Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kausalyākrandaḥ ||
tasmiṁstu puruṣavyāghrē niṣkrāmati kr̥tāñjalau |
ārtaśabdō mahāñjajñē strīṇāmantaḥpurē tadā || 1 ||
kr̥tyēṣvacōditaḥ pitrā sarvasyāntaḥpurasya ca |
gatiryaḥ śaraṇaṁ cāpi sa rāmō:’dya pravatsyati || 2 ||
kausalyāyāṁ yathā yuktō jananyāṁ vartatē sadā |
tathaiva vartatē:’smāsu janmaprabhr̥ti rāghavaḥ || 3 ||
na krudhyatyabhiśaptō:’pi krōdhanīyāni varjayan |
kr̥ddhānprasādayansarvānsa itō:’dya pravatsyati || 4 ||
abuddhirbata nō rājā jīvalōkaṁ caratyayam |
yō gatiṁ sarvalōkānāṁ parityajati rāghavam || 5 ||
iti sarvā mahiṣyastāḥ vivatsā iva dhēnavaḥ |
patimācukruśuścaiva sasvaraṁ cāpi cukruśuḥ || 6 ||
sa hi cāntaḥ purē ghōramārtaśabdaṁ mahīpatiḥ |
putraśōkābhisantaptaḥ śrutvā vyālīyatāsanē || 7 ||
rāmastu bhr̥śamāyastō niḥśvasanniva kuñjaraḥ |
jagāma sahitō bhrātrā māturantaḥpuraṁ vaśī || 8 ||
sō:’paśyatpuruṣaṁ tatra vr̥ddhaṁ paramapūjitam |
upaviṣṭaṁ gr̥hadvāri tiṣṭhataścāparānbahūn || 9 ||
dr̥ṣṭvaiva tu tadā rāmaṁ tē sarvē sahasōtthitāḥ |
jayēna jayatāṁ śrēṣṭhaṁ vardhayanti sma rāghavam || 10 ||
praviśya prathamāṁ kakṣyāṁ dvitīyāyāṁ dadarśa saḥ |
brāhmaṇānvēdasampannānvr̥ddhānrājñā:’bhisatkr̥tān || 11 ||
praṇamya rāmastānvr̥ddhāṁstr̥tīyāyāṁ dadarśa saḥ |
striyō vr̥ddhāśca bālāśca dvārarakṣaṇatatparāḥ || 12 ||
vardhayitvā prahr̥ṣṭāstāḥ praviśya ca gr̥haṁ striyaḥ |
nyavēdayanta tvaritāḥ rāmamātuḥ priyaṁ tadā || 13 ||
kausalyā:’pi tadā dēvī rātriṁ sthitvā samāhitā |
prabhātē tvakarōtpūjāṁ viṣṇōḥ putrahitaiṣiṇī || 14 ||
sā kṣaumavasanā hr̥ṣṭā nityaṁ vrataparāyaṇā |
agniṁ juhōti sma tadā mantravatkr̥tamaṅgalā || 15 ||
praviśya ca tadā rāmō māturantaḥpuraṁ śubham |
dadarśa mātaraṁ tatra hāvayantī hutāśanam || 16 ||
dēvakāryanimittaṁ ca tatrāpaśyatsamudyatam |
dadhyakṣataṁ ghr̥taṁ caiva mōdakānhaviṣastathā || 17 ||
lājānmālyāni śuklāni pāyasaṁ kr̥saraṁ tathā |
samidhaḥ pūrṇakumbhāṁśca dadarśa raghunandanaḥ || 18 ||
tāṁ śuklakṣaumasaṁvītāṁ vratayōgēna karśitām |
tarpayantīṁ dadarśādbhirdēvatāṁ dēvavarṇinīm || 19 ||
sā cirasyātmajaṁ dr̥ṣṭvā mātr̥nandanamāgatam |
abhicakrāma saṁhr̥ṣṭāḥ kiśōraṁ baḍavā yathā || 20 ||
sa mātaramabhikrāntāmupasaṅgr̥hya rāghavaḥ |
pariṣvaktaśca bāhubhyāmupāghrātaśca mūrdhani || 21 ||
tamuvāca durādharṣaṁ rāghavaṁ sutamātmanaḥ |
kausalyā putravātsalyādidaṁ priyahitaṁ vacaḥ || 22 ||
vr̥ddhānāṁ dharmaśīlānāṁ rājarṣīṇāṁ mahātmanām |
prāpnuhyāyuśca kīrtiṁ ca dharmaṁ cōpahitaṁ kulē || 23 ||
satyapratijñaṁ pitaraṁ rājānaṁ paśya rāghava |
adyaiva hi tvāṁ dharmātmā yauvarājyē:’bhiṣēkṣyati || 24 ||
dattamāsanamālabhya bhōjanēna nimantritaḥ |
mātaraṁ rāghavaḥ kiñcidvrīḍātprāñjalirabravīt || 25 ||
sa svabhāvavinītaśca gauravācca tadā:’:’nataḥ |
prasthitō daṇḍakāraṇyamāpraṣṭumupacakramē || 26 ||
dēvi nūnaṁ na jānīṣē mahadbhayamupasthitam |
idaṁ tava ca duḥkhāya vaidēhyā lakṣmaṇasya ca || 27 ||
gamiṣyē daṇḍakāraṇyaṁ kimanēnāsanēna mē |
viṣṭarāsanayōgyō hi kālō:’yaṁ māmupasthitaḥ || 28 ||
caturdaśa hi varṣāṇi vatsyāmi vijanē vanē |
madhumūlaphalairjīvanhitvā munivadāmiṣam || 29 ||
bharatāya mahārājō yauvarājyaṁ prayacchati |
māṁ punardaṇḍakāraṇyē vivāsayati tāpasam || 30 ||
sa ṣaṭ cāṣṭau ca varṣāṇi vatsyāmi vijanē vanē |
āsēvamānō vanyāni phalamūlaiśca vartayan || 31 ||
sā nikr̥ttēva sālasya yaṣṭiḥ paraśunā vanē |
papāta sahasā dēvī dēvatēva divaścyutā || 32 ||
tāmaduḥkhōcitāṁ dr̥ṣṭvā patitāṁ kadalīmiva |
rāmastūtthāpayāmāsa mātaraṁ gatacētasam || 33 ||
upāvr̥tyōtthitāṁ dīnāṁ baḍabāmiva vāhitām |
pāṁsukuṇṭhitasarvāṅgīṁ vimamarśa ca pāṇinā || 34 ||
sā rāghavamupāsīnamasukhārtā sukhōcitā |
uvāca puruṣavyāghramupaśr̥ṇvati lakṣmaṇē || 35 ||
yadi putra na jāyēthāḥ mama śōkāya rāghava |
na sma duḥkhamatō bhūyaḥ paśyēyamahamaprajāḥ || 36 ||
ēka ēva hi vandhyāyāḥ śōkō bhavati mānasaḥ |
aprajā:’smīti santāpō na hyanyaḥ putra vidyatē || 37 ||
na dr̥ṣṭapūrvaṁ kalyāṇaṁ sukhaṁ vā patipauruṣē |
api putrē tu paśyēyamiti rāmasthitaṁ mayā || 38 ||
sā bahūnyamanōjñāni vākyāni hr̥dayacchidām |
ahaṁ śrōṣyē sapatnīnāmavarāṇāṁ varā satī || 39 ||
atō duḥkhataraṁ kiṁ nu pramadānāṁ bhaviṣyati |
mama śōkō vilāpaśca yādr̥śō:’yamanantakaḥ || 40 ||
tvayi sannihitē:’pyēvamahamāsaṁ nirākr̥tā |
kiṁ punaḥ prōṣitē tāta dhruvaṁ maraṇamēva mē || 41 ||
atyantaṁ nigr̥hītā:’smi bharturnityamatantritā |
parivārēṇa kaikēyyāḥ samā vā:’pyathavāvarā || 42 ||
yō hi māṁ sēvatē kaścidathavā:’pyanuvartatē |
kaikēyyāḥ putramanvīkṣya sa janō nābhibhāṣatē || 43 ||
nityakrōdhatayā tasyāḥ kathaṁ nu kharavādi tat |
kaikēyyā vadanaṁ draṣṭuṁ putra śakṣyāmi durgatā || 44 ||
daśa sapta ca varṣāṇi tava jātasya rāghava |
āsitāni prakāṅkṣantyā mayā duḥkhaparikṣayam || 45 ||
tadakṣayamahaṁ duḥkhaṁ nōtsahē sahituṁ ciram |
viprakāraṁ sapatnīnāmēvaṁ jīrṇā:’pi rāghava || 46 ||
apaśyantī tava mukhaṁ paripūrṇaśaśiprabham |
kr̥paṇā vartayiṣyāmi kathaṁ kr̥paṇajīvikām || 47 ||
upavāsaiśca yōgaiśca bahubhiśca pariśramaiḥ |
duḥkhasaṁvardhitō mōghaṁ tvaṁ hi durgatayā mayā || 48 ||
sthiraṁ tu hr̥dayaṁ manyē mamēdaṁ yanna dīryatē |
prāvr̥ṣīva mahānadyāḥ spr̥ṣṭaṁ kūlaṁ navāmbhasā || 49 ||
mamaiva nūnaṁ maraṇaṁ na vidyatē
na cāvakāśō:’sti yamakṣayē mama |
yadantakō:’dyaiva na māṁ jihīrṣati
prasahya siṁhō rudatīṁ mr̥gīmiva || 50 ||
sthiraṁ hi nūnaṁ hr̥dayaṁ mamāyasaṁ
na bhidyatē yadbhuvi nāvadīryatē |
anēna duḥkhēna ca dēhamarpitaṁ
dhruvaṁ hyakālē maraṇaṁ na vidyatē || 51 ||
idaṁ tu duḥkhaṁ yadanarthakāni mē
vratāni dānāni ca samyamāśca hi |
tapaśca taptaṁ yadapatyakāraṇāt
suniṣphalaṁ bījamivōptamūṣarē || 52 ||
yadi hyakālē maraṇaṁ svayēcchayā
labhēta kaścidguruduḥkhakarśitaḥ |
gatā:’hamadyaiva parētasaṁsadaṁ
vinā tvayā dhēnurivātmajēna vai || 53 ||
athāpi kiṁ jīvitamadya mē vr̥thā
tvayā vinā candranibhānanaprabha |
anuvrajiṣyāmi vanaṁ tvayaiva gauḥ
sudurbalā vatsamivānukāṅkṣayā || 54 ||
bhr̥śamasukhamamarṣitā tadā
bahu vilalāpa samīkṣya rāghavam |
vyasanamupaniśāmya sā mahat
sutamiva baddhamavēkṣya kinnarī || 55 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē viṁśaḥ sargaḥ || 20 ||
ayōdhyākāṇḍa ēkaviṁśaḥ sargaḥ (21) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.