Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| indravaradānam ||
pratiyātē tu kākutsthē mahēndraḥ pākaśāsanaḥ | [pratiprayātē]
abravītparamaprītō rāghavaṁ prāñjaliṁ sthitam || 1 ||
amōghaṁ darśanaṁ rāma tavāsmākaṁ parantapa |
prītiyuktāḥ sma tēna tvaṁ brūhi yanmanasēcchasi || 2 ||
ēvamuktastu kākutsthaḥ pratyuvāca kr̥tāñjaliḥ |
lakṣmaṇēna saha bhrātrā sītayā saha bhāryayā || 3 ||
yadi prītiḥ samutpannā mayi sarvasurēśvara |
vakṣyāmi kuru tē satyaṁ vacanaṁ vadatāṁ vara || 4 ||
mama hētōḥ parākrāntā yē gatā yamasādanam |
tē sarvē jīvitaṁ prāpya samuttiṣṭhantu vānarāḥ || 5 ||
matkr̥tē viprayuktā yē putrairdāraiśca vānarāḥ |
matpriyēṣvabhiyuktāśca na mr̥tyuṁ gaṇayanti ca || 6 ||
tvatprasādātsamēyustē varamētadahaṁ vr̥ṇē |
nīrujō nirvraṇāṁścaiva sampannabalapauruṣān || 7 ||
gōlāṅgūlāṁstathaivarkṣāndraṣṭumicchāmi mānada |
akālē cāpi mukhyāni mūlāni ca phalāni ca || 8 ||
nadyaśca vimalāstatra tiṣṭhēyuryatra vānarāḥ |
śrutvā tu vacanaṁ tasya rāghavasya mahātmanaḥ || 9 ||
mahēndraḥ pratyuvācēdaṁ vacanaṁ prītilakṣaṇam |
mahānayaṁ varastāta tvayōktō raghunandana || 10 ||
dvirmayā nōktapūrvaṁ hi tasmādētadbhaviṣyati |
samutthāsyanti harayō yē hatā yudhi rākṣasaiḥ || 11 ||
r̥kṣāśca sahagōpucchā nikr̥ttānanabāhavaḥ |
nīrujō nirvraṇāścaiva sampannabalapauruṣāḥ || 12 ||
samutthāsyanti harayaḥ suptā nidrākṣayē yathā |
suhr̥dbhirbāndhavaiścaiva jñātibhiḥ svajanairapi || 13 ||
sarva ēva samēṣyanti samyuktāḥ parayā mudā |
akālē puṣpaśabalāḥ phalavantaśca pādapāḥ || 14 ||
bhaviṣyanti mahēṣvāsa nadyaśca salilāyutāḥ |
savraṇaiḥ prathamaṁ gātraiḥ saṁvr̥ttairnirvraṇaiḥ punaḥ || 15 ||
tataḥ samutthitāḥ sarvē suptvēva haripuṅgavāḥ |
babhūvurvānarāḥ sarvē kimētaditi vismitāḥ || 16 ||
tē sarvē vānarāstasmai rāghavāyābhyavādayan |
kākutsthaṁ paripūrṇārthaṁ dr̥ṣṭvā sarvē surōttamāḥ || 17 ||
ūcustē prathamaṁ stutvā stavārhaṁ sahalakṣmaṇam |
gacchāyōdhyāmitō vīra visarjaya ca vānarān || 18 ||
maithilīṁ sāntvayasvaināmanuraktāṁ tapasvinīm |
śatrughnaṁ ca mahātmānaṁ mātr̥̄ḥ sarvāḥ parantapa || 19 ||
bhrātaraṁ paśya bharataṁ tvacchōkādvratadhāriṇam |
abhiṣēcaya cātmānaṁ paurāngatvā praharṣaya || 20 ||
ēvamuktvā tamāmantrya rāmaṁ saumitriṇā saha |
vimānaiḥ sūryasaṅkāśairhr̥ṣṭā jagmuḥ surā divam || 21 ||
abhivādya ca kākutsthaḥ sarvāṁstāṁstridaśōttamān |
lakṣmaṇēna saha bhrātrā vāsamājñāpayattadā || 22 ||
tatastu sā lakṣmaṇarāmapālitā
mahācamūrhr̥ṣṭajanā yaśasvinī |
śriyā jvalantī virarāja sarvatō
niśā praṇītēva hi śītaraśminā || 23 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē trayōviṁśatyuttaraśatatamaḥ sargaḥ || 123 ||
yuddhakāṇḍa caturviṁśatyuttaraśatatamaḥ sargaḥ (124) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.