Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
indra uvāca |
ēkaṁ brahmādvitīyaṁ ca paripūrṇaṁ parāparam |
iti yō gīyatē vēdaistaṁ vandē sōmasundaram || 1 ||
jñātr̥jñānajñēyarūpaṁ viśvavyāpyaṁ vyavasthitam |
yaṁ sarvairapyadr̥śyōyastaṁ vandē sōmasundaram || 2 ||
aśvamēdhādiyajñaiśca yaḥ samārādhyatē dvijaiḥ |
dadāti ca phalaṁ tēṣāṁ taṁ vandē sōmasundaram || 3 ||
yaṁ viditvā budhāḥ sarvē karmabandhavivarjitāḥ |
labhantē paramāṁ muktiṁ taṁ vandē sōmasundaram || 4 ||
dēvadēvaṁ yamārādhya mr̥kaṇḍutanayō muniḥ |
nityatvamagamatsadyastaṁ vandē sōmasundaram || 5 ||
nijanētrāmbujakr̥taṁ pūjayā paritōṣyayam |
śrīpatirlabhatē cakraṁ taṁ vandē sōmasundaram || 6 ||
yēna sarvaṁ jagatsr̥ṣṭaṁ rakṣitaṁ saṁhr̥taṁ kramāt |
natvaṁ vijñānamānandaṁ taṁ vandē sōmasundaram || 7 ||
yasmātparaṁ cāparaṁ ca kiñcidvastu na vidyatē |
īśvaraṁ sarvabhūtānāṁ taṁ vandē sōmasundaram || 8 ||
yasmai vēdāśca catvārō namasyanta vapurdharāḥ |
īśānaṁ sarvavidyānāṁ taṁ vandē sōmasundaram || 9 ||
yasya praṇāmamātrēṇa santi sarvāśca sampadaḥ |
sarvasiddhipradaṁ śambhuṁ taṁ vandē sōmasundaram || 10 ||
yasya darśanamātrēṇa brahmahatyādi pātakam |
avaśyaṁ naśyati kṣipraṁ taṁ vandē sōmasundaram || 11 ||
uttamāṅgaṁ ca caraṇaṁ brahmaṇā viṣṇunāpi ca |
na dr̥śyatē yasya yatnastaṁ vandē sōmasundaram || 12 ||
iti śrīhālāsyamāhātmyē indrakr̥taṁ śrīsōmasundarāṣṭakam |
See more śrī śiva stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.