Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
तरेयुस्संसारं कथमगतपारं सुरजनाः
कथं भावात्मानं हरिमनुसरेयुश्च सरसाः ।
कथं वा माहात्म्यं निजहृदि नयेयुर्व्रजभुवां
भवेदाविर्भावो यदि न भुवि वागीश भवतः ॥ १ ॥
श्रयेयुस्सन्मार्गं कथमनुभवेयुस्सुखकरं
कथं वा सर्वस्वं निजमहह कुर्युश्च सफलं ।
त्यजेयुः कर्मादेः फलमपि कथं दुःखसहिताः
भवेदाविर्भावो यदि न भुवि वागीश भवतः ॥ २ ॥
वदेयुस्सद्वादं कथमपहरेयुश्च कुमतिं
कथं वा सद्बुद्धिं भगवति विदध्युः कृतिधियः ।
कथं लोकास्तापं सपदि शमयेयुश्शमयुता
भवेदाविर्भावो यदि न भुवि वागीश भवतः ॥ ३ ॥
व्रजेयुर्विश्वासं परमफलनिस्साधनपथे
कथं वेदालोकाज्जगति विचरेयुर्गतभयाः ।
कथं लीलास्सर्वास्सदसि कथयेयुः प्रमुदिता
भवेदाविर्भावो यदि न भुवि वागीश भवतः ॥ ४ ॥
स्मरेयुस्सद्भावं कथमखिललीलामुतविभो
रसं तत्वं रूपे कथमपि च जानीयुरखिलाः ।
कथं वा गायेयुर्गण गणमिहा लौकिकरसा
भवेदाविर्भावो यदि न भुवि वागीश भवतः ॥ ५ ॥
पठेयुः श्रीकृष्णोदितमथपुराणं नियमिताः
कथं तस्याप्यर्थं निजहृदिधरेयुर्धृतियुताः ।
कथं वा गोपीशं सदयमुपजेपुः फलतया
भवेदाविर्भावो यदि न भुवि वागीश भवतः ॥ ६ ॥
वहेयुस्स्वं धर्मं कथमितरसम्बन्धरहितं
सहेयुः पारुष्यं कथमसुरसम्बन्धिवचसां ।
दहेयुस्स्वान्दोषान् कथमिह विना साधनबलं
भवेदाविर्भावो यदि न भुवि वागीश भवतः ॥ ७ ॥
जयेयुर्दुर्जेयान् दनुजमनुजातानपि कथं
कथं वा मार्गीयं फलमुपदिशेयुश्च परमं ।
कथं वैगच्छेयुश्शरणमतिभावेन सततं
भवेदाविर्भावो यदि न भुवि वागीश भवतः ॥ ८ ॥
इति श्रीहरिरायाचार्य विरचितं श्रीवल्लभभावाष्टकम् ।
इतर श्री कृष्ण स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.