Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| indrajinmāyāvivaraṇam ||
rāmamāśvāsayānē tu lakṣmaṇē bhrātr̥vatsalē |
nikṣipya gulmānsvasthānē tatrāgacchadvibhīṣaṇaḥ || 1 ||
nānāpraharaṇairvīraiścaturbhiḥ sacivairvr̥taḥ |
nīlāñjanacayākārairmātaṅgairiva yūthapaḥ || 2 ||
sō:’bhigamya mahātmānaṁ rāghavaṁ śōkalālasam |
vānarāṁścaiva dadr̥śē bāṣpaparyākulēkṣaṇān || 3 ||
rāghavaṁ ca mahātmānamikṣvākukulanandanam |
dadarśa mōhamāpannaṁ lakṣmaṇasyāṅkamāśritam || 4 ||
vrīḍitaṁ śōkasantaptaṁ dr̥ṣṭvā rāmaṁ vibhīṣaṇaḥ |
antarduḥkhēna dīnātmā kimētaditi sō:’bravīt || 5 ||
vibhīṣaṇamukhaṁ dr̥ṣṭvā sugrīvaṁ tāṁśca vānarān |
lakṣmaṇōvāca mandārthamidaṁ bāṣpapariplutaḥ || 6 ||
hatāmindrajitā sītāmiha śrutvaiva rāghavaḥ |
hanumadvacanātsaumya tatō mōhamupāgataḥ || 7 ||
kathayantaṁ tu saumitriṁ sannivārya vibhīṣaṇaḥ |
puṣkalārthamidaṁ vākyaṁ visañjñaṁ rāmamabravīt || 8 ||
manujēndrārtarūpēṇa yaduktaṁ ca hanūmatā |
tadayuktamahaṁ manyē sāgarasyēva śōṣaṇam || 9 ||
abhiprāyaṁ tu jānāmi rāvaṇasya durātmanaḥ |
sītāṁ prati mahābāhō na ca ghātaṁ kariṣyati || 10 ||
yācyamānastu bahuśō mayā hitacikīrṣuṇā |
vaidēhīmutsr̥jasvēti na ca tatkr̥tavānvacaḥ || 11 ||
naiva sāmnā na dānēna na bhēdēna kutō yudhā |
sā draṣṭumapi śakyēta naiva cānyēna kēnacit || 12 ||
vānarānmōhayitvā tu pratiyātaḥ sa rākṣasaḥ |
caityaṁ nikumbhilāṁ nāma yatra hōmaṁ kariṣyati || 13 ||
hutavānupayātō hi dēvairapi savāsavaiḥ |
durādharṣō bhavatyēva saṅgrāmē rāvaṇātmajaḥ || 14 ||
tēna mōhayatā nūnamēṣā māyā prayōjitā |
vighnamanvicchatā tatra vānarāṇāṁ parākramē || 15 ||
sasainyāstatra gacchāmō yāvattanna samāpyatē |
tyajēmaṁ naraśārdūla mithyā santāpamāgatam || 16 ||
sīdatē hi balaṁ sarvaṁ dr̥ṣṭvā tvāṁ śōkakarśitam |
iha tvaṁ svasthahr̥dayastiṣṭha sattvasamucchritaḥ || 17 ||
lakṣmaṇaṁ prēṣayāsmābhiḥ saha sainyānukarṣibhiḥ |
ēṣa taṁ naraśārdūlō rāvaṇiṁ niśitaiḥ śaraiḥ |
tyājayiṣyati tatkarma tatō vadhyō bhaviṣyati || 18 ||
tasyaitē niśitāstīkṣṇāḥ patripatrāṅgavājinaḥ |
patatriṇa ivāsaumyāḥ śarāḥ pāsyanti śōṇitam || 19 ||
taṁ sandiśa mahābāhō lakṣmaṇaṁ śubhalakṣaṇam |
rākṣasasya vināśāya vajraṁ vajradharō yathā || 20 ||
manujavara na kālaviprakarṣō
ripunidhanaṁ prati yatkṣamō:’dya kartum |
tvamatisr̥ja ripōrvadhāya vāṇī-
-mamararipōrmathanē yathā mahēndraḥ || 21 ||
samāptakarmā hi sa rākṣasādhipō
bhavatyadr̥śyaḥ samarē surāsuraiḥ |
yuyutsatā tēna samāptakarmaṇā
bhavētsurāṇāmapi saṁśayō mahān || 22 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē caturaśītitamaḥ sargaḥ || 84 ||
yuddhakāṇḍa pañcāśītitamaḥ sargaḥ (85) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.