Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| daśarathāhvānam ||
janakēna samādiṣṭā dūtāstē klāntavāhanāḥ |
trirātramuṣitā mārgē tē:’yōdhyāṁ prāviśanpurīm || 1 ||
rājñō bhavanamāsādya dvārasthānidamabruvan |
śīghraṁ nivēdyatāṁ rājñē dūtānnō janakasya ca || 2 ||
ityuktā dvārapālastē rāghavāya nyavēdayan |
tē rājavacanāddūtā rājavēśma pravēśitāḥ || 3 ||
dadr̥śurdēvasaṅkāśaṁ vr̥ddhaṁ daśarathaṁ nr̥pam |
baddhāñjalipuṭāḥ sarvē dūtā vigatasādhvasāḥ || 4 ||
rājānaṁ praṇatā vākyamabruvanmadhurākṣaram |
maithilō janakō rājā sāgnihōtrapuraskr̥tam || 5 ||
kuśalaṁ cāvyayaṁ caiva sōpādhyāyapurōhitam |
muhurmuhurmadhurayā snēhasamyuktayā girā || 6 ||
janakastvāṁ mahārājā:’:’pr̥cchatē sapuraḥsaram |
pr̥ṣṭvā kuśalamavyagraṁ vaidēhō mithilādhipaḥ || 7 ||
kauśikānumatō vākyaṁ bhavantamidamabravīt |
pūrvaṁ pratijñā viditā vīryaśulkā mamātmajā || 8 ||
rājānaśca kr̥tāmarṣā nirvīryā vimukhīkr̥tāḥ |
sēyaṁ mama sutā rājanviśvāmitrapuraḥsaraiḥ || 9 ||
yadr̥cchayā:’:’gatairvīrairnirjitā tava putrakaiḥ |
tacca rājandhanurdivyaṁ madhyē bhagnaṁ mahātmanā || 10 ||
rāmēṇa hi mahārāja mahatyāṁ janasaṁsadi |
asmai dēyā mayā sītā vīryaśulkā mahātmanē || 11 ||
pratijñāṁ tartumicchāmi tadanujñātumarhasi |
sōpādhyāyō mahārāja purōhitapuraḥsaraḥ || 12 ||
śīghramāgaccha bhadraṁ tē draṣṭumarhasi rāghavau |
prītiṁ ca mama rājēndra nirvartayitumarhasi || 13 ||
putrayōrubhayōrēva prītiṁ tvamapi lapsyasē |
ēvaṁ vidēhādhipatirmadhuraṁ vākyamabravīt || 14 ||
viśvāmitrābhyanujñātaḥ śatānandamatē sthitaḥ |
ityuktvā viratā dūtā rājagauravaśaṅkitāḥ || 15 ||
dūtavākyaṁ tu tacchrutvā rājā paramaharṣitaḥ |
vasiṣṭhaṁ vāmadēvaṁ ca mantriṇōnyāṁśca sō:’bravīt || 16 ||
guptaḥ kuśikaputrēṇa kausalyānandavardhanaḥ |
lakṣmaṇēna saha bhrātrā vidēhēṣu vasatyasau || 17 ||
dr̥ṣṭavīryastu kākutsthō janakēna mahātmanā |
sampradānaṁ sutāyāstu rāghavē kartumicchati || 18 ||
yadi vō rōcatē vr̥ttaṁ janakasya mahātmanaḥ |
purīṁ gacchāmahē śīghraṁ mā bhūtkālasya paryayaḥ || 19 ||
mantriṇō bāḍhamityāhuḥ saha sarvairmaharṣibhiḥ |
suprītaścābravīdrājā śvō yātrēti sa mantriṇaḥ || 20 ||
mantriṇastu narēndrēṇa rātriṁ paramasatkr̥tāḥ |
ūṣuḥ pramuditāḥ sarvē guṇaiḥ sarvaiḥ samanvitāḥ || 21 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē aṣṭaṣaṣṭitamaḥ sargaḥ || 68 ||
bālakāṇḍa ēkōnasaptatitamaḥ sargaḥ (69) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.