Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| jāmadagnyābhiyōgaḥ ||
atha rātryāṁ vyatītāyāṁ viśvāmitrō mahāmuniḥ |
āpr̥ṣṭvā tau ca rājānau jagāmōttaraparvatam || 1 ||
āśīrbhiḥ pūrayitvā ca kumārāṁśca sarāghavān |
viśvāmitrē gatē rājā vaidēhaṁ mithilādhipam || 2 ||
āpr̥ṣṭvātha jagāmāśu rājā daśarathaḥ purīm |
gacchantaṁ taṁ tu rājānamanvagacchannarādhipaḥ || 3 ||
atha rājā vidēhānāṁ dadau kanyādhanaṁ bahu |
gavāṁ śatasahasrāṇi bahūni mithilēśvaraḥ || 4 ||
kambalānāṁ ca mukhyānāṁ kṣaumakōṭyambarāṇi ca |
hastyaśvarathapādātaṁ divyarūpaṁ svalaṅkr̥tam || 5 ||
dadau kanyāpitā tāsāṁ dāsīdāsamanuttamam |
hiraṇyasya suvarṇasya muktānāṁ vidrumasya ca || 6 ||
dadau paramasaṁhr̥ṣṭaḥ kanyādhanamanuttamam |
dattvā bahudhanaṁ rājā samanujñāpya pārthivam || 7 ||
pravivēśa svanilayaṁ mithilāṁ mithilēśvaraḥ |
rājāpyayōdhyādhipatiḥ saha putrairmahātmabhiḥ || 8 ||
r̥ṣīnsarvānpuraskr̥tya jagāma sabalānugaḥ |
gacchantaṁ taṁ naravyāghraṁ sarṣisaṅghaṁ sarāghavam || 9 ||
ghōrāḥ sma pakṣiṇō vācō vyāharanti tatastataḥ |
bhaumāścaiva mr̥gāḥ sarvē gacchanti sma pradakṣiṇam || 10 ||
tāndr̥ṣṭvā rājaśārdūlō vasiṣṭhaṁ paryapr̥cchata |
asaumyāḥ pakṣiṇō ghōrā mr̥gāścāpi pradakṣiṇāḥ || 11 ||
kimidaṁ hr̥dayōtkampi manō mama viṣīdati |
rājñō daśarathasyaitacchrutvā vākyaṁ mahānr̥ṣiḥ || 12 ||
uvāca madhurāṁ vāṇīṁ śrūyatāmasya yatphalam |
upasthitaṁ bhayaṁ ghōraṁ divyaṁ pakṣimukhāccyutam || 13 ||
mr̥gāḥ praśamayantyētē santāpastyajyatāmayam |
tēṣāṁ saṁvadatāṁ tatra vāyuḥ prādurbabhūva ha || 14 ||
kampayanmēdinīṁ sarvāṁ pātayaṁśca mahādrumān |
tamasā saṁvr̥taḥ sūryaḥ sarvā na prababhurdiśaḥ || 15 ||
bhasmanā cāvr̥taṁ sarvaṁ sammūḍhamiva tadbalam |
vasiṣṭhaścarṣayaścānyē rājā ca sasutastadā || 16 ||
sasañjñā iva tatrāsansarvamanyadvicētanam |
tasmiṁstamasi ghōrē tu bhasmacchannēva sā camūḥ || 17 ||
dadarśa bhīmasaṅkāśaṁ jaṭāmaṇḍaladhāriṇam |
bhārgavaṁ jāmadagnyaṁ taṁ rājārājavimardinam || 18 ||
kailāsamiva durdharṣaṁ kālāgnimiva duḥsaham |
jvalantamiva tējōbhirdurnirīkṣyaṁ pr̥thagjanaiḥ || 19 ||
skandhē cāsādya paraśuṁ dhanurvidyudgaṇōpamam |
pragr̥hya śaramukhyaṁ ca tripuraghnaṁ yathā śivam || 20 ||
taṁ dr̥ṣṭvā bhīmasaṅkāśaṁ jvalantamiva pāvakam |
vasiṣṭhapramukhāḥ sarvē japahōmaparāyaṇāḥ || 21 ||
saṅgatā munayaḥ sarvē sañjajalpurathō mithaḥ |
kaccitpitr̥vadhāmarṣī kṣatraṁ nōtsādayiṣyati || 22 ||
pūrvaṁ kṣatravadhaṁ kr̥tvā gatamanyurgatajvaraḥ |
kṣatrasyōtsādanaṁ bhūyō na khalvasya cikīrṣitam || 23 ||
ēvamuktvārghyamādāya bhārgavaṁ bhīmadarśanam |
r̥ṣayō rāmarāmēti vacō madhuramabruvan || 24 ||
pratigr̥hya tu tāṁ pūjāmr̥ṣidattāṁ pratāpavān |
rāmaṁ dāśarathiṁ rāmō jāmadagnyō:’bhyabhāṣata || 25 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē catuḥsaptatitamaḥ sargaḥ || 74 ||
bālakāṇḍa pañcasaptatitamaḥ sargaḥ (75) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.