Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| dvitīyamantrādhivēśaḥ ||
sa babhūva kr̥śō rājā maithilīkāmamōhitaḥ |
asammānācca suhr̥dāṁ pāpaḥ pāpēna karmaṇā || 1 ||
[* atīva kāmasampannō vaidēhīmanucintayan | *]
atītasamayē kālē tasmin vai yudhi rāvaṇaḥ |
amātyaiśca suhr̥dbhiśca prāptakālamamanyata || 2 || [mantra]
sa hēmajālavitataṁ maṇividrumabhūṣitam |
upagamya vinītāśvamārurōha mahāratham || 3 ||
tamāsthāya rathaśrēṣṭhaṁ mahāmēghasamasvanam |
prayayau rakṣasaśrēṣṭhō daśagrīvaḥ sabhāṁ prati || 4 ||
asicarmadharā yōdhāḥ sarvāyudhadharāstathā |
rākṣasā rākṣasēndrasya purataḥ sampratasthirē || 5 ||
nānāvikr̥tavēṣāśca nānābhūṣaṇabhūṣitāḥ |
pārśvataḥ pr̥ṣṭhataścainaṁ parivārya yayustataḥ || 6 ||
rathaiścātirathāḥ śīghraṁ mattaiśca varavāraṇaiḥ |
anūtpēturdaśagrīvamākrīḍadbhiśca vājibhiḥ || 7 ||
gadāparighahastāśca śaktitōmarapāṇayaḥ |
paraśvadhadharāścānyē tathā:’nyē śūlapāṇayaḥ || 8 ||
tatastūryasahasrāṇāṁ saṁ-jajñē nisvanō mahān |
tumulaḥ śaṅkhaśabdaśca sabhāṁ gacchati rāvaṇē || 9 ||
sa nēmighōṣēṇa mahān sahasā:’bhivinādayan |
rājamārgaṁ śriyā juṣṭaṁ pratipēdē mahārathaḥ || 10 ||
vimalaṁ cātapatrāṇāṁ pragr̥hītamaśōbhata |
pāṇḍaraṁ rākṣasēndrasya pūrṇastārādhipō yathā || 11 ||
hēmamañjarigarbhē ca śuddhasphaṭikavigrahē |
cāmaravyajanē cāsya rējatuḥ savyadakṣiṇē || 12 ||
tē kr̥tāñjalayaḥ sarvē rathasthaṁ pr̥thivīsthitāḥ |
rākṣasā rākṣasaśrēṣṭhaṁ śirōbhistaṁ vavandirē || 13 ||
rākṣasaiḥ stūyamānaḥ san jayāśīrbhirarindamaḥ |
āsasāda mahātējāḥ sabhāṁ suvihitāṁ śubhām || 14 ||
suvarṇarajatasthūṇāṁ viśuddhasphaṭikāntarām |
virājamānō vapuṣā rukmapaṭ-ṭōttaracchadām || 15 ||
tāṁ piśācaśataiḥ ṣaḍbhirabhiguptāṁ sadā śubhām |
pravivēśa mahātējāḥ sukr̥tāṁ viśvakarmaṇā || 16 ||
tasyāṁ tu vaiḍūryamayaṁ priyakājinasaṁvr̥tam |
mahatsōpāśrayaṁ bhējē rāvaṇaḥ paramāsanam || 17 ||
tataḥ śaśāsēśvaravaddūtām̐llaghuparākramān |
samānayata mē kṣipramihaitānrākṣasāniti || 18 ||
kr̥tyamasti mahajjātaṁ samarthyamiha nō mahat |
rākṣasāstadvacaḥ śrutvā laṅkāyāṁ paricakramuḥ || 19 ||
anugēhamavasthāya vihāraśayanēṣu ca |
udyānēṣu ca rakṣāṁsi cōdayantō hyabhītavat || 20 ||
tē rathān rucirānēkē dr̥ptānēkē pr̥thagghayān |
nāgānanyē:’dhiruruhurjagmuścaikē padātayaḥ || 21 ||
sā purī paramākīrṇā rathakuñjaravājibhiḥ |
sampatadbhirvirurucē garutmadbhirivāmbaram || 22 ||
tē vāhanānyavasthāpya yānāni vividhāni ca |
sabhāṁ padbhiḥ praviviśuḥ siṁhā giriguhāmiva || 23 ||
rājñaḥ pādau gr̥hītvā tu rājñā tē pratipūjitāḥ |
pīṭhēṣvanyē br̥sīṣvanyē bhūmau kēcidupāviśan || 24 ||
tē samētya sabhāyāṁ vai rākṣasā rājaśāsanāt |
yathārhamupatasthustē rāvaṇaṁ rākṣasādhipam || 25 ||
mantriṇaśca yathā mukhyā niścitārthēṣu paṇḍitāḥ |
amātyāśca guṇōpētāḥ sarvajñā buddhidarśanāḥ || 26 ||
samēyustatra śataśaḥ śūrāśca bahavastadā |
sabhāyāṁ hēmavarṇāyāṁ sarvārthasya sukhāya vai || 27 ||
ramyāyāṁ rākṣasēndrasya samēyustatra saṅghaśaḥ |
rākṣasā rākṣasaśrēṣṭhaṁ parivāryōpatasthirē || 28 ||
tatō mahātmā vipulaṁ suyugyaṁ
varaṁ rathaṁ hēmavicitritāṅgam |
śubhaṁ samāsthāya yayau yaśasvī
vibhīṣaṇaḥ saṁsadamagrajasya || 29 ||
sa pūrvajāyāvarajaḥ śaśaṁsa
nāmātha paścāccaraṇau vavandē |
śukaḥ prahastaśca tathaiva tēbhyō
dadau yathārhaṁ pr̥thagāsanāni || 30 ||
suvarṇanānāmaṇibhuṣaṇānāṁ
suvāsasāṁ saṁsadi rākṣasānām |
tēṣāṁ parārdhyāgarucandanānāṁ
srajaśca gandhāḥ pravavuḥ samantāt || 31 || [śca]
na cukruśurnānr̥tamāha kaści-
-tsabhāsadō nāpi jajalpuruccaiḥ |
saṁsiddhārthāḥ sarva ēvōgravīryā
bhartuḥ sarvē dadr̥śuścānanaṁ tē || 32 ||
sa rāvaṇaḥ śastrabhr̥tāṁ manasvināṁ
mahābalānāṁ samitau manasvī |
tasyāṁ sabhāyāṁ prabhayā cakāśē
madhyē vasūnāmiva vajrahastaḥ || 33 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkādaśaḥ sargaḥ || 11 ||
yuddhakāṇḍa dvādaśaḥ sargaḥ (12)>>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.