Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| makarākṣavadhaḥ ||
nirgataṁ makarākṣaṁ tē dr̥ṣṭvā vānarayūthapāḥ |
āplutya sahasā sarvē yōddhukāmā vyavasthitāḥ || 1 ||
tataḥ pravr̥ttaṁ sumahattadyuddhaṁ rōmaharṣaṇam |
niśācaraiḥ plavaṅgānāṁ dēvānāṁ dānavairiva || 2 ||
vr̥kṣaśūlanipātaiśca śilāparighapātanaiḥ |
anyōnyaṁ mardayanti sma tadā kapiniśācarāḥ || 3 ||
śaktikhaḍgagadākuntaistōmaraiśca niśācarāḥ |
paṭ-ṭiśairbhindipālaiśca nirghātaiśca samantataḥ || 4 ||
pāśamudgaradaṇḍaiśca nikhātaiścāparē tadā |
kadanaṁ kapivīrāṇāṁ cakrustē rajanīcarāḥ || 5 ||
bāṇaughairarditāścāpi kharaputrēṇa vānarāḥ |
sambhrāntamanasaḥ sarvē dudruvurbhayapīḍitāḥ || 6 ||
tān dr̥ṣṭvā rākṣasāḥ sarvē dravamāṇānvalīmukhān |
nēdustē siṁhavaddhr̥ṣṭā rākṣasā jitakāśinaḥ || 7 ||
vidravatsu tadā tēṣu vānarēṣu samantataḥ |
rāmastānvārayāmāsa śaravarṣēṇa rākṣasān || 8 ||
vāritānrākṣasāndr̥ṣṭvā makarākṣō niśācaraḥ |
krōdhānalasamāviṣṭō vacanaṁ cēdamabravīt || 9 ||
tiṣṭha rāma mayā sārdhaṁ dvandvayuddhaṁ dadāmi tē |
tyājayiṣyāmi tē prāṇāndhanurmuktaiḥ śitaiḥ śaraiḥ || 10 ||
yattadā daṇḍakāraṇyē pitaraṁ hatavānmama |
madagrataḥ svakarmasthaṁ dr̥ṣṭvā rōṣō:’bhivardhatē || 11 ||
dahyantē bhr̥śamaṅgāni durātmanmama rāghava |
yanmayāsi na dr̥ṣṭastvaṁ tasminkālē mahāvanē || 12 ||
diṣṭyā:’si darśanaṁ rāma mama tvaṁ prāptavāniha |
kāṅkṣitō:’si kṣudhārtasya siṁhasyēvētarō mr̥gaḥ || 13 ||
adya madbāṇavēgēna prētarāḍviṣayaṁ gataḥ |
yē tvayā nihatā vīrāḥ saha taiśca samēṣyasi || 14 ||
bahunā:’tra kimuktēna śr̥ṇu rāma vacō mama |
paśyantu sakalā lōkāstvāṁ māṁ caiva raṇājirē || 15 ||
astrairvā gadayā vā:’pi bāhubhyāṁ vā mahāhavē |
abhyastaṁ yēna vā rāma tēnaiva yudhi vartatām || 16 ||
makarākṣavacaḥ śrutvā rāmō daśarathātmajaḥ |
abravītprahasanvākyamuttarōttaravādinam || 17 ||
katthasē kiṁ vr̥thā rakṣō bahūnyasadr̥śāni tu |
na raṇē śakyatē jētuṁ vinā yuddhēna vāgbalāt || 18 ||
caturdaśasahasrāṇi rakṣasāṁ tvatpitā ca yaḥ |
triśirā dūṣaṇaścaiva daṇḍakē nihatā mayā || 19 ||
svāśitāstava māṁsēna gr̥dhragōmāyuvāyasāḥ |
bhaviṣyantyadya vai pāpa tīkṣṇatuṇḍanakhāṅkurāḥ || 20 ||
[* adhikaślōkaṁ –
rudhirārdramukhā hr̥ṣṭā raktapakṣāḥ khagāśca yē |
khē gatā vasudhāyāṁ ca bhramiṣyanti samantataḥ ||
*]
rāghavēṇaivamuktastu kharaputrō niśācaraḥ |
bāṇaughānamucattasmai rāghavāya raṇājirē || 21 ||
tān śarān śaravarṣēṇa rāmaścicchēda naikadhā |
nipēturbhuvi tē cchinnā rukmapuṅkhāḥ sahasraśaḥ || 22 ||
tadyuddhamabhavattatra samētyānyōnyamōjasā |
rakṣasaḥ kharaputrasya sūnōrdaśarathasya ca || 23 ||
jīmūtayōrivākāśē śabdō jyātalayōstadā |
dhanurmuktaḥ svanōtkr̥ṣṭaḥ śrūyatē ca raṇājirē || 24 ||
dēvadānavagandharvāḥ kinnarāśca mahōragāḥ |
antarikṣagatāḥ sarvē draṣṭukāmāstadadbhutam || 25 ||
viddhamanyōnyagātrēṣu dviguṇaṁ vardhatē param |
kr̥tapratikr̥tānyōnyaṁ kurutāṁ tau raṇājirē || 26 ||
rāmamuktāṁstu bāṇaughānrākṣasastvacchinadraṇē |
rakṣōmuktāṁstu rāmō vai naikadhā prācchinaccharaiḥ || 27 ||
bāṇaughairvitatāḥ sarvā diśaśca pradiśastathā |
sañchannā vasudhā caiva samantānna prakāśatē || 28 ||
tataḥ kruddhō mahābāhurdhanuścicchēda rakṣasaḥ |
aṣṭābhiratha nārācaiḥ sūtaṁ vivyādha rāghavaḥ || 29 ||
bhittvā śarai rathaṁ rāmō rathāśvānsamapātayat |
virathō vasudhāṁ tiṣṭhanmakarākṣō niśācaraḥ || 30 ||
tattiṣṭhadvasudhāṁ rakṣaḥ śūlaṁ jagrāha pāṇinā |
trāsanaṁ sarvabhūtānāṁ yugāntāgnisamaprabham || 31 ||
vibhrāmya tu mahacchūlaṁ prajvalantaṁ niśācaraḥ |
sa krōdhātprāhiṇōttasmai rāghavāya mahāhavē || 32 ||
tamāpatantaṁ jvalitaṁ kharaputrakarāccyutam |
bāṇaistu tribhirākāśē śūlaṁ cicchēda rāghavaḥ || 34 ||
sa cchinnō naikadhā śūlō divyahāṭakamaṇḍitaḥ |
vyaśīryata mahōlkēva rāmabāṇārditō bhuvi || 35 ||
tacchūlaṁ nihataṁ dr̥ṣṭvā rāmēṇākliṣṭakarmaṇā |
sādhu sādhviti bhūtāni vyāharanti nabhōgatā || 36 ||
taṁ dr̥ṣṭvā nihataṁ śūlaṁ makārākṣō niśācaraḥ |
muṣṭimudyamya kākutsthaṁ tiṣṭha tiṣṭhēti cābravīt || 37 ||
sa taṁ dr̥ṣṭvā patantaṁ vai prahasya raghunandanaḥ |
pāvakāstraṁ tatō rāmaḥ sandadhē tu śarāsanē || 38 ||
tēnāstrēṇa hataṁ rakṣaḥ kākutsthēna tadā raṇē |
sañchinnahr̥dayaṁ tatra papāta ca mamāra ca || 39 ||
dr̥ṣṭvā tē rākṣasāḥ sarvē makarākṣasya pātanam |
laṅkāmēvābhyadhāvanta rāmabāṇārditāstadā || 40 ||
daśarathanr̥paputrabāṇavēgai
rajanicaraṁ nihataṁ kharātmajaṁ tam |
dadr̥śuratha surā bhr̥śaṁ prahr̥ṣṭā
girimiva vajrahataṁ yathā vikīrṇam || 41 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkōnāśītitamaḥ sargaḥ || 79 ||
yuddhakāṇḍa aśītitamaḥ sargaḥ (80) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.