Site icon Stotra Nidhi

Yuddha Kanda Sarga 37 – yuddhakāṇḍa saptatriṁśaḥ sargaḥ (37)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

|| rāmagulmavibhāgaḥ ||

naravānararājau tau sa ca vāyusutaḥ kapiḥ |
jāmbavānr̥kṣarājaśca rākṣasaśca vibhīṣaṇaḥ || 1 ||

aṅgadō vāliputraśca saumitriḥ śarabhaḥ kapiḥ |
suṣēṇaḥ sahadāyādō maindō dvivida ēva ca || 2 ||

gajō gavākṣaḥ kumudō nalō:’tha panasastathā |
amitraviṣayaṁ prāptāḥ samavētāḥ samarthayan || 3 ||

iyaṁ sā lakṣyatē laṅkā purī rāvaṇapālitā |
sāsurōragagandharvairamarairapi durjayā || 4 ||

kāryasiddhiṁ puraskr̥tya mantrayadhvaṁ vinirṇayē |
nityaṁ sannihitō hyatra rāvaṇō rākṣasādhipaḥ || 5 ||

tathā tēṣu bruvāṇēṣu rāvaṇāvarajō:’bravīt |
vākyamagrāmyapadavatpuṣkalārthaṁ vibhīṣaṇaḥ || 6 ||

analaḥ śarabhaścaiva sampātiḥ praghasastathā |
gatvā laṅkāṁ mamāmātyāḥ purīṁ punarihāgatāḥ || 7 ||

bhūtvā śakunayaḥ sarvē praviṣṭāśca ripōrbalam |
vidhānaṁ vihitaṁ yacca taddr̥ṣṭvā samupasthitāḥ || 8 ||

saṁvidhānaṁ yathāhustē rāvaṇasya durātmanaḥ |
rāma tadbruvataḥ sarvaṁ yathā tatvēna mē śr̥ṇu || 9 ||

pūrvaṁ prahastaḥ sabalō dvāramāsādya tiṣṭhati |
dakṣiṇaṁ ca mahāvīryau mahāpārśvamahōdarau || 10 ||

indrajitpaścimadvāraṁ rākṣasairbahubhirvr̥taḥ |
paṭ-ṭiśāsidhanuṣmadbhiḥ śūlamudgarapāṇibhiḥ || 11 ||

nānāpraharaṇaiḥ śūrairāvr̥tō rāvaṇātmajaḥ |
rākṣasānāṁ sahasraistu bahubhiḥ śastrapāṇibhiḥ || 12 ||

yuktaḥ paramasaṁvignō rākṣasairbahubhirvr̥taḥ |
uttaraṁ nagaradvāraṁ rāvaṇaḥ svayamāsthitaḥ || 13 ||

virūpākṣastu mahatā śūlakhaḍgadhanuṣmatā |
balēna rākṣasaiḥ sārdhaṁ madhyamaṁ gulmamāsthitaḥ || 14 ||

ētānēvaṁvidhāngulmām̐llaṅkāyāṁ samudīkṣya tē |
māmakāḥ sacivāḥ sarvē punaḥ śīghramihāgatāḥ || 15 ||

gajānāṁ ca sahasraṁ ca rathānāmayutaṁ purē |
hayānāmayutē dvē ca sāgrakōṭiśca rakṣasām || 16 ||

vikrāntā balavantaśca samyugēṣvātatāyinaḥ |
iṣṭā rākṣasarājasya nityamētē niśācarāḥ || 17 ||

ēkaikasyātra yuddhārthē rākṣasasya viśāmpatē |
parivāraḥ sahasrāṇāṁ sahasramupatiṣṭhatē || 18 ||

ētāṁ pravr̥ttiṁ laṅkāyāṁ mantriprōktāṁ vibhīṣaṇaḥ |
ēvamuktvā mahābāhū rākṣasāṁstānadarśayat || 19 ||

laṅkāyāṁ sacivaiḥ sarvāṁ rāmāya pratyavēdayat |
rāmaṁ kamalapatrākṣamidamuttaramabravīt || 20 ||

rāvaṇāvarajaḥ śrīmānrāmapriyacikīrṣayā |
kubēraṁ tu yadā rāma rāvaṇaḥ pratyayudhyata || 21 ||

ṣaṣṭiḥ śatasahasrāṇi tadā niryānti rākṣasāḥ |
parākramēṇa vīryēṇa tējasā sattvagauravāt || 22 ||

sadr̥śā yē:’tra darpēṇa rāvaṇasya durātmanaḥ |
atra manyurna kartavyō rōṣayē tvāṁ na bhīṣayē || 23 ||

samarthō hyasi vīryēṇa surāṇāmapi nigrahē |
tadbhavāṁścaturaṅgēṇa balēna mahatā vr̥taḥ || 24 ||

vyūhyēdaṁ vānarānīkaṁ nirmathiṣyasi rāvaṇam |
rāvaṇāvarajē vākyamēvaṁ bruvati rāghavaḥ || 25 ||

śatrūṇāṁ pratighātārthamidaṁ vacanamabravīt |
pūrvadvārē tu laṅkāyā nīlō vānarapuṅgavaḥ || 26 ||

prahastapratiyōddhā syādvānarairbahubhirvr̥taḥ |
aṅgadō vāliputrastu balēna mahatā vr̥taḥ || 27 ||

dakṣiṇē bādhatāṁ dvārē mahāpārśvamahōdarau |
hanumānpaścimadvāraṁ nipīḍya pavanātmajaḥ || 28 ||

praviśatvapramēyātmā bahubhiḥ kapibhirvr̥taḥ |
daityadānavasaṅghānāmr̥ṣīṇāṁ ca mahātmanām || 29 ||

viprakārapriyaḥ kṣudrō varadānabalānvitaḥ |
parikrāmati yaḥ sarvāṁllōkānsantāpayanprajāḥ || 30 ||

tasyāhaṁ rākṣasēndrasya svayamēva vadhē dhr̥taḥ |
uttaraṁ nagaradvāramahaṁ saumitriṇā saha || 31 ||

nipīḍyābhipravēkṣyāmi sabalō yatra rāvaṇaḥ |
vānarēndraśca balavānr̥kṣarājaśca vīryāvān || 32 ||

rākṣasēndrānujaścaiva gulmō bhavatu madhyamaḥ |
na caiva mānuṣaṁ rūpaṁ kāryaṁ haribhirāhavē || 33 ||

ēṣā bhavatu sañjñā nō yuddhē:’sminvānarē balē |
vānarā ēva niścihnaṁ svajanē:’sminbhaviṣyati || 34 ||

vayaṁ tu mānuṣēṇaiva sapta yōtsyāmahē parān |
ahamēṣa saha bhrātrā lakṣmaṇēna mahaujasā || 35 ||

ātmanā pañcamaścāyaṁ sakhā mama vibhīṣaṇaḥ |
sa rāmaḥ kr̥tyasiddhyarthamēvamuktvā vibhīṣaṇam || 36 ||

suvēlārōhaṇē buddhiṁ cakāra matimānmatim |
ramaṇīyataraṁ dr̥ṣṭvā suvēlasya girēstaṭam || 37 ||

tatastu rāmō mahatā balēna
pracchādya sarvāṁ pr̥thivīṁ mahātmā |
prahr̥ṣṭarūpō:’bhijagāma laṅkāṁ
kr̥tvā matiṁ sō:’rivadhē mahātmā || 38 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē saptatriṁśaḥ sargaḥ || 37 ||

yuddhakāṇḍa aṣṭatriṁśaḥ sargaḥ (38) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments