Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
pitṛ tarpaṇam
śuciḥ –
apavitraḥ pavitrovā sarvāvasthāṃ gato’pi vā |
yaḥ smaret puṇḍarīkākṣaṃ sa bāhyābhyantaraḥ śuciḥ ||
puṇḍarīkākṣa puṇḍarīkākṣa puṇḍarīkākṣa ||
prārthanā –
śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam |
prasannavadanaṃ dhyāyet sarva vighnopaśāntaye ||
vakratuṇḍa mahākāya koṭisūryasamaprabha |
nirvighnaṃ kuru me deva sarvakāryeṣu sarvadā ||
oṃ śrī mahāgaṇādhipataye namaḥ |
ācamya –
oṃ keśavāya svāhā |
oṃ nārāyaṇāya svāhā |
oṃ mādhavāya svāhā |
oṃ govindāya namaḥ | oṃ viṣṇave namaḥ |
oṃ madhusūdanāya namaḥ | oṃ trivikramāya namaḥ |
oṃ vāmanāya namaḥ | oṃ śrīdharāya namaḥ |
oṃ hṛṣīkeśāya namaḥ | oṃ padmanābhāya namaḥ |
oṃ dāmodarāya namaḥ | oṃ saṅkarṣaṇāya namaḥ |
oṃ vāsudevāya namaḥ | oṃ pradyumnāya namaḥ |
oṃ aniruddhāya namaḥ | oṃ puruṣottamāya namaḥ |
oṃ athokṣajāya namaḥ | oṃ nārasiṃhāya namaḥ |
oṃ acyutāya namaḥ | oṃ janārdanāya namaḥ |
oṃ upendrāya namaḥ | oṃ haraye namaḥ |
oṃ śrī kṛṣṇāya namaḥ |
pavitraṃ –
oṃ pa̱vitra̍vanta̱: pari̱vāja̱māsa̍te pi̱taiṣā̎ṃ pra̱tno a̱bhi ra̍kṣati vra̱tam |
ma̱hassa̍mu̱draṃ varu̍ṇasti̱ro da̍dhe dhīrā̍ iccheku̱rdharu̍ṇeṣvā̱rabha̎m ||
pa̱vitra̍ṃ te̱ vita̍ta̱ṃ brahma̍ṇa̱spate̎ prabhu̱rgātrā̍ṇi̱ parye̍ṣi vi̱śvata̍: |
ata̍ptatanū̱rna tadā̱mo a̍śnute śṛ̱tāsa̱ idvaha̍nta̱statsamā̍śata ||
pavitraṃ dhṛtvā ||
bhūtocchāṭanam –
uttiṣṭhantu bhūtapiśācāḥ ete bhūmibhārakāḥ |
eteṣāmavirodhena brahmakarma samārabhe ||
prāṇāyāmaṃ –
oṃ bhūḥ | oṃ bhuvaḥ | oṃ suvaḥ | oṃ mahaḥ |
oṃ janaḥ | oṃ tapaḥ | oṃ satyam |
tatsa̍vi̱turvare̎ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi |
dhiyo̱ yo na̍: praco̱dayā̎t |
omāpo̱ jyotī̱ raso̱mṛta̱ṃ brahma̱ bhūrbhuva̱ssuva̱rom |
saṅkalpam –
śrī govinda govinda govinda | śrīmahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śvetavarāha kalpe vaivasvata manvantare kaliyuge prathamapāde jambūdvīpe bhāratavarṣe bharatakhaṇḍe meroḥ dakṣiṇa digbhāge śrīśailasya ___ pradeśe ___, ___ nadyoḥ madhye puṇyapradeśe samasta devatā brāhmaṇa ācārya hari hara guru caraṇa sannidhau asmin vartamane vyāvaharika cāndramānena śrī ____ nāma saṃvatsare ___ ayane ___ ṛtau ___ māse ___ pakṣe ___ tithau ___ vāsare śrīviṣṇu nakṣatre śrīviṣṇu yoge śrīviṣṇu karaṇa evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ puṇyatithau
|| prācīnāvītī ||
asmat pitṝnuddiśya asmat pitṝṇāṃ puṇyalokāvāptyarthaṃ asmat pitṛ tarpaṇaṃ kariṣye || savyam ||
namaskāram –
īśānaḥ pitṛrūpeṇa mahādevo maheśvaraḥ |
prīyatāṃ bhagavānīśaḥ paramātmā sadāśivaḥ || 1
devatābhyaḥ pitṛbhyaśca mahāyogibhya eva ca |
namassvāhāyai svadhāyai nityameva namo namaḥ || 2
mantramadhye kriyāmadhye viṣṇossmaraṇa pūrvakam |
yatkiñcitkriyate karma tatkoṭi guṇitaṃ bhavet || 4
viṣṇurviṣṇurviṣṇuḥ ||
(dakṣiṇa diśamāvartaya)
arghyapātra upacāraḥ –
arghyapātrayoḥ amīgandhāḥ |
puṣpārthā ime akṣatāḥ |
amī kuśāḥ |
|| savyam ||
namaskṛtya |
oṃ āya̍ntu naḥ pi̱tara̍sso̱myāso̎gniṣvā̱ttāḥ pa̱thibhi̍rdeva̱ yānai̎: |
a̱smin ya̱jñe sva̱dhayā̱ mada̱ṃ tvadhi̍ bṛvantu̱ te a̍vantva̱ smān ||
i̱daṃ pi̱tṛbhyo̱ namo̍ astva̱dya ye pūrvā̍so̱ ya upa̍rāsa ī̱yuḥ |
ye pārthi̍ve̱ raja̱syā niṣa̍ttā̱ ye vā̍ nū̱naṃ su̍vṛ̱janā̍su vi̱kṣu ||
pitṛdevatābhyo namaḥ |
oṃ āgacchantu me pitara imaṃ gṛhṇantu jalāñjalim |
|| prācīnāvītī ||
pitrādi tarpaṇaṃ |
(* brāhmaṇāḥ – śarmāṇaṃ, kṣatriyāḥ – varmāṇaṃ, vaiśyāḥ – guptaṃ, itara – dāsaṃ )
(mukhyasūcanā – sajīva tarpaṇaṃ na karotu iti pratibandhaḥ)
asmat pitaraṃ __(gotraṃ)__ gotraṃ __(nāmaṃ)__ śarmāṇaṃ* vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat pitāmahaṃ ___ gotraṃ ___ śarmāṇaṃ* rudrarūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat prapitāmahaṃ ___ gotraṃ ___ śarmāṇaṃ* ādityarūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat mātaraṃ ___ gotrāṃ ___ dāṃ vasurūpāṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat pitāmahīṃ ___ gotrāṃ ___ dāṃ rudrarūpāṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat prapitāmahīṃ ___ gotrāṃ ___ dāṃ ādityarūpāṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat sāpatnīmātaraṃ ___ gotrāṃ ___ dāṃ vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat mātāmahaṃ ___ gotraṃ ___ śarmāṇaṃ* vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat mātuḥ pitāmahaṃ ___ gotraṃ ___ śarmāṇaṃ* rudrarūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat mātuḥ prapitāmahaṃ ___ gotraṃ ___ śarmāṇaṃ* ādityarūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat mātāmahīṃ ___ gotrāṃ ___ dāṃ vasurūpāṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat mātuḥ pitāmahīṃ ___ gotrāṃ ___ dāṃ rudrarūpāṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat mātuḥ prapitāmahīṃ ___ gotrāṃ ___ dāṃ ādityarūpāṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat ātmapatnīṃ ___ gotrāṃ ___ dāṃ vasurūpāṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat sutaṃ ___ gotraṃ ___ śarmāṇaṃ* vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat bhrātaraṃ ___ gotraṃ ___ śarmāṇaṃ* vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat jyeṣṭha/kaniṣṭha pitṛvyaṃ ___ gotraṃ ___ śarmāṇaṃ* vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat mātulaṃ ___ gotraṃ ___ śarmāṇaṃ* vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat duhitaraṃ ___ gotrāṃ ___ dāṃ vasurūpāṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat bhaginīṃ ___ gotrāṃ ___ dāṃ vasurūpāṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat dauhitraṃ ___ gotraṃ ___ śarmāṇaṃ* vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat bhagineyakaṃ ___ gotraṃ ___ śarmāṇaṃ* vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat pitṛṣvasāraṃ ___ gotrāṃ ___ dāṃ vasurūpāṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat jyeṣṭha/kaniṣṭha mātṛṣvasāraṃ ___ gotrāṃ ___ dāṃ vasurūpāṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat jāmātaraṃ ___ gotraṃ ___ śarmāṇaṃ* vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat bhāvukaṃ ___ gotraṃ ___ śarmāṇaṃ* vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat snuṣāṃ ___ gotraṃ ___ dāṃ vasurūpāṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat śvaśuraṃ ___ gotraṃ ___ śarmāṇaṃ* vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat śvaśrūṃ ___ gotrāṃ ___ dāṃ vasurūpāṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat syālakaṃ ___ gotraṃ ___ śarmāṇaṃ* vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat svāminaṃ/ācāryaṃ ___ gotraṃ ___ śarmāṇaṃ* vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat guruṃ ___ gotraṃ ___ śarmāṇaṃ* vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat rikthinaṃ ___ gotraṃ ___ śarmāṇaṃ* vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
pitṛdevatābhyo namaḥ |
suprīto bhavatu |
kuśodakam –
|| prācīnāvītī ||
eṣānnamātā na pitā na bandhuḥ nānya gotriṇaḥ |
te sarve tṛptimāyāntu mayotsṛṣṭaiḥ kuśodakaiḥ ||
tṛpyata tṛpyata tṛpyata tṛpyata tṛpyata |
iṣpīḍanodakam –
|| nivītī ||
yeke cāsmatkulejātāḥ aputrāḥ gotriṇo mṛtāḥ |
te gṛhṇantu mayā dattaṃ vastraniṣpīḍanodakam |
samarpaṇam –
|| savyam ||
kāyena vācā manasaindriyairvā
buddhyātmanā vā prakṛtessvabhāvāt |
karomi yadyatsakalaṃ parasmai
nārāyaṇāyeti samarpayāmi |
namo brahmaṇyadevāya go brāhmaṇa hitāya ca |
jagaddhitāya kṛṣṇāya govindāya namo namaḥ ||
pavitraṃ visṛjya |
oṃ śāntiḥ śāntiḥ śāntiḥ ||
oṃ tatsat brahmārpaṇamastu ||
See more vividha stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.