ||
ālavālamiva puṣpadhanvanā
bālavidrumalatāsu nirmitam |
aṅgulīṣu vinidhīyatāṁ śanai-
-raṅgulīyakamidaṁ madarpitam || 54 ||
vijitaharamanōbhūmattamātaṅgakumbha-
-sthalavilulitakūjatkiṅkiṇījālatulyām |
aviratakalanadairīśacētō harantīṁ
vividhamaṇinibaddhāṁ mēkhalāmarpayāmi || 55 ||
vyālambamānavaramauktikagucchaśōbhi
vibhrājihāṭakapuṭadvayarōcamānam |
hēmnā vinirmitamanēkamaṇiprabandhaṁ
nīvīnibandhanaguṇaṁ vinivēdayāmi || 56 ||
vinihatanavalākṣāpaṅkabālātapaughē
marakatamaṇirājīmañjumañjīraghōṣē |
aruṇamaṇisamudyatkāntidhārāvicitra-
-stava caraṇasarōjē haṁsakaḥ prītimētu || 57 ||
nibaddhaśitipaṭ-ṭakapravaragucchasaṁśōbhitāṁ
kalakvaṇitamañjulāṁ giriśacittasaṁmōhanīm |
amandamaṇimaṇḍalīvimalakāntikimmīritāṁ
nidhēhi padapaṅkajē kanakaghuṅghurūmambikē || 58 ||
visphuratsahajarāgarañjitē
śiñjitēna kalitāṁ sakhījanaiḥ |
padmarāgamaṇinūpuradvayī-
-marpayāmi tava pādapaṅkajē || 59 ||
padāmbujamupāsituṁ parigatēna śītāṁśunā
kr̥tāṁ tanuparamparāmiva dināntarāgāruṇām |
mahēśi navayāvakadravabharēṇa śōṇīkr̥tāṁ
namāmi nakhamaṇḍalīṁ caraṇapaṅkajasthāṁ tava || 60 ||
āraktaśvētapītasphuradurukusumaiścitritāṁ paṭ-ṭasūtrai-
-rdēvastrībhiḥ prayatnādagarusamuditairdhūpitāṁ divyadhūpaiḥ |
udyadgandhāndhapuṣpandhayanivahasamārabdhajhāṅkāragītāṁ
cañcatkahlāramālāṁ paraśivarasikē kaṇṭhapīṭhē:’rpayāmi || 61 ||
gr̥hāṇa paramāmr̥taṁ kanakapātrasaṁsthāpitaṁ
samarpaya mukhāmbujē vimalavīṭikāmambikē |
vilōkaya mukhāmbujaṁ mukuramaṇḍalē nirmalē
nidhēhi maṇipādukōpari padāmbujaṁ sundari || 62 ||
ālambya svasakhīṁ karēṇa śanakaiḥ siṁhāsanādutthitā
kūjanmandamarālamañjulagatiprōllāsibhūṣāmbarā |
ānandapratipādakairupaniṣadvākyaiḥ stutā vēdhasā
maccittē sthiratāmupaitu girijā yāntī sabhāmaṇḍapam || 63 ||
calantyāmambāyāṁ pracalati samastē parijanē
savēgaṁ samyātē kanakalatikālaṅkr̥tibharē |
samantāduttālasphuritapadasampātajanitai-
-rjhaṇatkāraistārairjhaṇajhaṇitamāsīnmaṇigr̥ham || 64 ||
cañcadvētrakarābhiraṅgavilasadbhūṣāmbarābhiḥ purō-
-yāntībhiḥ paricārikābhiramaravrātē samutsāritē |
ruddhē nirjarasundarībhirabhitaḥ kakṣāntarē nirgataṁ
vandē nanditaśambhu nirmalacidānandaikarūpaṁ mahaḥ || 65 ||
vēdhāḥ pādatalē patatyayamasau viṣṇurnamatyagrataḥ
śambhurdēhi dr̥gañcalaṁ surapatiṁ dūrasthamālōkaya |
ityēvaṁ paricārikābhiruditē saṁmānanāṁ kurvatī
dr̥gdvandvēna yathōcitaṁ bhagavatī bhūyādvibhūtyai mama || 66 ||
mandaṁ cāraṇasundarībhirabhitō yāntībhirutkaṇṭhayā
nāmōccāraṇapūrvakaṁ pratidiśaṁ pratyēkamāvēditān |
vēgādakṣipathaṁ gatānsuragaṇānālōkayantī śanai-
-rditsantī caraṇāmbujaṁ pathi jagatpāyānmahēśapriyā || 67 ||
agrē kēcana pārśvayōḥ katipayē pr̥ṣṭhē parē prasthitā
ākāśē samavasthitāḥ katipayē dikṣu sthitāścāparē |
saṁmardaṁ śanakairapāsya puratō daṇḍapraṇāmānmuhuḥ
kurvāṇāḥ katicitsurā girisutē dr̥kpātamicchanti tē || 68 ||
agrē gāyati kiṁnarī kalapadaṁ gandharvakāntāḥ śanai-
-rātōdyāni ca vādayanti madhuraṁ savyāpasavyasthitāḥ |
kūjannūpuranādamañju puratō nr̥tyanti divyāṅganā
gacchantaḥ paritaḥ stuvanti nigamastutyā viriñcyādayaḥ || 69 ||
kasmaicitsucirādupāsitamahāmantraughasiddhiṁ kramā-
-dēkasmai bhavaniḥspr̥hāya paramānandasvarūpāṁ gatim |
anyasmai viṣayānuraktamanasē dīnāya duḥkhāpahaṁ
dravyaṁ dvārasamāśritāya dadatīṁ vandāmahē sundarīm || 70 ||
namrībhūya kr̥tāñjaliprakaṭitaprēmaprasannānanē
mandaṁ gacchati saṁnidhau savinayātsōtkaṇṭhamōghatrayē |
nānāmantragaṇaṁ tadarthamakhilaṁ tatsādhanaṁ tatphalaṁ
vyācakṣāṇamudagrakānti kalayē yatkiñcidādyaṁ mahaḥ || 71 ||
tava dahanasadr̥kṣairīkṣaṇairēva cakṣu-
-rnikhilapaśujanānāṁ bhīṣayadbhīṣaṇāsyam |
kr̥tavasati parēśaprēyasi dvāri nityaṁ
śarabhamithunamuccairbhaktiyuktō natō:’smi || 72 ||
kalpāntē sarasaikadāsamuditānēkārkatulyaprabhāṁ
ratnastambhanibaddhakāñcanaguṇasphūrjadvitānōttamām |
karpūrāgarugarbhavartikalikāprāptapradīpāvalīṁ
śrīcakrākr̥timullasanmaṇigaṇāṁ vandāmahē vēdikām || 73 ||
svasthānasthitadēvatāgaṇavr̥tē bindau mudā sthāpitaṁ
nānāratnavirājihēmavilasatkānticchaṭādurdinam |
cañcatkausumatūlikāsanayutaṁ kāmēśvarādhiṣṭhitaṁ
nityānandanidānamamba satataṁ vandē ca siṁhāsanam || 74 ||
vadadbhirabhitō mudā jaya jayēti br̥ndārakaiḥ
kr̥tāñjaliparamparā vidadhati kr̥tārthā dr̥śā |
amandamaṇimaṇḍalīkhacitahēmasiṁhāsanaṁ
sakhījanasamāvr̥taṁ samadhitiṣṭha dākṣāyaṇi || 75 ||
karpūrādikavastujātamakhilaṁ sauvarṇabhr̥ṅgārakaṁ
tāmbūlasya karaṇḍakaṁ maṇimayaṁ cailāñcalaṁ darpaṇam |
visphūrjanmaṇipādukē ca dadhatīḥ siṁhāsanasyābhita-
-stiṣṭhantīḥ paricārikāstava sadā vandāmahē sundari || 76 ||
tvadamalavapurudyatkāntikallōlajālaiḥ
sphuṭamiva dadhatībhirbāhuvikṣēpalīlām |
muhurapi ca vidhūtē cāmaragrāhiṇībhiḥ
sitakarakaraśubhrē cāmarē cālayāmi || 77 ||
prāntasphuradvimalamauktikagucchajālaṁ
cañcanmahāmaṇivicitritahēmadaṇḍam |
udyatsahasrakaramaṇḍalacāru hēma-
-cchatraṁ mahēśamahilē vinivēśayāmi || 78 ||
udyattāvakadēhakāntipaṭalīsindūrapūraprabhā-
-śōṇībhūtamudagralōhitamaṇicchēdānukāricchavi |
dūrādādaranirmitāñjalipuṭairālōkyamānaṁ sura-
-vyūhaiḥ kāñcanamātapatramatulaṁ vandāmahē sundaram || 79 ||
santuṣṭāṁ paramāmr̥tēna vilasatkāmēśvarāṅkasthitāṁ
puṣpaughairabhipūjitāṁ bhagavatīṁ tvāṁ vandamānā mudā |
sphūrjattāvakadēharaśmikalanāprāptasvarūpābhidāḥ
śrīcakrāvaraṇasthitāḥ savinayaṁ vandāmahē dēvatāḥ || 80 ||
ādhāraśaktyādikamākalayya
madhyē samastādhikayōginīṁ ca |
mitrēśanāthādikamatra nātha-
-catuṣṭayaṁ śailasutē natō:’smi || 81 ||
tripurāsudhārṇavāsana-
-mārabhya tripuramālinī yāvat |
āvaraṇāṣṭakasaṁsthita-
-māsanaṣaṭkaṁ namāmi paramēśi || 82 ||
īśānē gaṇapaṁ smarāmi vicaradvighnāndhakāracchidaṁ
vāyavyē vaṭukaṁ ca kajjalaruciṁ vyālōpavītānvitam |
nairr̥tyē mahiṣāsurapramathinīṁ durgāṁ ca sampūjaya-
-nnāgnēyē:’khilabhaktarakṣaṇaparaṁ kṣētrādhināthaṁ bhajē || 83 ||
uḍyānajālandharakāmarūpa-
-pīṭhānimānpūrṇagiriprasaktān |
trikōṇadakṣāgrimasavyabhāga-
-madhyasthitānsiddhikarānnamāmi || 84 ||
lōkēśaḥ pr̥thivīpatirnigaditō viṣṇurjalānāṁ prabhu-
-stējōnātha umāpatiśca marutāmīśastathā cēśvaraḥ |
ākāśādhipatiḥ sadāśiva iti prētābhidhāmāgatā-
-nētāṁścakrabahiḥsthitānsuragaṇānvandāmahē sādaram || 85 ||
tārānāthakalāpravēśanigamavyājādgatāsuprathaṁ
trailōkyē tithiṣu pravartitakalākāṣṭhādikālakramam |
ratnālaṅkr̥ticitravastralalitaṁ kāmēśvarīpūrvakaṁ
nityāṣōḍaśakaṁ namāmi lasitaṁ cakrātmanōrantarē || 86 ||
hr̥di bhāvitadaivataṁ prayatnā-
-bhyupadēśānugr̥hītabhaktasaṅgham |
svagurukramasañjñacakrarāja-
-sthitamōghatrayamānatō:’smi mūrdhnā || 87 ||
hr̥dayamatha śiraḥ śikhākhilādyē
kavacamathō nayanatrayaṁ ca dēvi |
munijanaparicintitaṁ tathāstraṁ
sphuratu sadā hr̥dayē ṣaḍaṅgamētat || 88 ||
trailōkyamōhanamiti prathitē tu cakrē
cañcadvibhūṣaṇagaṇatripurādhivāsē |
rēkhātrayē sthitavatīraṇimādisiddhī-
-rmudrā namāmi satataṁ prakaṭābhidhāstāḥ || 89 ||
sarvāśāparipūrakē vasudaladvandvēna vibhrājitē
visphūrjantripurēśvarīnivasatau cakrē sthitā nityaśaḥ |
kāmākarṣaṇikādayō maṇigaṇabhrājiṣṇudivyāmbarā
yōginyaḥ pradiśantu kāṅkṣitaphalaṁ vikhyātaguptābhidhāḥ || 90 ||
mahēśi vasubhirdalairlasati sarvasaṅkṣōbhaṇē
vibhūṣaṇagaṇasphurantripurasundarīsadmani |
anaṅgakusumādayō vividhabhūṣaṇōdbhāsitā
diśantu mama kāṅkṣitaṁ tanutarāśca guptābhidhāḥ || 91 ||
lasadyugadr̥śārakē sphurati sarvasaubhāgyadē
śubhābharaṇabhūṣitatripuravāsinīmandirē |
sthitā dadhatu maṅgalaṁ subhagasarvasaṅkṣōbhiṇī-
-mukhāḥ sakalasiddhayō viditasampradāyābhidhāḥ || 92 ||
bahirdaśārē sarvārthasādhakē tripurāśrayāḥ |
kulakaulābhidhāḥ pāntu sarvasiddhipradāyikāḥ || 93 ||
antaḥśōbhidaśārakē:’tilalitē sarvādirakṣākarē
mālinyā tripurādyayā viracitāvāsē sthitaṁ nityaśaḥ |
nānāratnavibhūṣaṇaṁ maṇigaṇabhrājiṣṇu divyāmbaraṁ
sarvajñādikaśaktibr̥ndamaniśaṁ vandē nigarbhābhidham || 94 ||
sarvarōgaharē:’ṣṭārē tripurāsiddhayānvitē |
rahasyayōginīrnityaṁ vaśinyādyā namāmyaham || 95 ||
cūtāśōkavikāsikētakarajaḥprōdbhāsinīlāmbuja-
-prasphūrjannavamallikāsamuditaiḥ puṣpaiḥ śarānnirmitān |
ramyaṁ puṣpaśarāsanaṁ sulalitaṁ pāśaṁ tathā cāṅkuśaṁ
vandē tāvakamāyudhaṁ paraśivē cakrāntarālē sthitam || 96 ||
trikōṇa uditaprabhē jagati sarvasiddhipradē
yutē tripurayāmbayā sthitavatī ca kāmēśvarī |
tanōtu mama maṅgalaṁ sakalaśarma vajrēśvarī
karōtu bhagamālinī sphuratu māmakē cētasi || 97 ||
sarvānandamayē samastajagatāmākāṅkṣitē baindavē
bhairavyā tripurādyayā viracitāvāsē sthitā sundarī |
ānandōllasitēkṣaṇā maṇigaṇabhrājiṣṇubhūṣāmbarā
visphūrjadvadanā parāpararahaḥ sā pātu māṁ yōginī || 98 ||
ullasatkanakakāntibhāsuraṁ
saurabhasphuraṇavāsitāmbaram |
dūrataḥ parihr̥taṁ madhuvratai-
-rarpayāmi tava dēvi campakam || 99 ||
vairamuddhatamapāsya śambhunā
mastakē vinihitaṁ kalācchalāt |
gandhalubdhamadhupāśritaṁ sadā
kētakīkusumamarpayāmi tē || 100 ||
cūrṇīkr̥taṁ drāgiva padmajēna
tvadānanaspardhisudhāṁśubimbam |
samarpayāmi sphuṭamañjalisthaṁ
vikāsijātīkusumōtkaraṁ tē || 101 ||
agarubahaladhūpājasrasaurabhyaramyāṁ
marakatamaṇirājīrājihārisragābhām |
diśi vidiśi visarpadgandhalubdhālimālāṁ
vakulakusumamālāṁ kaṇṭhapīṭhē:’rpayāmi || 102 ||
īṅkārōrdhvagabindurānanamadhōbindudvayaṁ ca stanau
trailōkyē gurugamyamētadakhilaṁ hārdaṁ ca rēkhātmakam |
itthaṁ kāmakalātmikāṁ bhagavatīmantaḥ samārādhaya-
-nnānandāmbudhimajjanē pralabhatāmānandathuṁ sajjanaḥ || 103 ||
dhūpaṁ tē:’garusambhavaṁ bhagavati prōllāsigandhōddhuraṁ
dīpaṁ caiva nivēdayāmi mahasā hārdāndhakāracchidam |
rajasvarṇavinirmitēṣu paritaḥ pātrēṣu saṁsthāpitaṁ
naivēdyaṁ vinivēdayāmi paramānandātmikē sundari || 104 ||
jātīkōrakatulyamōdanamidaṁ sauvarṇapātrē sthitaṁ
śuddhānnaṁ śuci mudgamāṣacaṇakōdbhūtātathā sūpakāḥ |
prājyaṁ māhiṣamājyamuttamamidaṁ haiyaṅgavīnaṁ pr̥tha-
-kpātrēṣu pratipāditaṁ paraśivē tatsarvamaṅgīkuru || 105 ||
śimbīsūraṇaśākabimbabr̥hatīkūśmāṇḍakōśātakī-
-vr̥ntākāni paṭōlakāni mr̥dunā saṁsādhitānyagninā |
sampannāni ca vēsavāravisarairdivyāni bhaktyā kr̥tā-
-nyagrē tē vinivēdayāmi girijē sauvarṇapātravrajē || 106 ||
nimbūkārdrakacūtakandakadalīkauśātakīkarkaṭī-
-dhātrībilvakarīrakairviracitānyānandacidvigrahē |
rājībhiḥ kaṭutailasaindhavaharidrābhiḥ sthitānpātayē
sandhānāni nivēdayāmi girijē bhūriprakārāṇi tē || 107 ||
sitayāñcitalaḍḍukavrajā-
-nmr̥dupūpānmr̥dulāśca pūrikāḥ |
paramānnamidaṁ ca pārvati
praṇayēna pratipādayāmi tē || 108 ||
dugdhamētadanalē susādhitaṁ
candramaṇḍalanibhaṁ tathā dadhi |
phāṇitaṁ śikhariṇīṁ sitāsitāṁ
sarvamamba vinivēdayāmi tē || 109 ||
agrē tē vinivēdya sarvamamitaṁ naivēdyamaṅgīkr̥taṁ
jñātvā tattvacatuṣṭayaṁ prathamatō manyē sutr̥ptāṁ tataḥ |
dēvīṁ tvāṁ pariśiṣṭamamba kanakāmatrēṣu saṁsthāpitaṁ
śaktibhyaḥ samupāhārāmi sakalaṁ dēvēśi śambhupriyē || 110 ||
vāmēna svarṇapātrīmanupamaparamānnēna pūrṇāṁ dadhānā-
-manyēna svarṇadarvīṁ nijajanahr̥dayābhīṣṭadāṁ dhārayantīm |
sindūrāraktavastrāṁ vividhamaṇilasadbhūṣaṇāṁ mēcakāṅgīṁ
tiṣṭhantīmagratastē madhumadamuditāmannapūrṇāṁ namāmi || 111 ||
paṅktyōpaviṣṭānparitastu cakraṁ
śaktyā svayāliṅgitavāmabhāgān |
sarvōpacāraiḥ paripūjya bhaktyā
tavāmbikē pāriṣadānnamāmi || 112 ||
paramāmr̥tamattasundarī-
-gaṇamadhyasthitamarkabhāsuram |
paramāmr̥taghūrṇitēkṣaṇaṁ
kimapi jyōtirupāsmahē param || 113 ||
dr̥śyatē tava mukhāmbujaṁ śivē
śrūyatē sphuṭamanāhatadhvaniḥ |
arcanē tava girāmagōcarē
na prayāti viṣayāntaraṁ manaḥ || 114 ||
tvanmukhāmbujavilōkanōllasa-
-tprēmaniścalavilōcanadvayīm |
unmanīmupagatāṁ sabhāmimāṁ
bhāvayāmi paramēśi tāvakīm || 115 ||
cakṣuḥ paśyatu nēha kiñcana paraṁ ghrāṇaṁ na vā jighratu
śrōtraṁ hanta śr̥ṇōtu na tvagapi na sparśaṁ samālambatām |
jihvā vēttu na vā rasaṁ mama paraṁ yuṣmatsvarūpāmr̥tē
nityānandavighūrṇamānanayanē nityaṁ manō majjatu || 116 ||
yastvāṁ paśyati pārvati pratidinaṁ dhyānēna tējōmayīṁ
manyē sundari tattvamētadakhilaṁ vēdēṣu niṣṭhāṁ gatam |
yastasminsamayē tavārcanavidhāvānandasāndrāśayō
yātō:’haṁ tadabhinnatāṁ paraśivē sō:’yaṁ prasādastava || 117 ||
gaṇādhināthaṁ vaṭukaṁ ca yōginīḥ
kṣētrādhināthaṁ ca vidikcatuṣṭayē |
sarvōpacāraiḥ paripūjya bhaktitō
nivēdayāmō balimuktayuktibhiḥ || 118 ||
vīṇāmupāntē khalu vādayantyai
nivēdya śēṣaṁ khalu śēṣikāyai |
sauvarṇabhr̥ṅgāravinirgatēna
jalēna śuddhācamanaṁ vidhēhi || 119 ||
tāmbūlaṁ vinivēdayāmi vilasatkarpūrakastūrikā-
-jātīpūgalavaṅgacūrṇakhadirairbhaktyā samullāsitam |
sphūrjadratnasamudgakapraṇihitaṁ sauvarṇapātrē sthitai-
-rdīpairujjvalamannacūrṇaracitairārārtikaṁ gr̥hyatām || 120 ||
kācidgāyati kiṁnarī kalapadaṁ vādyaṁ dadhānōrvaśī
rambhā nr̥tyati kēlimañjulapadaṁ mātaḥ purastāttava |
kr̥tyaṁ prōjjhya surastriyō madhumadavyāghūrṇamānēkṣaṇaṁ
nityānandasudhāmbudhiṁ tava mukhaṁ paśyanti dr̥śyanti ca || 121 ||
tāmbūlōdbhāsivaktraistvadamalavadanālōkanōllāsinētrai-
-ścakrasthaiḥ śaktisaṅghaiḥ parihr̥taviṣayāsaṅgamākarṇyamānam |
gītajñābhiḥ prakāmaṁ madhurasamadhuraṁ vāditaṁ kiṁnarībhi-
-rvīṇājhaṅkāranādaṁ kalaya paraśivānandasandhānahētōḥ || 122 ||
arcāvidhau jñānalavō:’pi dūrē
dūrē tadāpādakavastujātam |
pradakṣiṇīkr̥tya tatō:’rcanaṁ tē
pañcōpacārātmakamarpayāmi || 123 ||
yathēpsitamanōgataprakaṭitōpacārārcitāṁ
nijāvaraṇadēvatāgaṇavr̥tāṁ surēśasthitām |
kr̥tāñjalipuṭō muhuḥ kalitabhūmiraṣṭāṅgakai-
-rnamāmi bhagavatyahaṁ tripurasundari trāhi mām || 124 ||
vijñaptīravadhēhi mē sumahatā yatnēna tē saṁnidhiṁ
prāptaṁ māmiha kāndiśīkamadhunā mātarna dūrīkuru |
cittaṁ tvatpadabhāvanē vyabhicarēddr̥gvākca mē jātu cē-
-ttatsaumyē svaguṇairbadhāna na yathā bhūyō vinirgacchati || 125 ||
kvāhaṁ mandamatiḥ kva cēdamakhilairēkāntabhaktaiḥ stutaṁ
dhyātaṁ dēvi tathāpi tē svamanasā śrīpādukāpūjanam |
kādācitkamadīyacintanavidhau santuṣṭayā śarmadaṁ
stōtraṁ dēvatayā tayā prakaṭitaṁ manyē madīyānanē || 126 ||
nityārcanamidaṁ cittē bhāvyamānaṁ sadā mayā |
nibaddhaṁ vividhaiḥ padyairanugr̥hṇātu sundarī || 127 ||
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau tripurasundarī mānasapūjā stōtram |
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.