Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
aditiruvāca |
namastē dēvadēvēśa sarvavyāpiñjanārdana |
sattvādiguṇabhēdēna lōkavẏāpārakāraṇē || 1 ||
namastē bahurūpāya arūpāya namō namaḥ |
sarvaikādbhutarūpāya nirguṇāya guṇātmanē || 2 ||
namastē lōkanāthāya paramajñānarūpiṇē |
sadbhaktajanavātsalyaśīlinē maṅgalātmanē || 3 ||
yasyāvatārarūpāṇi hyarcayanti munīśvarāḥ |
tamādipuruṣaṁ dēvaṁ namāmīṣṭārthasiddhayē || 4 ||
yaṁ na jānanti śrutayō yaṁ na jāyanti sūrayaḥ |
taṁ namāmi jagaddhētuṁ māyinaṁ tamamāyinam || 5 ||
yasẏāvalōkanaṁ citraṁ māyōpadravavāraṇaṁ |
jagadrūpaṁ jagatpālaṁ taṁ vandē padmajādhavam || 6 ||
yō dēvastyaktasaṅgānāṁ śāntānāṁ karuṇārṇavaḥ |
karōti hyātmanā saṅgaṁ taṁ vandē saṅgavarjitam || 7 ||
yatpādābjajalaklinnasēvārañjitamastakāḥ |
avāpuḥ paramāṁ siddhiṁ taṁ vandē sarvavanditam || 8 ||
yajñēśvaraṁ yajñabhujaṁ yajñakarmasuniṣṭhitaṁ |
namāmi yajñaphaladaṁ yajñakarmaprabhōdakam || 9 ||
ajāmilō:’pi pāpātmā yannāmōccāraṇādanu |
prāptavānparamaṁ dhāma taṁ vandē lōkasākṣiṇam || 10 ||
brahmādyā api yē dēvā yanmāyāpāśayantritāḥ |
na jānanti paraṁ bhāvaṁ taṁ vandē sarvanāyakam || 11 ||
hr̥tpadmanilayō:’jñānāṁ dūrastha iva bhāti yaḥ |
pramāṇātītasadbhāvaṁ taṁ vandē jñānasākṣiṇam || 12 ||
yanmukhādbrāhmaṇō jātō bāhubhẏaḥ kṣatriyō:’jani |
tathaiva ūrutō vaiśyāḥ padbhyāṁ śūdrō ajāyata || 13 ||
manasaścandramā jātō jātaḥ sūryaśca cakṣuṣaḥ |
mukhādindraścā:’gniśca prāṇādvāyurajāyata || 14 ||
tvamindraḥ pavanaḥ sōmastvamīśānastvamantakaḥ |
tvamagnirnirr̥tiścaiva varuṇastvaṁ divākaraḥ || 15 ||
dēvāśca sthāvarāścaiva piśācāścaiva rākṣasāḥ |
girayaḥ siddhagandharvā nadyō bhūmiśca sāgarāḥ || 16 ||
tvamēva jagatāmīśō yannāmāsti parātparaḥ |
tvadrūpamakhilaṁ tasmātputrānmē pāhi śrīharē || 17 ||
iti stutvā dēvadhātrī dēvaṁ natvā punaḥ punaḥ |
uvāca prāñjalirbhūtvā harṣāśrukṣālitastanī || 18 ||
anugrāhyāsmi dēvēśa harē sarvādikāraṇa |
akaṇṭakaśriyaṁ dēhi matsutānāṁ divaukasām || 19 ||
antaryāmin jagadrūpa sarvabhūta parēśvara |
tavājñātaṁ kimastīha kiṁ māṁ mōhayasi prabhō || 20 ||
tathāpi tava vakṣyāmi yanmē manasi vartatē |
vr̥thāputrāsmi dēvēśa rakṣōbhiḥ paripīḍitā || 21 ||
ētanna hantumicchāmi matsutā ditijā yataḥ |
tānahatvā śriyaṁ dēhi matsutānāmuvāca sā || 22 ||
ityuktō dēvadēvastu punaḥ prītimupāgataḥ |
uvāca harṣayansādhvīṁ kr̥payā:’bhi pariplutaḥ || 23 ||
śrī bhagavānuvāca |
prītō:’smi dēvi bhadraṁ tē bhaviṣyāmi sutastava |
yataḥ sapatnītanayēṣvapi vātsalyaśālinī || 24 ||
tvayā ca mē kr̥taṁ stōtraṁ paṭhanti bhuvi mānavāḥ |
tēṣāṁ putrō dhanaṁ sampanna hīyantē kadācana || 25 ||
antē matpadamāpnōti yadviṣṇōḥ paramaṁ śubhaṁ |
iti śrīpadmapurāṇē śrī vāmana stōtraṁ |
See more śrī viṣṇu stōtrāṇi for chanting.
See more daśāvatāra stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.