Site icon Stotra Nidhi

Sri Anjaneya Mangala ashtakam – śrī āñjanēya maṅgalāṣṭakam

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

gaurīśivavāyuvarāya añjanikēsarisutāya ca |
agnipañcakajātāya āñjanēyāya maṅgalam || 1 ||

vaiśākhēmāsi kr̥ṣṇāyāṁ daśamyāṁ mandavāsarē |
pūrvābhādraprabhūtāya āñjanēyāya maṅgalam || 2 ||

pañcānanāya bhīmāya kālanēmiharāya ca |
kauṇḍinyagōtrajātāya āñjanēyāya maṅgalam || 3 ||

suvarcalākalatrāya caturbhujadharāya ca |
uṣṭrārūḍhāya vīrāya āñjanēyāya maṅgalam || 4 ||

divyamaṅgaladēhāya pītāmbaradharāya ca |
taptakāñcanavarṇāya āñjanēyāya maṅgalam || 5 ||

karuṇārasapūrṇāya phalāpūpapriyāya ca |
māṇikyahārakaṇṭhāya āñjanēyāya maṅgalam || 6 ||

bhaktarakṣaṇaśīlāya jānakīśōkahāriṇē |
sr̥ṣṭikāraṇabhūtāya āñjanēyāya maṅgalam || 7 ||

rambhāvanavihārāya gandhamādanavāsinē |
sarvalōkaikanāthāya āñjanēyāya maṅgalam || 8 ||


See more śrī hanumān stōtrāṇi  for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments