Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
पूर्वाङ्गं पश्यतु ॥
अस्मिन् हरिद्राबिम्बे श्रीमहागणपतिं आवाहयामि, स्थापयामि, पूजयामि ॥
प्राणप्रतिष्ठा –
ओं असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒:
पुन॑: प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् ।
ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒
मनु॑मते मृ॒डया᳚ नः स्व॒स्ति ॥
अ॒मृतं॒ वै प्रा॒णा अ॒मृत॒माप॑:
प्रा॒णाने॒व य॑थास्था॒नमुप॑ह्वयते ॥
श्री महागणपतये नमः ।
स्थिरो भव वरदो भव ।
सुमुखो भव सुप्रसन्नो भव ।
स्थिरासनं कुरु ।
ध्यानम् –
हरिद्राभं चतुर्बाहुं हरिद्रावदनं प्रभुम् ।
पाशाङ्कुशधरं देवं मोदकं दन्तमेव च ।
भक्ताऽभयप्रदातारं वन्दे विघ्नविनाशनम् ।
ओं हरिद्रा गणपतये नमः ।
अगजानन पद्मार्कं गजाननमहर्निशं
अनेकदं तं भक्तानां एकदन्तमुपास्महे ॥
ओं ग॒णानां᳚ त्वा ग॒णप॑तिग्ं हवामहे
क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒
आ न॑: शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥
ओं महागणपतये नमः ।
ध्यायामि । ध्यानम् समर्पयामि । १ ॥
ओं महागणपतये नमः ।
आवाहयामि । आवाहनं समर्पयामि । २ ॥
ओं महागणपतये नमः ।
नवरत्नखचित दिव्य हेम सिंहासनं समर्पयामि । ३ ॥
ओं महागणपतये नमः ।
पादयोः पाद्यं समर्पयामि । ४ ॥
ओं महागणपतये नमः ।
हस्तयोः अर्घ्यं समर्पयामि । ५ ॥
ओं महागणपतये नमः ।
मुखे आचमनीयं समर्पयामि । ६ ॥
स्नानम् –
आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हे रणा॑य॒ चक्ष॑से ॥
यो व॑: शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ह न॑: ।
उ॒श॒तीरि॑व मा॒त॑रः ॥
तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ॥
ओं महागणपतये नमः ।
शुद्धोदक स्नानं समर्पयामि । ७ ॥
स्नानानन्तरं आचमनीयं समर्पयामि ।
वस्त्रम् –
अभि वस्त्रा सुवसनान्यर्षाभि धेनूः सुदुघाः पूयमानः ।
अभि चन्द्रा भर्तवे नो हिरण्याभ्यश्वान्रथिनो देव सोम ॥
ओं महागणपतये नमः ।
वस्त्रं समर्पयामि । ८ ॥
यज्ञोपवीतम् –
ओं य॒ज्ञो॒प॒वी॒तं प॒रमं॑ पवि॒त्रं
प्र॒जाप॑ते॒र्यत्स॒हजं॑ पु॒रस्ता᳚त् ।
आयु॑ष्यमग्र्यं॒ प्र॒ति मु॑ञ्च शु॒भ्रं
य॑ज्ञोपवी॒तं ब॒लम॑स्तु॒ तेज॑: ॥
ओं महागणपतये नमः ।
यज्ञोपवीतार्थं अक्षतान् समर्पयामि । ।
गन्धम् –
ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् ।
ई॒श्वरी॑ग्ं सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥
ओं महागणपतये नमः ।
दिव्य श्री गन्धं समर्पयामि । ९ ॥
ओं महागणपतये नमः ।
आभरणं समर्पयामि । १० ॥
पुष्पैः पूजयामि ।
ओं सुमुखाय नमः । ओं एकदन्ताय नमः ।
ओं कपिलायनमः । ओं गजकर्णकाय नमः ।
ओं लम्बोदरायनमः । ओं विकटाय नमः ।
ओं विघ्नराजाय नमः । ओं गणाधिपायनमः ।
ओं धूमकेतवे नमः । ओं गणाध्यक्षाय नमः ।
ओं फालचन्द्राय नमः । ओं गजाननाय नमः ।
ओं वक्रतुण्डाय नमः । ओं शूर्पकर्णाय नमः ।
ओं हेरम्बाय नमः । ओं स्कन्दपूर्वजाय नमः ।
ओं सर्वसिद्धिप्रदाय नमः ।
ओं महागणपतये नमः ।
नानाविध परिमल पत्र पुष्पाणि समर्पयामि । ११ ॥
धूपम् –
वनस्पत्युद्भविर्दिव्यैः नाना गन्धैः सुसम्युतः ।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥
ओं महागणपतये नमः ।
धूपं आघ्रापयामि । १२ ॥
दीपम् –
साज्यं त्रिवर्ति सम्युक्तं वह्निना योजितं प्रियम् ।
गृहाण मङ्गलं दीपं त्रैलोक्य तिमिरापह ॥
भक्त्या दीपं प्रयच्छामि देवाय परमात्मने ।
त्राहिमां नरकाद्घोरात् दिव्य ज्योतिर्नमोऽस्तु ते ॥
ओं महागणपतये नमः ।
प्रत्यक्ष दीपं समर्पयामि । १३ ॥
धूप दीपानन्तरं आचमनीयं समर्पयामि ।
नैवेद्यम् –
ओं भूर्भुव॒स्सुव॑: । तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो न॑: प्रचो॒दया᳚त् ॥
सत्यं त्वा ऋतेन परिषिञ्चामि ।
(सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि)
अमृतमस्तु । अ॒मृ॒तो॒प॒स्तर॑णमसि ।
श्री महागणपतये नमः __________ समर्पयामि ।
ओं प्रा॒णाय॒ स्वाहा᳚ । ओं अ॒पा॒नाय॒ स्वाहा᳚ ।
ओं व्या॒नाय॒ स्वाहा᳚ । ओं उ॒दा॒नाय॒ स्वाहा᳚ ।
ओं स॒मा॒नाय॒ स्वाहा᳚ ।
मध्ये मध्ये पानीयं समर्पयामि ।
अ॒मृ॒ता॒पि॒धा॒नम॑सि । उत्तरापोशनं समर्पयामि ।
हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।
शुद्धाचमनीयं समर्पयामि ।
ओं महागणपतये नमः ।
नैवेद्यं समर्पयामि । १४ ॥
ताम्बूलम् –
पूगीफलश्च कर्पूरैः नागवल्लीदलैर्युतम् ।
मुक्ताचूर्णसम्युक्तं ताम्बूलं प्रतिगृह्यताम् ॥
ओं महागणपतये नमः ।
ताम्बूलं समर्पयामि । १५ ॥
नीराजनम् –
वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚ ।
आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे ।
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीर॑: ।
नामा॑नि कृ॒त्वाऽभि॒वद॒न्॒, यदास्ते᳚ ।
ओं महागणपतये नमः ।
नीराजनं समर्पयामि । १६ ॥
मन्त्रपुष्पम् –
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः ॥
धूमकेतुर्गणाध्यक्षः फालचन्द्रो गजाननः
वक्रतुण्डश्शूर्पकर्णो हेरम्बस्स्कन्दपूर्वजः ॥
षोडशैतानि नामानि यः पठेच्छृणुयादपि
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा
सङ्ग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते ॥
ओं महागणपतये नमः ।
सुवर्ण मन्त्रपुष्पं समर्पयामि ।
प्रदक्षिणम् –
यानिकानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ॥
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भवः ।
त्राहि मां कृपया देव शरणागतवत्सल ॥
अन्यधा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष गणाधिप ॥
ओं महागणपतये नमः ।
प्रदक्षिणा नमस्कारान् समर्पयामि ।
ओं महागणपतये नमः ।
छत्र चामरादि समस्त राजोपचारान् समर्पयामि ॥
क्षमाप्रार्थन –
यस्य स्मृत्या च नामोक्त्या तपः पूजा क्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे गजाननम् ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं गणाधिप ।
यत्पूजितं मयादेव परिपूर्णं तदस्तु ते ॥
ओं वक्रतुण्ड महाकाय सूर्य कोटि समप्रभ ।
निर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा ॥
अनया ध्यान आवाहनादि षोडशोपचार पूजया भगवान् सर्वात्मकः श्री महागणपति सुप्रीतो सुप्रसन्नो वरदो भवन्तु ॥
उत्तरे शुभकर्मण्यविघ्नमस्तु इति भवन्तो ब्रुवन्तु ।
उत्तरे शुभकर्मणि अविघ्नमस्तु ॥
तीर्थम् –
अकालमृत्युहरणं सर्वव्याधिनिवारणम् ।
समस्तपापक्षयकरं श्री महागणपति पादोदकं पावनं शुभम् ॥
श्री महागणपति प्रसादं शिरसा गृह्णामि ॥
उद्वासनम् –
ओं य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः ।
तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।
ते ह॒ नाकं॑ महि॒मान॑स्सचन्ते ।
यत्र॒ पूर्वे॑ सा॒ध्यास्सन्ति॑ दे॒वाः ॥
ओं श्री महागणपति नमः यथास्थानं उद्वासयामि ॥
शोभनार्थे क्षेमाय पुनरागमनाय च ।
ओं शान्तिः शान्तिः शान्तिः ।
इतर श्री गणेश स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.