Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sārathivijñēyam ||
sa tu mōhātsusaṅkruddhaḥ kr̥tāntabalacōditaḥ |
krōdhasaṁraktanayanō rāvaṇaḥ sūtamabravīt || 1 ||
hīnavīryamivāśaktaṁ pauruṣēṇa vivarjitam |
bhīruṁ laghumivāsattvaṁ vihīnamiva tējasā || 2 ||
vimuktamiva māyābhirastrairiva bahiṣkr̥tam |
māmavajñāya durbuddhē svayā buddhyā vicēṣṭasē || 3 ||
kimarthaṁ māmavajñāya macchandamanavēkṣya ca |
tvayā śatrōḥ samakṣaṁ mē rathō:’yamapavāhitaḥ || 4 ||
tvayā:’dya hi mamānārya cirakālasamārjitam |
yaśō vīryaṁ ca tējaśca pratyayaśca vināśitaḥ || 5 ||
śatrōḥ prakhyātavīryasya rañjanīyasya vikramaiḥ |
paśyatō yuddhalubdhō:’haṁ kr̥taḥ kāpuruṣastvayā || 6 ||
yastvaṁ rathamimaṁ mōhānna cōdvahasi durmatē |
satyō:’yaṁ pratitarkō mē parēṇa tvamupaskr̥taḥ || 7 ||
na hi tadvidyatē karma suhr̥dō hitakāṅkṣiṇaḥ |
ripūṇāṁ sadr̥śaṁ caitanna tvayaitatsvanuṣṭhitam || 8 ||
nivartaya rathaṁ śīghraṁ yāvannōpaiti mē ripuḥ |
yadi vā:’dhyuṣitō vā:’si smaryantē yadi vā guṇāḥ || 9 ||
ēvaṁ paruṣamuktastu hitabuddhirabuddhinā |
abravīdrāvaṇaṁ sūtō hitaṁ sānunayaṁ vacaḥ || 10 ||
na bhītō:’smi na mūḍhō:’smi nōpajaptō:’smi śatrubhiḥ |
na pramattō na niḥsnēhō vismr̥tā na ca satkriyā || 11 ||
mayā tu hitakāmēna yaśaśca parirakṣatā |
snēhapraskannamanasā priyamityapriyaṁ kr̥tam || 12 ||
nāsminnarthē mahārāja tvaṁ māṁ priyahitē ratam |
kaścillaghurivānāryō dōṣatō gantumarhasi || 13 ||
śrūyatāṁ tvabhidhāsyāmi yannimittaṁ mayā rathaḥ |
nadīvēga ivābhōgē samyugē vinivartitaḥ || 14 ||
śramaṁ tavāvagacchāmi mahatā raṇakarmaṇā |
na hi tē vīra saumukhyaṁ praharṣaṁ vōpadhārayē || 15 ||
rathōdvahanakhinnāśca ta imē rathavājinaḥ |
dīnā gharmapariśrāntā gāvō varṣahatā iva || 16 ||
nimittāni ca bhūyiṣṭhaṁ yāni prādurbhavanti naḥ |
tēṣu tēṣvabhipannēṣu lakṣayāmyapradakṣiṇam || 17 ||
dēśakālau ca vijñēyau lakṣaṇānīṅgitāni ca |
dainyaṁ khēdaśca harṣaśca rathinaśca balābalam || 18 ||
sthalanimnāni bhūmēśca samāni viṣamāṇi ca |
yuddhakālaśca vijñēyaḥ parasyāntaradarśanam || 19 ||
upayānāpayānē ca sthānaṁ pratyapasarpaṇam |
sarvamētadrathasthēna jñēyaṁ rathakuṭumbinā || 20 ||
tava viśramahētōśca tathaiṣāṁ rathavājinām |
raudraṁ varjayatā khēdaṁ kṣamaṁ kr̥tamidaṁ mayā || 21 ||
na mayā svēcchayā vīra rathō:’yamapavāhitaḥ |
bhartr̥snēhaparītēna mayēdaṁ yatkr̥taṁ vibhō || 22 ||
ājñāpaya yathātattvaṁ vakṣyasyariniṣūdana |
tatkariṣyāmyahaṁ vīra gatānr̥ṇyēna cētasā || 23 ||
santuṣṭastēna vākyēna rāvaṇastasya sārathēḥ |
praśasyainaṁ bahuvidhaṁ yuddhalubdhō:’bravīdidam || 24 ||
rathaṁ śīghramimaṁ sūta rāghavābhimukhaṁ kuru |
nāhatvā samarē śatrūnnivartiṣyati rāvaṇaḥ || 25 ||
ēvamuktvā tatastuṣṭō rāvaṇō rākṣasēśvaraḥ |
dadau tasmai śubhaṁ hyēkaṁ hastābharaṇamuttamam |
śrutvā rāvaṇavākyaṁ tu sārathiḥ sannyavartata || 26 ||
tatō drutaṁ rāvaṇavākyacōditaḥ
pracōdayāmāsa hayānsa sārathiḥ |
sa rākṣasēndrasya tatō mahārathaḥ
kṣaṇēna rāmasya raṇāgratō:’bhavat || 27 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ṣaḍuttaraśatatamaḥ sargaḥ || 106 ||
yuddhakāṇḍa saptōttaraśatatamaḥ sargaḥ (107) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.