Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāvaṇagr̥hāvekṣaṇam ||
sa nikāmaṁ vimāneṣu viṣaṇṇaḥ kāmarūpadhr̥t |
vicacāra punarlaṁkāṁ lāghavena samanvitaḥ || 1 ||
āsasādātha lakṣmīvānrākṣaseṁdraniveśanam |
prākāreṇārkavarṇena bhāsvareṇābhisaṁvr̥tam || 2 ||
rakṣitaṁ rākṣasairghoraiḥ siṁhairiva mahadvanam |
samīkṣamāṇo bhavanaṁ cakāśe kapikuṁjaraḥ || 3 ||
rūpyakopahitaiścitraiḥ toraṇairhemabhūṣitaiḥ |
vicitrābhiśca kakṣyābhirdvāraiśca rucirairvr̥tam || 4 ||
gajāsthitairmahāmātraiḥ śūraiśca vigataśramaiḥ |
upasthitamasaṁhāryairhayaiḥ syaṁdanayāyibhiḥ || 5 ||
siṁhavyāghratanutrāṇairdāṁtakāṁcanarājataiḥ |
ghoṣavadbhirvicitraiśca sadā vicaritaṁ rathaiḥ || 6 ||
bahuratnasamākīrṇaṁ parārdhyāsanabhājanam |
mahārathasamāvāsaṁ mahārathamahāsvanam || 7 ||
dr̥śyaiśca paramodāraistaistaiśca mr̥gapakṣibhiḥ |
vividhairbahusāhasraiḥ paripūrṇaṁ samaṁtataḥ || 8 ||
vinītairaṁtapālaiśca rakṣobhiśca surakṣitam |
mukhyābhiśca varastrībhiḥ paripūrṇaṁ samaṁtataḥ || 9 ||
muditapramadāratnaṁ rākṣaseṁdraniveśanam |
varābharaṇasaṁhrādaiḥ samudrasvananiḥsvanam || 10 ||
tadrājaguṇasaṁpannaṁ mukhyaiścāgarucaṁdanaiḥ |
mahājanaiḥ samākīrṇaṁ siṁhairiva mahadvanam || 11 ||
bherīmr̥daṁgābhirutaṁ śaṁkhaghoṣanināditam |
nityārcitaṁ parvahutaṁ pūjitaṁ rākṣasaiḥ sadā || 12 ||
samudramiva gaṁbhīraṁ samudramiva niḥsvanam |
mahātmano mahadveśma mahāratnaparicchadam || 13 ||
mahāratnasamākīrṇaṁ dadarśa sa mahākapiḥ |
virājamānaṁ vapuṣā gajāśvarathasaṁkulam || 14 ||
laṁkābharaṇamityeva so:’manyata mahākapiḥ |
cacāra hanumāṁstatra rāvaṇasya samīpataḥ || 15 ||
gr̥hādgr̥haṁ rākṣasānāmudyānāni ca vānaraḥ |
vīkṣamāṇo hyasaṁtrastaḥ prāsādāṁśca cacāra saḥ || 16 ||
avaplutya mahāvegaḥ prahastasya niveśanam |
tato:’nyatpupluve veśma mahāpārśvasya vīryavān || 17 ||
atha meghapratīkāśaṁ kuṁbhakarṇaniveśanam |
vibhīṣaṇasya ca tathā pupluve sa mahākapiḥ || 18 ||
mahodarasya ca gr̥haṁ virūpākṣasya caiva hi |
vidyujjihvasya bhavanaṁ vidyunmālestathaiva ca || 19 ||
vajradaṁṣṭrasya ca tathā pupluve sa mahākapiḥ |
śukasya ca mahātejāḥ sāraṇasya ca dhīmataḥ || 20 ||
tathā ceṁdrajito veśma jagāma hariyūthapaḥ |
jaṁbumāleḥ sumāleśca jagāma harisattamaḥ || 21 ||
raśmiketośca bhavanaṁ sūryaśatrostathaiva ca |
vajrakāyasya ca tathā pupluve sa mahākapiḥ || 22 ||
dhūmrākṣasya ca saṁpāterbhavanaṁ mārutātmajaḥ |
vidyudrūpasya bhīmasya ghanasya vighanasya ca || 23 ||
śukanāsasya vakrasya śaṭhasya vikaṭasya ca |
hrasvakarṇasya daṁṣṭrasya romaśasya ca rakṣasaḥ || 24 || [brahma]
yuddhonmattasya mattasya dhvajagrīvasya rakṣasaḥ | [nādinaḥ]
vidyujjihveṁdrajihvānāṁ tathā hastimukhasya ca || 25 ||
karāḷasya piśācasya śoṇitākṣasya caiva hi |
kramamāṇaḥ krameṇaiva hanumānmārutātmajaḥ || 26 ||
teṣu teṣu mahārheṣu bhavaneṣu mahāyaśāḥ |
teṣāmr̥ddhimatāmr̥ddhiṁ dadarśa sa mahākapiḥ || 27 ||
sarveṣāṁ samatikramya bhavanāni samaṁtataḥ |
āsasādātha lakṣmīvān rākṣaseṁdraniveśanam || 28 ||
rāvaṇasyopaśāyinyo dadarśa harisattamaḥ |
vicaranhariśārdūlo rākṣasīrvikr̥tekṣaṇāḥ || 29 ||
śūlamudgarahastāśca śaktitomaradhāriṇīḥ |
dadarśa vividhāngulmāṁstasya rakṣaḥpatergr̥he || 30 ||
rākṣasāṁśca mahākāyānnānāpraharaṇodyatān |
raktān śvetān sitāṁścāpi harīṁścāpi mahājavān || 31 ||
kulīnānrūpasaṁpannāngajānparagajārujān |
niṣṭhitāngajaśikṣāyāmairāvatasamānyudhi || 32
nihaṁtr̥̄nparasainyānāṁ gr̥he tasmindadarśa saḥ |
kṣarataśca yathā meghān sravataśca yathā girīn || 33 ||
meghastanitanirghoṣāndurdharṣān samare paraiḥ |
sahasraṁ vāhinīstatra jāṁbūnadapariṣkr̥tāḥ || 34 ||
hemajālaparicchannāstaruṇādityasannibhāḥ |
dadarśa rākṣaseṁdrasya rāvaṇasya niveśane || 35 ||
śibikā vividhākārāḥ sa kapirmārutātmajaḥ |
latāgr̥hāṇi citrāṇi citraśālāgr̥hāṇi ca || 36 ||
krīḍāgr̥hāṇi cānyāni dāruparvatakānapi |
kāmasya gr̥hakaṁ ramyaṁ divāgr̥hakameva ca || 37 ||
dadarśa rākṣaseṁdrasya rāvaṇasya niveśane |
sa maṁdaragiriprakhyaṁ mayūrasthānasaṁkulam || 38 ||
dhvajayaṣṭibhirākīrṇaṁ dadarśa bhavanottamam |
anekaratnasaṁkīrṇaṁ nidhijālasamāvr̥tam || 39 || [samaṁtataḥ]
dhīraniṣṭhitakarmāṁtaṁ gr̥haṁ bhūtapateriva |
arcirbhiścāpi ratnānāṁ tejasā rāvaṇasya ca || 40 ||
virarājātha tadveśma raśmivāniva raśmibhiḥ |
jāṁbūnadamayānyeva śayanānyāsanāni ca || 41 ||
bhājanāni ca mukhyāni dadarśa hariyūthapaḥ |
madhvāsavakr̥takledaṁ maṇibhājanasaṁkulam || 42 ||
manoramamasaṁbādhaṁ kuberabhavanaṁ yathā |
nūpurāṇāṁ ca ghoṣeṇa kāṁcīnāṁ ninadena ca || 43 ||
mr̥daṁgatalaghoṣaiśca ghoṣavadbhirvināditam |
prāsādasaṁghātayutaṁ strīratnaśatasaṁkulam |
suvyūḍhakakṣyaṁ hanumānpraviveśa mahāgr̥ham || 44 ||
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye suṁdarakāṁḍe ṣaṣṭhaḥ sargaḥ || 6 ||
sundarakāṇḍa saptama sargaḥ(7)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.