Site icon Stotra Nidhi

Sundarakanda Sarga (Chapter) 33 – sundarakāṇḍa trayastriṁśaḥ sargaḥ (33)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

|| hanūmajjānakīsaṁvādōpakramaḥ ||

sō:’vatīrya drumāttasmādvidrumapratimānanaḥ |
vinītavēṣaḥ kr̥paṇaḥ praṇipatyōpasr̥tya ca || 1 ||

tāmabravīnmahātējā hanūmānmārutātmajaḥ |
śirasyañjalimādhāya sītāṁ madhurayā girā || 2 ||

kā nu padmapalāśākṣi kliṣṭakauśēyavāsini |
drumasya śākhāmālambya tiṣṭhasi tvamaninditē || 3 ||

kimarthaṁ tava nētrābhyāṁ vāri sravati śōkajam |
puṇḍarīkapalāśābhyāṁ viprakīrṇamivōdakam || 4 ||

surāṇāmasurāṇāṁ vā nāgagandharvarakṣasām |
yakṣāṇāṁ kinnarāṇāṁ vā kā tvaṁ bhavasi śōbhanē || 5 ||

kā tvaṁ bhavasi rudrāṇāṁ marutāṁ vā varānanē |
vasūnāṁ vā varārōhē dēvatā pratibhāsi mē || 6 ||

kiṁ nu candramasā hīnā patitā vibudhālayāt |
rōhiṇī jyōtiṣāṁ śrēṣṭhā śrēṣṭhā sarvaguṇānvitā || 7 ||

kā tvaṁ bhavasi kalyāṇi tvamaninditalōcanē |
kōpādvā yadi vā mōhādbhartāramasitēkṣaṇē || 8 ||

vasiṣṭhaṁ kōpayitvā tvaṁ nāsi kalyāṇyarundhatī |
kō nu putraḥ pitā bhrātā bhartā vā tē sumadhyamē || 9 ||

asmāllōkādamuṁ lōkaṁ gataṁ tvamanuśōcasi |
rōdanādatiniḥśvāsādbhūmisaṁsparśanādapi || 10 ||

na tvāṁ dēvīmahaṁ manyē rājñaḥ sañjñāvadhāraṇāt |
vyañjanāni ca tē yāni lakṣaṇāni ca lakṣayē || 11 ||

mahiṣī bhūmipālasya rājakanyā:’si mē matā |
rāvaṇēna janasthānādbalādapahr̥tā yadi || 12 ||

sītā tvamasi bhadraṁ tē tanmamācakṣva pr̥cchataḥ |
yathā hi tava vai dainyaṁ rūpaṁ cāpyatimānuṣam || 13 ||

tapasā cānvitō vēṣastvaṁ rāmamahiṣī dhruvam |
sā tasya vacanaṁ śrutvā rāmakīrtanaharṣitā || 14 ||

uvāca vākyaṁ vaidēhī hanumantaṁ drumāśritam |
pr̥thivyāṁ rājasiṁhānāṁ mukhyasya viditātmanaḥ || 15 ||

snuṣā daśarathasyāhaṁ śatrusainyapramāthinaḥ | [pratāpinaḥ]
duhitā janakasyāhaṁ vaidēhasya mahātmanaḥ || 16 ||

sītā ca nāma nāmnāhaṁ bhāryā rāmasya dhīmataḥ |
samā dvādaśa tatrāhaṁ rāghavasya nivēśanē || 17 ||

bhuñjānā mānuṣānbhōgānsarvakāmasamr̥ddhinī |
tatra trayōdaśē varṣē rājyēnēkṣvākunandanam || 18 ||

abhiṣēcayituṁ rājā sōpādhyāyaḥ pracakramē |
tasminsambhriyamāṇē tu rāghavasyābhiṣēcanē || 19 ||

kaikēyī nāma bhartāraṁ dēvī vacanamabravīt |
na pibēyaṁ na khādēyaṁ pratyahaṁ mama bhōjanam || 20 ||

ēṣa mē jīvitasyāntō rāmō yadyabhiṣicyatē |
yattaduktaṁ tvayā vākyaṁ prītyā nr̥patisattama || 21 ||

taccēnna vitathaṁ kāryaṁ vanaṁ gacchatu rāghavaḥ |
sa rājā satyavāgdēvyā varadānamanusmaran || 22 ||

mumōha vacanaṁ śrutvā kaikēyyāḥ krūramapriyam |
tatastu sthavirō rājā satyē dharmē vyavasthitaḥ || 23 ||

jyēṣṭhaṁ yaśasvinaṁ putraṁ rudanrājyamayācata |
sa piturvacanaṁ śrīmānabhiṣēkātparaṁ priyam || 24 ||

manasā pūrvamāsādya vācā pratigr̥hītavān |
dadyānna pratigr̥hṇīyānna brūyatkiñcidapriyam || 25 ||

api jīvitahētōrvā rāmaḥ satyaparākramaḥ |
sa vihāyōttarīyāṇi mahārhāṇi mahāyaśāḥ || 26 ||

visr̥jya manasā rājyaṁ jananyai māṁ samādiśat |
sā:’haṁ tasyāgratastūrṇaṁ prasthitā vanacāriṇī || 27 ||

na hi mē tēna hīnāyā vāsaḥ svargē:’pi rōcatē |
prāgēva tu mahābhāgaḥ saumitrirmitranandanaḥ || 28 ||

pūrvajasyānuyātrārthē drumacīrairalaṅkr̥taḥ |
tē vayaṁ bharturādēśaṁ bahumānya dr̥ḍhavratāḥ || 29 ||

praviṣṭāḥ sma purādr̥ṣṭaṁ vanaṁ gambhīradarśanam |
vasatō daṇḍakāraṇyē tasyāhamamitaujasaḥ || 30 ||

rakṣasā:’pahr̥tā bhāryā rāvaṇēna durātmanā |
dvau māsau tēna mē kālō jīvitānugrahaḥ kr̥taḥ |
ūrdhvaṁ dvābhyāṁ tu māsābhyāṁ tatastyakṣyāmi jīvitam || 31 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē trayastriṁśaḥ sargaḥ || 33 ||

sundarakāṇḍa catustriṁśaḥ sargaḥ (34)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments