Site icon Stotra Nidhi

Yati Panchakam (Kaupeena Panchakam) – yatipañcakam

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

vēdāntavākyēṣu sadā ramantaḥ
bhikṣānnamātrēṇa ca tuṣṭimantaḥ |
viśōkamantaḥkaraṇē ramantaḥ
kaupīnavantaḥ khalu bhāgyavantaḥ || 1 ||

mūlaṁ tarōḥ kēvalamāśrayantaḥ
pāṇidvayaṁ bhōktumamantrayantaḥ |
śriyaṁ ca kanthāmiva kutsayantaḥ
kaupīnavantaḥ khalu bhāgyavantaḥ || 2 ||

dēhādibhāvaṁ parimārjayantaḥ
ātmānamātmanyavalōkayantaḥ |
nāntaṁ na madhyaṁ na bahiḥ smarantaḥ
kaupīnavantaḥ khalu bhāgyavantaḥ || 3 ||

svānandabhāvē parituṣṭimantaḥ
saṁśāntasarvēndriyadr̥ṣṭimantaḥ |
aharniśaṁ brahmaṇi yē ramantaḥ
kaupīnavantaḥ khalu bhāgyavantaḥ || 4 ||

brahmākṣaraṁ pāvanamuccarantaḥ
patiṁ paśūnāṁ hr̥di bhāvayantaḥ |
bhikṣāśanā dikṣu paribhramantaḥ
kaupīnavantaḥ khalu bhāgyavantaḥ || 5 ||

kaupīnapañcaratnasya mananaṁ yāti yō naraḥ |
viraktiṁ dharmavijñānaṁ labhatē nātra saṁśayaḥ ||

iti śrī śaṅkarabhagavatpāda viracitaṁ yatipañcakam ||


See more śrī guru stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments