Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
कलिमलास्तविवेकदिवाकरं
समवलोक्य तमोवलितं जनम् ।
करुणया भुवि दर्शितविग्रहं
मुनिवरं गुरुव्यासमहं भजे ॥ १ ॥
भरतवंशसमुद्धरणेच्छया
स्वजननीवचसा परिनोदितः ।
अजनयत्तनयत्रितयं प्रभुः
शुकनुतं गुरुव्यासमहं भजे ॥ २ ॥
मतिबलादि निरीक्ष्य कलौ नृणां
लघुतरं कृपया निगमाम्बुधेः ।
समकरोदिह भागमनेकधा
श्रुतिपतिं गुरुव्यासमहं भजे ॥ ३ ॥
सकलधर्मनिरूपणसागरं
विविधचित्रकथासमलङ्कृतम् ।
व्यरचयच्च पुराणकदम्बकं
कविवरं गुरुव्यासमहं भजे ॥ ४ ॥
श्रुतिविरोधसमन्वयदर्पणं
निखिलवादिमतान्ध्यविदारणम् ।
ग्रथितवानपि सूत्रसमूहकं
मुनिसुतं गुरुव्यासमहं भजे ॥ ५ ॥
यदनुभाववशेन दिवङ्गतः
समधिगम्य महास्त्रसमुच्चयम् ।
कुरुचमूमजयद्विजयो द्रुतं
द्युतिधरं गुरुव्यासमहं भजे ॥ ६ ॥
समरवृत्तविबोधसमीहया
कुरुवरेण मुदा कृतयाचनः ।
सपदिसूतमदादमलेक्षणं
कलिहरं गुरुव्यासमहं भजे ॥ ७ ॥
वननिवासपरौ कुरुदम्पती
सुतशुचा तपसा च विकर्शितौ ।
मृततनूजगणं समदर्शयन्
शरणदं गुरुव्यासमहं भजे ॥ ८ ॥
व्यासाष्टकमिदं पुण्यं ब्रह्मानन्देन कीर्तितम् ।
यः पठेन्मनुजो नित्यं स भवेच्छास्त्रपारगः ॥
इति श्रीपरमहंसस्वामि ब्रह्मानन्दविरचितं श्रीवेदव्यासाष्टकम् ।
इतर श्री गुरु स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.