Site icon Stotra Nidhi

Sundarakanda Sarga (Chapter) 13 – sundarakāṇḍa – trayōdaśa sargaḥ (13)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

|| hanūmannirvēdaḥ ||

vimānāttu susaṅkramya prākāraṁ haripuṅgavaḥ | [yūthapaḥ]
hanumānvēgavānāsīdyathā vidyudghanāntarē || 1 ||

samparikramya hanumānrāvaṇasya nivēśanāt |
adr̥ṣṭvā jānakīṁ sītāmabravīdvacanaṁ kapiḥ || 2 ||

bhūyiṣṭhaṁ lōlitā laṅkā rāmasya caratā priyam |
na hi paśyāmi vaidēhīṁ sītāṁ sarvāṅgaśōbhanām || 3 ||

palvalāni taṭākāni sarāṁsi saritastathā |
nadyō:’nūpavanāntāśca durgāśca dharaṇīdharāḥ || 4 ||

lōlitā vasudhā sarvā na tu paśyāmi jānakīm |
iha sampātinā sītā rāvaṇasya nivēśanē || 5 ||

ākhyātā gr̥dhrarājēna na ca paśyāmi tāmaham |
kiṁ nu sītā:’tha vaidēhī maithilī janakātmajā || 6 ||

upatiṣṭhēta vivaśā rāvaṇaṁ duṣṭacāriṇam |
kṣipramutpatatō manyē sītāmādāya rakṣasaḥ || 7 ||

bibhyatō rāmabāṇānāmantarā patitā bhavēt |
athavā hriyamāṇāyāḥ pathi siddhaniṣēvitē || 8 ||

manyē patitamāryāyā hr̥dayaṁ prēkṣya sāgaram |
rāvaṇasyōruvēgēna bhujābhyāṁ pīḍitēna ca || 9 ||

tayā manyē viśālākṣyā tyaktaṁ jīvitamāryayā |
uparyupari vā nūnaṁ sāgaraṁ kramatastadā || 10 ||

vivēṣṭamānā patitā samudrē janakātmajā |
ahō kṣudrēṇa vā:’nēna rakṣantī śīlamātmanaḥ || 11 ||

abandhurbhakṣitā sītā rāvaṇēna tapasvinī |
athavā rākṣasēndrasya patnībhirasitēkṣaṇā || 12 ||

aduṣṭā duṣṭabhāvābhirbhakṣitā sā bhaviṣyati |
sampūrṇacandrapratimaṁ padmapatranibhēkṣaṇam || 13 ||

rāmasya dhyāyatī vaktraṁ pañcatvaṁ kr̥paṇā gatā |
hā rāma lakṣmaṇētyēvaṁ hāyōdhyē cēti maithilī || 14 ||

vilapya bahu vaidēhī nyastadēhā bhaviṣyati |
athavā nihitā manyē rāvaṇasya nivēśanē || 15 ||

nūnaṁ lālapyatē sītā pañjarasthēva śārikā |
janakasya sutā sītā rāmapatnī sumadhyamā || 16 ||

kathamutpalapatrākṣī rāvaṇasya vaśaṁ vrajēt |
vinaṣṭā vā praṇaṣṭā vā mr̥tā vā janakātmajā || 17 ||

rāmasya priyabhāryasya na nivēdayituṁ kṣamam |
nivēdyamānē dōṣaḥ syāddōṣaḥ syādanivēdanē || 18 ||

kathaṁ nu khalu kartavyaṁ viṣamaṁ pratibhāti mē |
asminnēvaṁ gatē kāryē prāptakālaṁ kṣamaṁ ca kim || 19 ||

bhavēditi mataṁ bhūyō hanumānpravicārayan |
yadi sītāmadr̥ṣṭvāhaṁ vānarēndrapurīmitaḥ || 20 ||

gamiṣyāmi tataḥ kō mē puruṣārthō bhaviṣyati |
mamēdaṁ laṅghanaṁ vyarthaṁ sāgarasya bhaviṣyati || 21 ||

pravēśaścaiva laṅkāyā rākṣasānāṁ ca darśanam |
kiṁ māṁ vakṣyati sugrīvō harayō vā samāgatāḥ || 22 ||

kiṣkindhāṁ samanuprāptaṁ tau vā daśarathātmajau |
gatvā tu yadi kākutsthaṁ vakṣyāmi paramapriyam || 23 ||

na dr̥ṣṭēti mayā sītā tatastyakṣyati jīvitam |
paruṣaṁ dāruṇaṁ krūraṁ tīkṣṇamindriyatāpanam || 24 ||

sītānimittaṁ durvākyaṁ śrutvā sa na bhaviṣyati |
taṁ tu kr̥cchragataṁ dr̥ṣṭvā pañcatvagatamānasam || 25 ||

bhr̥śānuraktō mēdhāvī na bhaviṣyati lakṣmaṇaḥ |
vinaṣṭau bhrātarau śrutvā bharatō:’pi mariṣyati || 26 ||

bharataṁ ca mr̥taṁ dr̥ṣṭvā śatrughnō na bhaviṣyati |
putrānmr̥tānsamīkṣyātha na bhaviṣyanti mātaraḥ || 27 ||

kausalyā ca sumitrā ca kaikēyī ca na saṁśayaḥ |
kr̥tajñaḥ satyasandhaśca sugrīvaḥ plavagādhipaḥ || 28 ||

rāmaṁ tathāgataṁ dr̥ṣṭvā tatastyakṣyati jīvitam |
durmanā vyathitā dīnā nirānandā tapasvinī || 29 ||

pīḍitā bhartr̥śōkēna rumā tyakṣyati jīvitam |
vālijēna tu duḥkhēna pīḍitā śōkakarśitā || 30 ||

pañcatvaṁ ca gatē rājñi tārāpi na bhaviṣyati |
mātāpitrōrvināśēna sugrīvavyasanēna ca || 31 ||

kumārō:’pyaṅgadaḥ kasmāddhārayiṣyati jīvitam |
bhartr̥jēna tu duḥkhēna hyabhibhūtā vanaukasaḥ || 32 ||

śirāṁsyabhihaniṣyanti talairmuṣṭibhirēva ca |
sāntvēnānupradānēna mānēna ca yaśasvinā || 33 ||

lālitāḥ kapirājēna prāṇāṁstyakṣyanti vānarāḥ |
na vanēṣu na śailēṣu na nirōdhēṣu vā punaḥ || 34 ||

krīḍāmanubhaviṣyanti samētya kapikuñjarāḥ |
saputradārāḥ sāmātyā bhartr̥vyasanapīḍitāḥ || 35 ||

śailāgrēbhyaḥ patiṣyanti samētya viṣamēṣu ca |
viṣamudbandhanaṁ vāpi pravēśaṁ jvalanasya vā || 36 ||

upavāsamathō śastraṁ pracariṣyanti vānarāḥ |
ghōramārōdanaṁ manyē gatē mayi bhaviṣyati || 37 ||

ikṣvākukulanāśaśca nāśaścaiva vanaukasām |
sō:’haṁ naiva gamiṣyāmi kiṣkindhāṁ nagarīmitaḥ || 38 ||

na ca śakṣyāmyahaṁ draṣṭuṁ sugrīvaṁ maithilīṁ vinā |
mayyagacchati cēhasthē dharmātmānau mahārathau || 39 ||

āśayā tau dhariṣyētē vānarāśca manasvinaḥ |
hastādānō mukhādānō niyatō vr̥kṣamūlikaḥ || 40 ||

vānaprasthō bhaviṣyāmi hyadr̥ṣṭvā janakātmajām |
sāgarānūpajē dēśē bahumūlaphalōdakē || 41 ||

citāṁ kr̥tvā pravēkṣyāmi samiddhamaraṇīsutam |
upaviṣṭasya vā samyagliṅginīṁ sādhayiṣyataḥ || 42 ||

śarīraṁ bhakṣayiṣyanti vāyasāḥ śvāpadāni ca |
idaṁ maharṣibhirdr̥ṣṭaṁ niryāṇamiti mē matiḥ || 43 ||

samyagāpaḥ pravēkṣyāmi na cētpaśyāmi jānakīm |
sujātamūlā subhagā kīrtimālā yaśasvinī || 44 ||

prabhagnā cirarātrīyaṁ mama sītāmapaśyataḥ |
tāpasō vā bhaviṣyāmi niyatō vr̥kṣamūlikaḥ || 45 ||

nētaḥ pratigamiṣyāmi tāmadr̥ṣṭvāsitēkṣaṇām |
yadītaḥ pratigacchāmi sītāmanadhigamya tām || 46 ||

aṅgadaḥ saha taiḥ sarvairvānarairna bhaviṣyati |
vināśē bahavō dōṣā jīvanbhadrāṇi paśyati || 47 ||

tasmātprāṇāndhariṣyāmi dhruvō jīvita saṅgamaḥ |
ēvaṁ bahuvidhaṁ duḥkhaṁ manasā dhārayanmuhuḥ || 48 ||

nādhyagacchattadā pāraṁ śōkasya kapikuñjaraḥ |
rāvaṇaṁ vā vadhiṣyāmi daśagrīvaṁ mahābalam || 49 ||

kāmamastu hr̥tā sītā pratyācīrṇaṁ bhaviṣyati |
atha vainaṁ samut-kṣipya uparyupari sāgaram || 50 ||

rāmāyōpahariṣyāmi paśuṁ paśupatēriva |
iti cintāṁ samāpannaḥ sītāmanadhigamyatām || 51 ||

dhyānaśōkaparītātmā cintayāmāsa vānaraḥ |
yāvatsītāṁ hi paśyāmi rāmapatnīṁ yaśasvinīm || 52 ||

tāvadētāṁ purīṁ laṅkāṁ vicinōmi punaḥ punaḥ |
sampātivacanāccāpi rāmaṁ yadyānayāmyaham || 53 ||

apaśyanrāghavō bhāryāṁ nirdahētsarvavānarān |
ihaiva niyatāhārō vatsyāmi niyatēndriyaḥ || 54 ||

na matkr̥tē vinaśyēyuḥ sarvē tē naravānarāḥ |
aśōkavanikā cēyaṁ dr̥śyatē yā mahādrumā || 55 ||

imāmadhigamiṣyāmi na hīyaṁ vicitā mayā |
vasūnrudrāṁstathādityānaśvinau marutō:’pi ca || 56 ||

namaskr̥tvā gamiṣyāmi rakṣasāṁ śōkavardhanaḥ |
jitvā tu rākṣasānsarvānikṣvākukulanandinīm || 57 ||

sampradāsyāmi rāmāya yathā siddhiṁ tapasvinē |
sa muhūrtamiva dhyātvā cintāvagrathitēndriyaḥ |
udatiṣṭhanmahātējā hanūmānmārutātmajaḥ || 58 ||

namō:’stu rāmāya salakṣmaṇāya
dēvyai ca tasyai janakātmajāyai |
namō:’stu rudrēndrayamānilēbhyō
namō:’stu candrārkamarudgaṇēbhyaḥ || 59 ||

sa tēbhyastu namaskr̥tvā sugrīvāya ca mārutiḥ |
diśaḥ sarvāḥ samālōkya hyaśōkavanikāṁ prati || 60 ||

sa gatvā manasā pūrvamaśōkavanikāṁ śubhām |
uttaraṁ cintayāmāsa vānarō mārutātmajaḥ || 61 ||

dhruvaṁ tu rakṣō bahulā bhaviṣyati vanākulā |
aśōkavanikā:’cintyā sarvasaṁskārasaṁskr̥tā || 62 ||

rakṣiṇaścātra vihitā nūnaṁ rakṣanti pādapān |
bhagavānapi sarvātmā nātikṣōbhaṁ pravāti vai || 63 ||

saṅkṣiptō:’yaṁ mayātmā ca rāmārthē rāvaṇasya ca |
siddhiṁ mē saṁvidhāsyanti dēvāḥ sarṣigaṇāstviha || 64 ||

brahmā svayambhūrbhagavāndēvāścaiva diśantu mē |
siddhimagniśca vāyuśca puruhūtaśca vajrabhr̥t || 65 ||

varuṇaḥ pāśahastaśca sōmādityau tathaiva ca |
aśvinau ca mahātmānau marutaḥ śarva ēva ca || 66 ||

siddhiṁ sarvāṇi bhūtāni bhūtānāṁ caiva yaḥ prabhuḥ |
dāsyanti mama yē cānyē hyadr̥ṣṭāḥ pathigōcarāḥ || 67 ||

tadunnasaṁ pāṇḍuradantamavraṇaṁ
śucismitaṁ padmapalāśalōcanam |
drakṣyē tadāryāvadanaṁ kadānvahaṁ
prasannatārādhipatulyadarśanam || 68 ||

kṣudrēṇa pāpēna nr̥śaṁsakarmaṇā
sudāruṇālaṅkr̥tavēṣadhāriṇā |
balābhibhūtā hyabalā tapasvinī
kathaṁ nu mē dr̥ṣṭipathē:’dya sā bhavēt || 69 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē trayōdaśaḥ sargaḥ || 13 ||

sundarakāṇḍa caturdaśaḥ sargaḥ (14)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments