Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
lōmaharṣaṇa uvāca |
dēvadēvō jagadyōnirayōnirjagadādijaḥ |
anādirādirviśvasya varēṇyō varadō hariḥ || 1 ||
parāvarāṇāṁ paramaḥ parāparasatāṁ gatiḥ |
prabhuḥ pramāṇaṁ mānānāṁ saptalōkagurōrguruḥ |
sthitiṁ kartuṁ jagannāthaḥ sō:’cintyō garbhatāṁ gataḥ || 2 ||
prabhuḥ prabhūṇāṁ paramaḥ parāṇā-
-manādimadhyō bhagavānanantaḥ |
trailōkyamaṁśēna sanāthamēkaḥ
kartuṁ mahātmāditijō:’vatīrṇaḥ || 3 ||
na yasya rudrō na ca padmayōni-
-rnēndrō na sūryēndumarīcimiśrāḥ |
jānanti daityādhipa yatsvarūpaṁ
sa vāsudēvaḥ kalayāvatīrṇaḥ || 4 ||
yamakṣaraṁ vēdavidō vadanti
viśanti yaṁ jñānavidhūtapāpāḥ |
yasmin praviṣṭā na punarbhavanti
taṁ vāsudēvaṁ praṇamāmi dēvam || 5 ||
bhr̥tānyaśēṣāṇi yatō bhavanti
yathōrmayastōyanidhērajasram |
layaṁ ca yasmin pralayē prayānti
taṁ vāsudēvaṁ praṇatō:’smyacintyam || 6 ||
na yasya rūpaṁ na balaṁ prabhāvō
na ca pratāpaḥ paramasya puṁsaḥ |
vijñāyatē sarvapitāmahādyai-
-staṁ vāsudēvaṁ praṇamāmi dēvam || 7 ||
rūpasya cakṣurgrahaṇē tvagēṣā
sparśagrahitrī rasanā rasasya |
ghrāṇaṁ ca gandhagrahaṇē niyuktaṁ
na ghrāṇacakṣuḥ śravaṇādi tasya || 8 ||
svayamprakāśaḥ paramārthatō yaḥ
sarvēśvarō vēditavyaḥ sa yuktyā |
śakyaṁ tamīḍyamanaghaṁ ca dēvaṁ
grāhyaṁ natō:’haṁ harimīśitāram || 9 ||
yēnaikadaṁṣṭrēṇa samuddhr̥tēyaṁ
dharācalā dhārayatīha sarvam |
śētē grasitvā sakalaṁ jagadya-
-stamīḍyamīśaṁ praṇatō:’smi viṣṇum || 10 ||
aṁśāvatīrṇēna ca yēna garbhē
hr̥tāni tējāṁsi mahāsurāṇām |
namāmi taṁ dēvamanantamīśa-
-maśēṣasaṁsāratarōḥ kuṭhāram || 11 ||
dēvō jagadyōnirayaṁ mahātmā
sa ṣōḍaśāṁśēna mahāsurēndrāḥ |
surēndra māturjaṭharaṁ praviṣṭō
hr̥tāni vastēna balaṁ vapūṁṣi || 12 ||
iti vāmanapurāṇāntargata śrī vāmana stōtram |
See more śrī viṣṇu stōtrāṇi for chanting.
See more daśāvatāra stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.