Site icon Stotra Nidhi

Sri Vamana Stotram – śrī vāmana stōtram

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

( Also see – śrī vāmana stōtram – 3 (vāmanapurāṇē) >>)

aditiruvāca |
yajñēśa yajñapuruṣācyuta tīrthapāda
tīrthaśravaśśravaṇa maṅgalanāmadhēya |
āpannalōkavr̥jinōpaśamōdā:’:’dya śaṁ naḥ
kr̥dhīśa bhagavannasi dīnanāthaḥ || 1 ||

viśvāya viśvabhavanasthiti samyamāya
svairaṁ gr̥hītapuruśaktiguṇāya bhūmnē |
svasthāya śaśvadupabr̥ṁhitavūrṇabōdha-
vyāpāditātmatamasē harayē namastē || 2 ||

āyuḥ paraṁ vapurabhīṣṭamatulyalakṣmī-
rdyaubhūrasāssakalayōgaguṇāstrivargaḥ |
jñānaṁ ca kēvalamananta bhavanti tuṣṭā-
ttvattō nr̥ṇāṁ kimu sapatnajayādirāśīḥ || 3 ||

iti śrīmadbhāgavatē śrīvāmana stōtraṁ |


See more śrī viṣṇu stōtrāṇi for chanting.
See more daśāvatāra stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments