Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ब्रह्माद्या ऊचुः ।
नमो नमस्ते जगदेकनाथे
नमो नमः श्रीत्रिपुराभिधाने ।
नमो नमो भण्डमहासुरघ्ने
नमोऽस्तु कामेश्वरि वामकेशि ॥ १ ॥
चिन्तामणे चिन्तितदानदक्षे-
-ऽचिन्त्ये चिदाकारतरङ्गमाले ।
चित्राम्बरे चित्रजगत्प्रसूते
चित्राख्य नित्याभिगते नमस्ते ॥ २ ॥
मोक्षप्रदे मुग्धशशाङ्कचूडे
मुग्धस्मिते मोहविभेददक्षे ।
मुद्रेश्वरीचर्चितराजतन्त्रे
मुद्राप्रिये देवि नमो नमस्ते ॥ ३ ॥
क्रूरान्धकध्वंसिनि कोमलाङ्गे
कोपेषु काली तनुमादधाने ।
क्रोडाननापालित सैन्यचक्रे
क्रोडीकृताशेषदये नमस्ते ॥ ४ ॥
षडङ्गदेवी परिवारगुप्ते
षडङ्गयुक्तश्रुतिवाक्यमृग्ये ।
षट्चक्रसंस्थे च षडूर्मिहन्त्रि
षड्भावरूपे ललिते नमस्ते ॥ ५ ॥
कामेश्वरीमुख्यसमस्तनित्या
कान्तासनान्ते कमलायताक्षि ।
कामप्रदे कामिनि कामशम्भोः
काम्ये कलानामधिपे नमस्ते ॥ ६ ॥
दिव्यौघ सिद्धौघ नरौघरूपे
दिव्ये दिनाधीश सहस्रकान्ते ।
देदीप्यमाने दयया सनाथे
देवादिदेवप्रमदे नमस्ते ॥ ७ ॥
सदाणिमाद्यष्टकसेवनीये
सदाशिवात्मोज्ज्वलमञ्चवासे ।
सौम्ये सदेकायनपादपूज्ये
सवित्रि लोकस्य नमो नमस्ते ॥ ८ ॥
ब्राह्मीमुखैर्मातृगणैर्निषेव्ये
ब्रह्मप्रिये ब्राह्मणबन्धहन्त्रि ।
ब्रह्मामृतस्रोतसि राजहंसि
ब्रह्मेश्वरि श्रीललिते नमस्ते ॥ ९ ॥
सङ्क्षोभिणी मुख्यसमस्तमुद्रा-
-संसेविते संसरणप्रहन्त्रि ।
संसारलीलाकरि सारसाक्षि
सदा नमस्ते ललितेऽधिनाथे ॥ १० ॥
नित्याकलाषोडशकेन कामा-
-कर्षिण्यधिश्रीप्रमथेन सेव्ये ।
नित्ये निरातङ्कदयाप्रपञ्चे
नीलालकश्रेणि नमो नमस्ते ॥ ११ ॥
अनङ्गपुष्पादिभिरुन्नदाभि-
-रनङ्गदेवीभिरजस्रसेव्ये ।
अभव्यहन्त्र्यक्षरराशिरूपे
हतारिवर्गे ललिते नमस्ते ॥ १२ ॥
सङ्क्षोभिणीमुख्यचतुर्दशार्चि-
-र्मालावृतोदार महाप्रदीप्ते ।
आत्मानमाबिभ्रति विभ्रमाढ्ये
शुभ्राश्रये शुद्धपदे नमस्ते ॥ १३ ॥
ससर्वसिद्ध्यादिकशक्तिबृन्द्ये
सर्वज्ञविज्ञातपदारविन्दे ।
सर्वाधिके सर्वगते समस्त-
-सिद्धिप्रदे श्रीललिते नमस्ते ॥ १४ ॥
सर्वज्ञतायुक्प्रथमाभिरन्य-
-देवीभिरप्याश्रित चक्रभूमे ।
सर्वामराकाङ्क्षितपूरयित्रि
सर्वस्य लोकस्य सवित्रि पाहि ॥ १५ ॥
वन्दे वशिन्यादिकवाग्विभूते
वर्धिष्णुचक्रद्युतिवाहवाहे ।
बलाहक श्यामकचे वचोब्धे
वरप्रदे सुन्दरि पाहि विश्वम् ॥ १६ ॥
बाणादिदिव्यायुधसार्वभौमे
भण्डासुरानीकवनान्तदावे ।
अत्युग्रतेजोज्ज्वलिताम्बुराशे
प्रापल्यमाने परितो नमस्ते ॥ १७ ॥
कामेशि वज्रेशि भगेशिरूपे
कल्ये कले कालविलोपदक्षे ।
कथावशेषीकृतदैत्यसैन्ये
कामेशकान्ते कमले नमस्ते ॥ १८ ॥
बिन्दुस्थिते बिन्दुकलैकरूपे
ब्रह्मात्मिके बृंहितचित्प्रकाशे ।
बृहत्कुचाम्भोगविलोलहारे
बृहत्प्रभावे वरदे नमस्ते ॥ १९ ॥
कामेश्वरोत्सङ्गसदानिवासे
कालात्मिके कन्दलितानुकम्पे ।
कल्पावसानोत्थित कालिरूपे
कामप्रदे कल्पलते नमस्ते ॥ २० ॥
सर्वारुणे सान्द्रसुधांशुसीते
सारङ्गशाबाक्षि सरोजवक्त्रे ।
सारस्यसारस्य सदैकभूमे
समस्त विद्येश्वरि सन्नतिस्ते ॥ २१ ॥
इति ब्रह्मादिकृत श्री ललिता स्तोत्रम् ।
इतर श्री ललिता स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.