Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| trijaṭāsvapnaḥ ||
ityuktāḥ sītayā ghōrā rākṣasyaḥ krōdhamūrchitāḥ |
kāścijjagmustadākhyātuṁ rāvaṇasya tarasvinaḥ || 1 ||
tataḥ sītāmupāgamya rākṣasyō ghōradarśanāḥ |
punaḥ paruṣamēkārthamanarthārthamathābruvan || 2 ||
adyēdānīṁ tavānāryē sītē pāpaviniścayē |
rākṣasyō bhakṣayiṣyanti māṁsamētadyathāsukham || 3 ||
sītāṁ tābhiranāryābhirdr̥ṣṭvā santarjitāṁ tadā |
rākṣasī trijaṭā vr̥ddhā śayānā vākyamabravīt || 4 ||
ātmānaṁ khādatānāryā na sītāṁ bhakṣayiṣyatha |
janakasya sutāmiṣṭāṁ snuṣāṁ daśarathasya ca || 5 ||
svapnō hyadya mayā dr̥ṣṭō dāruṇō rōmaharṣaṇaḥ |
rākṣasānāmabhāvāya bharturasyā bhavāya ca || 6 ||
ēvamuktāstrijaṭayā rākṣasyaḥ krōdhamūrchitāḥ |
sarvā ēvābruvanbhītāstrijaṭāṁ tāmidaṁ vacaḥ || 7 ||
kathayasva tvayā dr̥ṣṭaḥ svapnō:’yaṁ kīdr̥śō niśi |
tāsāṁ śrutvā tu vacanaṁ rākṣasīnāṁ mukhāccyutam || 8 ||
uvāca vacanaṁ kālē trijaṭā svapnasaṁśritam |
gajadantamayīṁ divyāṁ śibikāmantarikṣagām || 9 ||
yuktāṁ haṁsasahasrēṇa svayamāsthāya rāghavaḥ |
śuklamālyāmbaradharō lakṣmaṇēna sahāgataḥ || 10 ||
svapnē cādya mayā dr̥ṣṭā sītā śuklāmbarāvr̥tā |
sāgarēṇa parikṣiptaṁ śvētaṁ parvatamāsthitā || 11 ||
rāmēṇa saṅgatā sītā bhāskarēṇa prabhā yathā |
rāghavaśca mayā dr̥ṣṭaścaturdantaṁ mahāgajam || 12 ||
ārūḍhaḥ śailasaṅkāśaṁ cacāra sahalakṣmaṇaḥ |
tatastau naraśārdūlau dīpyamānau svatējasā || 13 ||
śuklamālyāmbaradharau jānakīṁ paryupasthitau |
tatastasya nagasyāgrē hyākāśasthasya dantinaḥ || 14 ||
bhartrā parigr̥hītasya jānakī skandhamāśritā |
bharturaṅkātsamutpatya tataḥ kamalalōcanā || 15 ||
candrasūryau mayā dr̥ṣṭā pāṇinā parimārjatī |
tatastābhyāṁ kumārābhyāmāsthitaḥ sa gajōttamaḥ || 16 ||
sītayā ca viśālākṣyā laṅkāyā upari sthitaḥ |
pāṇḍurarṣabhayuktēna rathēnāṣṭayujā svayam || 17 ||
ihōpayātaḥ kākutsthaḥ sītayā saha bhāryayā |
lakṣmaṇēna saha bhrātrā sītayā saha vīryavān || 18 ||
āruhya puṣpakaṁ divyaṁ vimānaṁ sūryasannibham |
uttarāṁ diśamālōkya jagāma puruṣōttamaḥ || 19 ||
ēvaṁ svapnē mayā dr̥ṣṭō rāmō viṣṇuparākramaḥ |
lakṣmaṇēna saha bhrātrā sītayā saha rāghavaḥ || 20 || [bhāryayā]
na hi rāmō mahātējāḥ śōkyō jētuṁ surāsuraiḥ |
rākṣasairvāpi cānyairvā svargaḥ pāpajanairiva || 21 ||
rāvaṇaśca mayā dr̥ṣṭaḥ kṣitau tailasamukṣitaḥ |
raktavāsāḥ pibanmattaḥ karavīrakr̥tasrajaḥ || 22 ||
vimānātpuṣpakādadya rāvaṇaḥ patitō bhuvi |
kr̥ṣyamāṇaḥ striyā dr̥ṣṭō muṇḍaḥ kr̥ṣṇāmbaraḥ punaḥ || 23 ||
rathēna kharayuktēna raktamālyānulēpanaḥ |
pibaṁ-stailaṁ hasannr̥tyan bhrāntacittākulēndriyaḥ || 24 ||
gardabhēna yayau śīghraṁ dakṣiṇāṁ diśamāsthitaḥ |
punarēva mayā dr̥ṣṭō rāvaṇō rākṣasēśvaraḥ || 25 ||
patitō:’vākchirā bhūmau gardabhādbhayamōhitaḥ |
sahasōtthāya sambhrāntō bhayārtō madavihvalaḥ || 26 ||
unmatta iva digvāsā durvākyaṁ pralapanbahu |
durgandhaṁ duḥsahaṁ ghōraṁ timiraṁ narakōpamam || 27 ||
malapaṅkaṁ praviśyāśu magnastatra sa rāvaṇaḥ |
kaṇṭhē baddhvā daśagrīvaṁ pramadā raktavāsinī || 28 ||
kālī kardamaliptāṅgī diśaṁ yāmyāṁ prakarṣati |
ēvaṁ tatra mayā dr̥ṣṭaḥ kumbhakarṇō niśācaraḥ || 29 ||
rāvaṇasya sutāḥ sarvē muṇḍāstailasamukṣitāḥ | [dr̥ṣṭā]
varāhēṇa daśagrīvaḥ śiṁśumārēṇa cēndrajit || 30 ||
uṣṭrēṇa kumbhakarṇaśca prayātō dakṣiṇāṁ diśam |
ēkastatra mayā dr̥ṣṭaḥ śvētacchatrō vibhīṣaṇaḥ || 31 ||
śuklamālyāmbaradharaḥ śuklagandhānulēpanaḥ |
śaṅkhadundubhinirghōṣairnr̥ttagītairalaṅkr̥taḥ || 32 ||
āruhya śailasaṅkāśaṁ mēghastanitaniḥsvanam |
caturdantaṁ gajaṁ divyamāstē tatra vibhīṣaṇaḥ || 33 ||
caturbhiḥ sacivaiḥ sārdhaṁ vaihāyasamupasthitaḥ |
samājaśca mayā dr̥ṣṭō gītavāditraniḥsvanaḥ || 34 ||
pibatāṁ raktamālyānāṁ rakṣasāṁ raktavāsasām |
laṅkā cēyaṁ purī ramyā savājirathakuñjarā || 35 ||
sāgarē patitā dr̥ṣṭā bhagnagōpuratōraṇā |
laṅkā dr̥ṣṭā mayā svapnē rāvaṇēnābhirakṣitā || 36 ||
dagdhā rāmasya dūtēna vānarēṇa tarasvinā |
pītvā tailaṁ pranr̥ttāśca prahasantyō mahāsvanāḥ || 37 ||
laṅkāyāṁ bhasmarūkṣāyāṁ praviṣṭā rākṣasastriyaḥ |
kumbhakarṇādayaścēmē sarvē rākṣasapuṅgavāḥ || 38 ||
raktaṁ nivasanaṁ gr̥hya praviṣṭā gōmayahradē |
apagacchata naśyadhvaṁ sītāmāpa sa rāghavaḥ || 39 ||
ghātayētparamāmarṣī sarvaiḥ sārdhaṁ hi rākṣasaiḥ |
priyāṁ bahumatāṁ bhāryāṁ vanavāsamanuvratām || 40 ||
bhartsitāṁ tarjitāṁ vāpi nānumaṁsyati rāghavaḥ |
tadalaṁ krūravākyairvaḥ sāntvamēvābhidhīyatām || 41 ||
abhiyācāma vaidēhīmētaddhi mama rōcatē |
yasyāmēvaṁvidhaḥ svapnō duḥkhitāyāṁ pradr̥śyatē || 42 ||
sā duḥkhairvividhairmuktā priyaṁ prāpnōtyanuttamam |
bhartsitāmapi yācadhvaṁ rākṣasyaḥ kiṁ vivakṣayā || 43 ||
rāghavāddhi bhayaṁ ghōraṁ rākṣasānāmupasthitam |
praṇipātaprasannā hi maithilī janakātmajā || 44 ||
alamēṣā paritrātuṁ rākṣasyō mahātō bhayāt |
api cāsyā viśālākṣyā na kiñcidupalakṣayē || 45 ||
virūpamapi cāṅgēṣu susūkṣmamapi lakṣaṇam |
chāyāvaiguṇyamātraṁ tu śaṅkē duḥkhamupasthitam || 46 ||
aduḥkhārhāmimāṁ dēvīṁ vaihāyasamupasthitām |
arthasiddhiṁ tu vaidēhyāḥ paśyāmyahamupasthitām || 47 ||
rākṣasēndravināśaṁ ca vijayaṁ rāghavasya ca |
nimittabhūtamētattu śrōtumasyā mahatpriyam || 48 ||
dr̥śyatē ca sphuraccakṣuḥ padmapatramivāyatam |
īṣacca hr̥ṣitō vāsyā dakṣiṇāyā hyadakṣiṇaḥ || 49 ||
akasmādēva vaidēhyā bāhurēkaḥ prakampatē |
karēṇuhastapratimaḥ savyaścōruranuttamaḥ |
vēpamānaḥ sūcayati rāghavaṁ purataḥ sthitam || 50 ||
pakṣī ca śākhānilayaḥ prahr̥ṣṭaḥ
punaḥ punaścōttamasāntvavādī |
susvāgatāṁ vācamudīrayānaḥ
punaḥ punaścōdayatīva hr̥ṣṭaḥ || 51 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē saptaviṁśaḥ sargaḥ || 27 ||
sundarakāṇḍa aṣṭāviṁśaḥ sargaḥ(28)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.