Site icon Stotra Nidhi

Sri Swaminatha Panchakam – śrī svāminātha pañcakam

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

hē svāmināthārtabandhō |
bhasmaliptāṅga gāṅgēya kāruṇyasindhō ||

rudrākṣadhārinnamastē
raudrarōgaṁ hara tvaṁ purārērgurōrmē |
rākēnduvaktraṁ bhavantaṁ
mārarūpaṁ kumāraṁ bhajē kāmapūram || 1 ||

māṁ pāhi rōgādaghōrāt
maṅgalāpāṅgapātēna bhaṅgātsvarāṇām |
kālācca duṣpākakūlāt
kālakālasyasūnuṁ bhajē krāntasānum || 2 ||

brahmādayō yasya śiṣyāḥ
brahmaputrā girau yasya sōpānabhūtāḥ |
sainyaṁ surāścāpi sarvē
sāmavēdādigēyaṁ bhajē kārtikēyam || 3 ||

kāṣāya saṁvīta gātraṁ
kāmarōgādi saṁhāri bhikṣānna pātram |
kāruṇya sampūrṇa nētraṁ
śaktihastaṁ pavitraṁ bhajē śambhuputram || 4 ||

śrīsvāmi śailē vasantaṁ
sādhusaṅghasya rōgān sadā saṁharantam |
ōṅkāratattvaṁ vadantaṁ
śambhukarṇē hasantaṁ bhajē:’haṁ śiśuṁ tam || 5 ||

stōtraṁ kr̥taṁ citracitraṁ
dīkṣitānantarāmēṇa sarvārthasiddhyai |
bhaktyā paṭhēdyaḥ prabhātē
dēvadēvaprasādāt labhētāṣṭasiddhim || 6 ||

iti śrīanantarāmadīkṣitar kr̥taṁ śrī svāminātha pañcakam |


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments