Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kausalyālakṣmaṇapratibōdhanam ||
tathā tu vilapantīṁ tāṁ kausalyāṁ rāmamātaram |
uvāca lakṣmaṇō dīnastatkālasadr̥śaṁ vacaḥ || 1 ||
na rōcatē mamāpyētadāryē yadrāghavō vanam |
tyaktvā rājyaśriyaṁ gacchēt striyā vākyavaśaṁ gataḥ || 2 ||
viparītaśca vr̥ddhaśca viṣayaiśca pradharṣitaḥ |
nr̥paḥ kimiva na brūyāccōdyamānaḥ samanmathaḥ || 3 ||
nāsyāparādhaṁ paśyāmi nāpi dōṣaṁ tathāvidham |
yēna nirvāsyatē rāṣṭrādvanavāsāya rāghavaḥ || 4 ||
na taṁ paśyāmyahaṁ lōkē parōkṣamapi yō naraḥ |
svamitrō:’pi nirastō:’pi yō:’sya dōṣamudāharēt || 5 ||
dēvakalpamr̥juṁ dāntaṁ ripūṇāmapi vatsalam |
avēkṣamāṇaḥ kō dharmaṁ tyajētputramakāraṇāt || 6 ||
tadidaṁ vacanaṁ rājñaḥ punarbālyamupēyuṣaḥ |
putraḥ kō hr̥dayē kuryādrājavr̥ttamanusmaran || 7 ||
yāvadēva na jānāti kaścidarthamimaṁ naraḥ |
tāvadēva mayā sārdhamātmasthaṁ kuru śāsanam || 8 ||
mayā pārśvē sadhanuṣā tava guptasya rāghava |
kaḥ samarthō:’dhikaṁ kartuṁ kr̥tāntasyēva tiṣṭhataḥ || 9 ||
nirmanuṣyāmimāṁ sarvāmayōdhyāṁ manujarṣabha |
kariṣyāmi śaraistīkṣṇairyadi sthāsyati vipriyē || 10 ||
bharatasyātha pakṣyō vā yō vā:’sya hitamicchati |
sarvānētānvadhiṣyāmi mr̥durhi paribhūyatē || 11 ||
prōtsāhitō:’yaṁ kaikēyyā sa duṣṭō yadi naḥ pitā |
amitrabhūtō niḥsaṅgaṁ vadhyatāṁ badhyatāmapi || 12 ||
gurōrapyavaliptasya kāryākāryamajānataḥ |
utpathaṁ pratipannasya kāryaṁ bhavati śāsanam || 13 ||
balamēṣa kimāśritya hētuṁ vā puruṣarṣabha |
dātumicchati kaikēyyai rājyaṁ sthitamidaṁ tava || 14 ||
tvayā caiva mayā caiva kr̥tvā vairamanuttamam |
kā:’sya śaktiḥ śriyaṁ dātuṁ bharatāyāriśāsana || 15 ||
anuraktō:’smi bhāvēna bhrātaraṁ dēvi tattvataḥ |
satyēna dhanuṣā caiva dattēnēṣṭēna tē śapē || 16 ||
dīptamagnimaraṇyaṁ vā yadi rāmaḥ pravēkṣyati |
praviṣṭaṁ tatra māṁ dēvi tvaṁ pūrvamavadhāraya || 17 ||
harāmi vīryādduḥkhaṁ tē tamaḥ sūrya ivōditaḥ |
dēvī paśyatu mē vīryaṁ rāghavaścaiva paśyatu || 18 ||
haniṣyē pitaraṁ vr̥ddhaṁ kaikēyyāsaktamānasam |
kr̥paṇaṁ ca sthitaṁ bālyē vr̥ddhabhāvēna garhitam || 19 ||
ētattu vacanaṁ śrutvā lakṣmaṇasya mahātmanaḥ |
uvāca rāmaṁ kausalyā rudantī śōkalālasā || 20 ||
bhrātustē vadataḥ putra lakṣmaṇasya śrutaṁ tvayā |
yadatrānantaraṁ kāryaṁ kuruṣva yadi rōcatē || 21 ||
na cādharmyaṁ vacaḥ śrutvā sapatnyā mama bhāṣitam |
vihāya śōkasantaptāṁ gantumarhasi māmitaḥ || 22 ||
dharmajña yadi dharmiṣṭhō dharmaṁ caritumicchasi |
śuśrūṣa māmihasthastvaṁ cara dharmamanuttamam || 23 ||
śuśrūṣurjananīṁ putraḥ svagr̥hē niyatō vasan |
parēṇa tapasā yuktaḥ kāśyapastridivaṁ gataḥ || 24 ||
yathaiva rājā pūjyastē gauravēṇa tathā hyaham |
tvāṁ nāhamanujānāmi na gantavyamitō vanam || 25 ||
tvadviyōgānna mē kāryaṁ jīvitēna sukhēna vā |
tvayā saha mama śrēyastr̥ṇānāmapi bhakṣaṇam || 26 ||
yadi tvaṁ yāsyasi vanaṁ tyaktvā māṁ śōkalālasām |
ahaṁ prāyamihāsiṣyē na hi śakṣyāmi jīvitum || 27 ||
tatastvaṁ prāpsyasē putra nirayaṁ lōkaviśrutam |
brahmahatyāmivādharmātsamudraḥ saritāṁ patiḥ || 28 ||
vilapantīṁ tadā dīnāṁ kausalyāṁ jananīṁ tataḥ |
uvāca rāmō dharmātmā vacanaṁ dharmasaṁhitam || 29 ||
nāsti śaktiḥ piturvākyaṁ samatikramituṁ mama |
prasādayē tvāṁ śirasā gantumicchāmyahaṁ vanam || 30 ||
r̥ṣiṇā ca piturvākyaṁ kurvatā vratacāriṇā |
gaurhatā jānatā dharmaṁ kaṇḍunā:’pi vipaścitā || 31 ||
asmākaṁ ca kulē pūrvaṁ sagarasyājñayā pituḥ |
khanadbhiḥ sāgarairbhūmimavāptaḥ sumahānvadhaḥ || 32 ||
jāmadagnyēna rāmēṇa rēṇukā jananī svayam |
kr̥ttā paraśunā:’raṇyē piturvacanakāriṇā || 33 ||
ētairanyaiśca bahubhirdēvi dēvasamaiḥ kr̥tam |
piturvacanamaklībaṁ kariṣyāmi piturhitam || 34 ||
na khalvētanmayaikēna kriyatē pitr̥śāsanam |
ētairapi kr̥taṁ dēvi yē mayā tava kīrtitāḥ || 35 ||
nāhaṁ dharmamapūrvaṁ tē pratikūlaṁ pravartayē |
pūrvairayamabhiprētō gatō mārgō:’nugamyatē || 36 ||
tadētattu mayā kāryaṁ kriyatē bhuvi nānyathā |
piturhi vacanaṁ kurvanna kaścinnāma hīyatē || 37 ||
tāmēvamuktvā jananīṁ lakṣmaṇaṁ punarabravīt |
vākyaṁ vākyavidāṁ śrēṣṭhaḥ śrēṣṭhaḥ sarvadhanuṣmatām || 38 ||
tava lakṣmaṇa jānāmi mayi snēhamanuttamam |
vikramaṁ caiva sattvaṁ ca tējaśca sudurāsadam || 39 ||
mama māturmahadduḥkhamatulaṁ śubhalakṣaṇa |
abhiprāyamavijñāya satyasya ca śamasya ca || 40 ||
dharmō hi paramō lōkē dharmē satyaṁ pratiṣṭhitam |
dharmasaṁśritamētacca piturvacanamuttamam || 41 ||
saṁśrutya ca piturvākyaṁ māturvā brāhmaṇasya vā |
na kartavyaṁ vr̥thā vīra dharmamāśritya tiṣṭhatā || 42 ||
sō:’haṁ na śakṣyāmi piturniyōgamativartitum |
piturhi vacanādvīra kaikēyyā:’haṁ pracōditaḥ || 43 ||
tadēnāṁ visr̥jānāryāṁ kṣatradharmāśritāṁ matim |
dharmamāśraya mā taikṣṇyaṁ madbuddhiranugamyatām || 44 ||
tamēvamuktvā sauhārdādbhrātaraṁ lakṣmaṇāgrajaḥ |
uvāca bhūyaḥ kausalyāṁ prāñjaliḥ śirasā nataḥ || 45 ||
anumanyasva māṁ dēvi gamiṣyantamitō vanam |
śāpitā:’si mama prāṇaiḥ kuru svastyayanāni mē || 46 ||
tīrṇapratijñaśca vanātpunarēṣyāmyahaṁ purīm |
yayātiriva rājarṣiḥ purā hitvā punardivam || 47 ||
śōkaḥ sandhāryatāṁ mātarhr̥dayē sādhu mā śucaḥ |
vanavāsādihaiṣyāmi punaḥ kr̥tvā piturvacaḥ || 48 ||
tvayā mayā ca vaidēhyā lakṣmaṇēna sumitrayā |
piturniyōgē sthātavyamēṣa dharmaḥ sanātanaḥ || 49 ||
amba saṁhr̥tya sambhārān duḥkhaṁ hr̥di nigr̥hya ca |
vanavāsakr̥tā buddhirmama dharmyā:’nuvartyatām || 50 ||
ētadvacastasya niśamya mātā
sudharmyamavyagramaviklabaṁ ca |
mr̥tēva sañjñāṁ pratilabhya dēvī
samīkṣya rāmaṁ punarityuvāca || 51 ||
yathaiva tē putra pitā tathā:’haṁ
guruḥ svadharmēṇa suhr̥ttayā ca |
na tvānujānāmi na māṁ vihāya
suduḥkhitāmarhasi gantumēvam || 52 ||
kiṁ jīvitēnēha vinā tvayā mē
lōkēna vā kiṁ svadhayā:’mr̥tēna |
śrēyō muhūrtaṁ tava sannidhānaṁ
mamēha kr̥tsnādapi jīvalōkāt || 53 ||
narairivōlkābhirapōhyamānō
mahāgajō:’dhvānamanupraviṣṭaḥ |
bhūyaḥ prajajvāla vilāpamēnaṁ
niśamya rāmaḥ karuṇaṁ jananyāḥ || 54 ||
sa mātaraṁ caiva visañjñakalpā-
-mārtaṁ ca saumitrimabhiprataptam |
dharmē sthitō dharmyamuvāca vākyaṁ
yathā sa ēvārhati tatra vaktum || 55 ||
ahaṁ hi tē lakṣmaṇa nityamēva
jānāmi bhaktiṁ ca parākramaṁ ca |
mama tvabhiprāyamasannirīkṣya
mātrā sahābhyardasi māṁ suduḥkham || 56 ||
dharmārthakāmāḥ kila tāta lōkē
samīkṣitā dharmaphalōdayēṣu |
tē tatra sarvē syurasaṁśayaṁ mē
bhāryēva vaśyā:’bhimatā suputrā || 57 ||
yasmiṁstu sarvē syurasanniviṣṭāḥ
dharmō yataḥ syāttadupakramēta |
dvēṣyō bhavatyarthaparō hi lōkē
kāmātmatā khalvapi na praśastā || 58 ||
guruśca rājā ca pitā ca vr̥ddhaḥ
krōdhātpraharṣādyadi vāpi kāmāt |
yadvyādiśētkāryamavēkṣya dharmaṁ
kastaṁ na kuryādanr̥śaṁsavr̥ttiḥ || 59 ||
sa vai na śaknōmi pituḥ pratijñā-
-mimāmakartuṁ sakalāṁ yathāvat |
sa hyāvayōstāta gururniyōgē
dēvyāśca bhartā sa gatiḥ sa dharmaḥ || 60 ||
tasminpunarjīvati dharmarājē
viśēṣataḥ svē pathi vartamānē |
dēvī mayā sārdhamitō:’pagacchē-
-tkathaṁ svidanyā vidhavēva nārī || 61 ||
sā mā:’numanyasva vanaṁ vrajantaṁ
kuruṣva naḥ svastyayanāni dēvi |
yathā samāptē punarāvrajēyaṁ
yathā hi satyēna punaryayātiḥ || 62 ||
yaśō hyahaṁ kēvalarājyakāraṇā-
-nna pr̥ṣṭhataḥ kartumalaṁ mahōdayam |
adīrghakālē na tu dēvi jīvitē
vr̥ṇē:’varāmadya mahīmadharmataḥ || 63 ||
prasādayannaravr̥ṣabhaḥ svamātaraṁ
parākramājjigamiṣurēva daṇḍakān |
athānujaṁ bhr̥śamanuśāsya darśanaṁ
cakāra tāṁ hr̥di jananīṁ pradakṣiṇam || 64 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkaviṁśaḥ sargaḥ || 21 ||
ayōdhyākāṇḍa dvāviṁśaḥ sargaḥ (22) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.