Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
agastiruvāca |
ājānubāhumaravindadalāyatākṣa-
-mājanmaśuddharasahāsamukhaprasādam |
śyāmaṁ gr̥hīta śaracāpamudārarūpaṁ
rāmaṁ sarāmamabhirāmamanusmarāmi || 1 ||
asya śrīrāmakavacasya agastya r̥ṣiḥ anuṣṭup chandaḥ sītālakṣmaṇōpētaḥ śrīrāmacandrō dēvatā śrīrāmacandraprasādasiddhyarthē japē viniyōgaḥ |
atha dhyānam |
nīlajīmūtasaṅkāśaṁ vidyudvarṇāmbarāvr̥tam |
kōmalāṅgaṁ viśālākṣaṁ yuvānamatisundaram || 1 ||
sītāsaumitrisahitaṁ jaṭāmukuṭadhāriṇam |
sāsitūṇadhanurbāṇapāṇiṁ dānavamardanam || 2 ||
yadā cōrabhayē rājabhayē śatrubhayē tathā |
dhyātvā raghupatiṁ kruddhaṁ kālānalasamaprabham || 3 ||
cīrakr̥ṣṇājinadharaṁ bhasmōddhūlitavigraham |
ākarṇākr̥ṣṭaviśikhakōdaṇḍabhujamaṇḍitam || 4 ||
raṇē ripūn rāvaṇādīṁstīkṣṇamārgaṇavr̥ṣṭibhiḥ |
saṁharantaṁ mahāvīramugramaindrarathasthitam || 5 ||
lakṣmaṇādyairmahāvīrairvr̥taṁ hanumadādibhiḥ |
sugrīvādyairmāhāvīraiḥ śailavr̥kṣakarōdyataiḥ || 6 ||
vēgātkarālahuṅkārairbhubhukkāramahāravaiḥ |
nadadbhiḥ parivādadbhiḥ samarē rāvaṇaṁ prati || 7 ||
śrīrāma śatrusaṅghānmē hana mardaya khādaya |
bhūtaprētapiśācādīn śrīrāmāśu vināśaya || 8 ||
ēvaṁ dhyātvā japēdrāmakavacaṁ siddhidāyakam |
sutīkṣṇa vajrakavacaṁ śr̥ṇu vakṣyāmyanuttamam || 9 ||
atha kavacam |
śrīrāmaḥ pātu mē mūrdhni pūrvē ca raghuvaṁśajaḥ |
dakṣiṇē mē raghuvaraḥ paścimē pātu pāvanaḥ || 10 ||
uttarē mē raghupatirbhālaṁ daśarathātmajaḥ |
bhruvōrdūrvādalaśyāmastayōrmadhyē janārdanaḥ || 11 ||
śrōtraṁ mē pātu rājēndrō dr̥śau rājīvalōcanaḥ |
ghrāṇaṁ mē pātu rājarṣirgaṇḍau mē jānakīpatiḥ || 12 ||
karṇamūlē kharadhvaṁsī bhālaṁ mē raghuvallabhaḥ |
jihvāṁ mē vākpatiḥ pātu dantapaṅktī raghūttamaḥ || 13 ||
ōṣṭhau śrīrāmacandrō mē mukhaṁ pātu parātparaḥ |
kaṇṭhaṁ pātu jagadvandyaḥ skandhau mē rāvaṇāntakaḥ || 14 ||
dhanurbāṇadharaḥ pātu bhujau mē vālimardanaḥ |
sarvāṇyaṅguliparvāṇi hastau mē rākṣasāntakaḥ || 15 ||
vakṣō mē pātu kākutsthaḥ pātu mē hr̥dayaṁ hariḥ |
stanau sītāpatiḥ pātu pārśvaṁ mē jagadīśvaraḥ || 16 ||
madhyaṁ mē pātu lakṣmīśō nābhiṁ mē raghunāyakaḥ |
kausalyēyaḥ kaṭī pātu pr̥ṣṭhaṁ durgatināśanaḥ || 17 ||
guhyaṁ pātu hr̥ṣīkēśaḥ sakthinī satyavikramaḥ |
ūrū śārṅgadharaḥ pātu jānunī hanumatpriyaḥ || 18 ||
jaṅghē pātu jagadvyāpī pādau mē tāṭakāntakaḥ |
sarvāṅgaṁ pātu mē viṣṇuḥ sarvasandhīnanāmayaḥ || 19 ||
jñānēndriyāṇi prāṇādīn pātu mē madhusūdanaḥ |
pātu śrīrāmabhadrō mē śabdādīnviṣayānapi || 20 ||
dvipadādīni bhūtāni matsambandhīni yāni ca |
jāmadagnyamahādarpadalanaḥ pātu tāni mē || 21 ||
saumitripūrvajaḥ pātu vāgādīnīndriyāṇi ca |
rōmāṅkurāṇyaśēṣāṇi pātu sugrīvarājyadaḥ || 22 ||
vāṅmanōbuddhyahaṅkārairjñānājñānakr̥tāni ca |
janmāntarakr̥tānīha pāpāni vividhāni ca || 23 ||
tāni sarvāṇi dagdhvāśu harakōdaṇḍakhaṇḍanaḥ |
pātu māṁ sarvatō rāmaḥ śārṅgabāṇadharaḥ sadā || 24 ||
iti śrīrāmacandrasya kavacaṁ vajrasammitam |
guhyādguhyatamaṁ divyaṁ sutīkṣṇa munisattama || 25 ||
yaḥ paṭhēcchr̥ṇuyādvāpi śrāvayēdvā samāhitaḥ |
sa yāti paramaṁ sthānaṁ rāmacandraprasādataḥ || 26 ||
mahāpātakayuktō vā gōghnō vā bhrūṇahā tathā |
śrīrāmacandrakavacapaṭhanācchuddhimāpnuyāt || 27 ||
brahmahatyādibhiḥ pāpairmucyatē nātra saṁśayaḥ |
bhō sutīkṣṇa yathā pr̥ṣṭaṁ tvayā mama purāḥ śubham |
tathā śrīrāmakavacaṁ mayā tē vinivēditam || 28 ||
iti śrīmadānandarāmāyaṇē manōharakāṇḍē sutīkṣṇāgastyasaṁvādē śrīrāmakavacam |
See more śrī rāma stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.