Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| puṣpakōtpatanam ||
upasthitaṁ tu taṁ dr̥ṣṭvā puṣpakaṁ puṣpabhūṣitam |
avidūrasthitō rāmaṁ pratyuvāca vibhīṣaṇaḥ || 1 ||
sa tu baddhāñjaliḥ prahvō vinītō rākṣasēśvaraḥ |
abravīttvarayōpētaḥ kiṁ karōmīti rāghavam || 2 ||
tamabravīnmahātējā lakṣmaṇasyōpaśr̥ṇvataḥ |
vimr̥śya rāghavō vākyamidaṁ snēhapuraskr̥tam || 3 ||
kr̥taprayatnakarmāṇō vibhīṣaṇa vanaukasaḥ |
ratnairarthaiśca vividhairbhūṣaṇaiścāpi pūjaya || 4 ||
sahaibhirajitā laṅkā nirjitā rākṣasēśvara |
hr̥ṣṭaiḥ prāṇabhayaṁ tyaktvā saṅgrāmēṣvanivartibhiḥ || 5 ||
ta imē kr̥takarmāṇaḥ pūjyantāṁ sarvavānarāḥ |
dhanaratnapradānēna karmaiṣāṁ saphalaṁ kuru || 6 ||
ēvaṁ sammānitāścaitē mānārhā mānada tvayā |
bhaviṣyanti kr̥tajñēna nirvr̥tā hariyūthapāḥ || 7 ||
tyāginaṁ saṅgrahītāraṁ sānukrōśaṁ yaśasvinam |
sarvē tvāmavagacchanti tataḥ sambōdhayāmyaham || 8 ||
hīnaṁ ratiguṇaiḥ sarvairabhihantāramāhavē |
tyajanti nr̥patiṁ sainyāḥ saṁvignāstaṁ narēśvaram || 9 ||
ēvamuktastu rāmēṇa vānarāṁstānvibhīṣaṇaḥ |
ratnārthaiḥ saṁvibhāgēna sarvānēvābhyapūjayat || 10 ||
tatastānpūjitāndr̥ṣṭvā ratnairarthaiśca yūthapān |
ārurōha tatō rāmastadvimānamanuttamam || 11 ||
aṅkēnādāya vaidēhīṁ lajjamānāṁ yaśasvinīm |
lakṣmaṇēna saha bhrātrā vikrāntēna dhanuṣmatā || 12 ||
abravīcca vimānasthaḥ pūjayansarvavānarān |
sugrīvaṁ ca mahāvīryaṁ kākutsthaḥ savibhīṣaṇam || 13 ||
mitrakāryaṁ kr̥tamidaṁ bhavadbhirvānarōttamāḥ |
anujñātā mayā sarvē yathēṣṭaṁ pratigacchata || 14 ||
yattu kāryaṁ vayasyēna suhr̥dā vā parantapa |
kr̥taṁ sugrīva tatsarvaṁ bhavatā:’dharmabhīruṇā || 15 ||
kiṣkindhāṁ pratiyāhyāśu svasainyēnābhisaṁvr̥taḥ |
svarājyē vasa laṅkāyāṁ mayā dattē vibhīṣaṇa || 16 ||
na tvāṁ dharṣayituṁ śaktāḥ sēndrā api divaukasaḥ |
ayōdhyāṁ pratiyāsyāmi rājadhānīṁ piturmama || 17 ||
abhyanujñātumicchāmi sarvāṁścāmantrayāmi vaḥ |
ēvamuktāstu rāmēṇa vānarāstē mahābalāḥ || 18 ||
ūcuḥ prāñjalayō rāmaṁ rākṣasaśca vibhīṣaṇaḥ |
ayōdhyāṁ gantumicchāmaḥ sarvānnayatu nō bhavān || 19 ||
udyuktā vicariṣyāmō vanāni nagarāṇi ca |
dr̥ṣṭvā tvāmabhiṣēkārdraṁ kausalyāmabhivādya ca || 20 ||
acirēṇāgamiṣyāmaḥ svāngr̥hānnr̥patēḥ suta |
ēvamuktastu dharmātmā vānaraiḥ savibhīṣaṇaiḥ || 21 ||
abravīdrāghavaḥ śrīmānsasugrīvavibhīṣaṇān |
priyātpriyataraṁ labdhaṁ yadahaṁ sasuhr̥jjanaḥ || 22 ||
sarvairbhavadbhiḥ sahitaḥ prītiṁ lapsyē purīṁ gataḥ |
kṣipramārōha sugrīva vimānaṁ vānarai saha || 23 ||
tvamadhyārōha sāmātyō rākṣasēndra vibhīṣaṇa |
tatastatpuṣpakaṁ divyaṁ sugrīvaḥ saha sēnayā || 24 ||
adhyārōhattvaran śīghraṁ sāmātyaśca vibhīṣaṇaḥ |
tēṣvārūḍhēṣu sarvēṣu kaubēraṁ paramāsanam || 25 ||
rāghavēṇābhyanujñātamutpapāta vihāyasam |
yayau tēna vimānēna haṁsayuktēna bhāsvatā || 26 ||
prahr̥ṣṭaśca pratītaśca babhau rāmaḥ kubēravat |
tē sarvē vānarā hr̥ṣṭā rākṣasāśca mahābalāḥ |
yathāsukhamasambādhaṁ divyē tasminnupāviśan || 27 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē pañcaviṁśatyuttaraśatatamaḥ sargaḥ || 125 ||
yuddhakāṇḍa ṣaḍviṁśatyuttaraśatatamaḥ sargaḥ (126) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.