Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sarvaśr̥ṅgāraśōbhāḍhyāṁ tuṅgapīnapayōdharām |
gaṅgādharapriyāṁ dēvīṁ mātaṅgīṁ naumi santatam || 1 ||
śrīmadvaikuṇṭhanilayaṁ śrīpatiṁ siddhasēvitam |
kadācitsvapriyaṁ lakṣmīrnārāyaṇamapr̥cchata || 2 ||
lakṣmīruvāca |
kiṁ japyaṁ paramaṁ nr̥̄ṇāṁ bhōgamōkṣaphalapradam |
sarvavaśyakaraṁ caiva sarvaiśvaryapradāyakam || 3 ||
sarvarakṣākaraṁ caiva sarvatra vijayapradam |
brahmajñānapradaṁ puṁsāṁ tanmē brūhi janārdana || 4 ||
bhagavānuvāca |
nāmasārastavaṁ puṇyaṁ paṭhēnnityaṁ prayatnataḥ |
tēna prītā śyāmalāmbā tvadvaśaṁ kurutē jagat || 5 ||
tantrēṣu lalitādīnāṁ śaktīnāṁ nāmakōśataḥ |
sāramuddhr̥tya racitō nāmasārastavō hyayam || 6 ||
nāmasārastavaṁ mahyaṁ dattavān paramēśvaraḥ |
tava nāmasahasraṁ tat śyāmalāyā vadāmyaham || 7 ||
asya śrīśyāmalāparamēśvarīnāmasāhasrastōtramālā mantrasya, sadāśiva r̥ṣiḥ, anuṣṭupchandaḥ, śrīrājarājēśvarī śyāmalā paramēśvarī dēvatā, caturvidhapuruṣārthasiddhyarthē nāmapārāyaṇē viniyōgaḥ |
dhyānam |
dhyāyē:’haṁ ratnapīṭhē śukakalapaṭhitaṁ śr̥ṇvatīṁ śyāmagātrīṁ
nyastaikāṅghriṁ sarōjē śaśiśakaladharāṁ vallakīṁ vādayantīm |
kalhārābaddhamauliṁ niyamitalasaccūlikāṁ raktavastrāṁ
mātaṅgīṁ bhūṣitāṅgīṁ madhumadamuditāṁ citrakōdbhāsiphālām ||
lamityādi pañcapūjāṁ kuryāt |
atha stōtram |
ōṁ saubhāgyalakṣmīḥ saundaryanidhiḥ samarasapriyā |
sarvakalyāṇanilayā sarvēśī sarvamaṅgalā || 1 ||
sarvavaśyakarī sarvā sarvamaṅgaladāyinī |
sarvavidyādānadakṣā saṅgītōpaniṣatpriyā || 2 ||
sarvabhūtahr̥dāvāsā sarvagīrvāṇapūjitā |
samr̥ddhā saṅgamuditā sarvalōkaikasaṁśrayā || 3 ||
saptakōṭimahāmantrasvarūpā sarvasākṣiṇī |
sarvāṅgasundarī sarvagatā satyasvarūpiṇī || 4 ||
samā samayasaṁvēdyā samayajñā sadāśivā |
saṅgītarasikā sarvakalāmayaśukapriyā || 5 ||
candanālēpadigdhāṅgī saccidānandarūpiṇī |
kadambavāṭīnilayā kamalākāntasēvitā || 6 ||
kaṭākṣōtpannakandarpā kaṭākṣitamahēśvarā |
kalyāṇī kamalāsēvyā kalyāṇācalavāsinī || 7 ||
kāntā kandarpajananī karuṇārasasāgarā |
kalidōṣaharā kāmyā kāmadā kāmavardhinī || 8 ||
kadambakalikōttaṁsā kadambakusumapriyā |
kadambamūlarasikā kāmākṣī kamalānanā || 9 ||
kambukaṇṭhī kalālāpā kamalāsanapūjitā |
kātyāyanī kēliparā kamalākṣasahōdarī || 10 ||
kamalākṣī kalārūpā kōkākārakucadvayā |
kōkilā kōkilārāvā kumārajananī śivā || 11 ||
sarvajñā santatōnmattā sarvaiśvaryapradāyinī |
sudhāpriyā surārādhyā sukēśī surasundarī || 12 ||
śōbhanā śubhadā śuddhā śuddhacittaikavāsinī |
vēdavēdyā vēdamayī vidyādharagaṇārcitā || 13 ||
vēdāntasārā viśvēśī viśvarūpā virūpiṇī |
virūpākṣapriyā vidyā vindhyācalanivāsinī || 14 ||
vīṇāvādavinōdajñā vīṇāgānaviśāradā |
vīṇāvatī bindurūpā brahmāṇī brahmarūpiṇī || 15 ||
pārvatī paramā:’cintyā parāśaktiḥ parātparā |
parānandā parēśānī paravidyā parāparā || 16 ||
bhaktapriyā bhaktigamyā bhaktānāṁ paramā gatiḥ |
bhavyā bhavapriyā bhīrurbhavasāgaratāriṇī || 17 ||
bhayaghnī bhāvukā bhavyā bhāminī bhaktapālinī |
bhēdaśūnyā bhēdahantrī bhāvanā munibhāvitā || 18 ||
māyā mahēśvarī mānyā mātaṅgī malayālayā |
mahanīyā madōnmattā mantriṇī mantranāyikā || 19 ||
mahānandā manōgamyā mataṅgakulamaṇḍanā |
manōjñā māninī mādhvī sindhumadhyakr̥tālayā || 20 ||
madhuprītā nīlakacā mādhvīrasamadālasā |
pūrṇacandrābhavadanā pūrṇā puṇyaphalapradā || 21 ||
pulōmajārcitā pūjyā puruṣārthapradāyinī |
nārāyaṇī nādarūpā nādabrahmasvarūpiṇī || 22 ||
nityā navanavākārā nityānandā nirākulā |
niṭilākṣapriyā nētrī nīlēndīvaralōcanā || 23 ||
tamālakōmalākārā taruṇī tanumadhyamā |
taṭitpiśaṅgavasanā taṭitkōṭisamadyutiḥ || 24 ||
madhurā maṅgalā mēdhyā madhupānapriyā sakhī |
citkalā cāruvadanā sukharūpā sukhapradā || 25 ||
kūṭasthā kaulinī kūrmapīṭhasthā kuṭilālakā |
śāntā śāntimatī śāntiḥ śyāmalā śyāmalākr̥tiḥ || 26 ||
śaṅkhinī śaṅkarī śaivī śaṅkhakuṇḍalamaṇḍitā |
kundadantā kōmalāṅgī kumārī kulayōginī || 27 ||
nigarbhayōginīsēvyā nirantararatipriyā |
śivadūtī śivakarī jaṭilā jagadāśrayā || 28 ||
śāmbhavī yōginilayā paracaitanyarūpiṇī |
daharākāśanilayā daṇḍinīparipūjitā || 29 ||
sampatkarīgajārūḍhā sāndrānandā surēśvarī |
campakōdbhāsitakacā candraśēkharavallabhā || 30 ||
cārurūpā cārudatī candrikā śambhumōhinī |
vimalā viduṣī vāṇī kamalā kamalāsanā || 31 ||
karuṇāpūrṇahr̥dayā kāmēśī kambukandharā |
rājarājēśvarī rājamātaṅgī rājavallabhā || 32 ||
sacivā sacivēśānī sacivatvapradāyinī |
pañcabāṇārcitā bālā pañcamī paradēvatā || 33 ||
umā mahēśvarī gaurī saṅgītajñā sarasvatī |
kavipriyā kāvyakalā kalau siddhipradāyinī || 34 ||
lalitāmantriṇī ramyā lalitārājyapālinī |
lalitāsēvanaparā lalitājñāvaśaṁvadā || 35 ||
lalitākāryacaturā lalitābhaktapālinī |
lalitārdhāsanārūḍhā lāvaṇyarasaśēvadhiḥ || 36 ||
rañjanī lālitaśukā lasaccūlīvarānvitā |
rāgiṇī ramaṇī rāmā ratī ratisukhapradā || 37 ||
bhōgadā bhōgyadā bhūmipradā bhūṣaṇaśālinī |
puṇyalabhyā puṇyakīrtiḥ purandarapurēśvarī || 38 ||
bhūmānandā bhūtikarī klīṅkārī klinnarūpiṇī |
bhānumaṇḍalamadhyasthā bhāminī bhāratī dhr̥tiḥ || 39 ||
nārāyaṇārcitā nāthā nādinī nādarūpiṇī |
pañcakōṇasthitā lakṣmīḥ purāṇī purarūpiṇī || 40 ||
cakrasthitā cakrarūpā cakriṇī cakranāyikā |
ṣaṭcakramaṇḍalāntaḥsthā brahmacakranivāsinī || 41 ||
antarabhyarcanaprītā bahirarcanalōlupā |
pañcāśatpīṭhamadhyasthā mātr̥kāvarṇarūpiṇī || 42 ||
mahādēvī mahāśaktiḥ mahāmāyā mahāmatiḥ |
mahārūpā mahādīptiḥ mahālāvaṇyaśālinī || 43 ||
māhēndrī madirādr̥ptā madirāsindhuvāsinī |
madirāmōdavadanā madirāpānamantharā || 44 ||
duritaghnī duḥkhahantrī dūtī dūtaratipriyā |
vīrasēvyā vighnaharā yōginī gaṇasēvitā || 45 ||
nijavīṇāravānandanimīlitavilōcanā |
vajrēśvarī vaśyakarī sarvacittavimōhinī || 46 ||
śabarī śambarārādhyā śāmbarī sāmasaṁstutā |
tripurāmantrajapinī tripurārcanatatparā || 47 ||
trilōkēśī trayīmātā trimūrtistridivēśvarī |
aiṅkārī sarvajananī sauḥkārī saṁvidīśvarī || 48 ||
bōdhā bōdhakarī bōdhyā budhārādhyā purātanī |
bhaṇḍasōdarasaṁhartrī bhaṇḍasainyavināśinī || 49 ||
gēyacakrarathārūḍhā gurumūrtiḥ kulāṅganā |
gāndharvaśāstramarmajñā gandharvagaṇapūjitā || 50 ||
jaganmātā jayakarī jananī janadēvatā |
śivārādhyā śivārdhāṅgī śiñjanmañjīramaṇḍitā || 51 ||
sarvātmikā hr̥ṣīkēśī sarvapāpavināśinī |
sarvarōgaharā sādhyā dharmiṇī dharmarūpiṇī || 52 ||
ācāralabhyā svācārā khēcarī yōnirūpiṇī |
pativratā pāśahantrī paramārthasvarūpiṇī || 53 ||
paṇḍitā parivārāḍhyā pāṣaṇḍamatabhañjanī |
śrīkarī śrīmatī dēvī bindunādasvarūpiṇī || 54 ||
aparṇā himavatputrī durgā durgatihāriṇī |
vyālōlaśaṅkhatāṭaṅkā vilasadgaṇḍapālikā || 55 ||
sudhāmadhurasālāpā sindūratilakōjjvalā |
alaktakāraktapādā nandanōdyānavāsinī || 56 ||
vāsantakusumāpīḍā vasantasamayapriyā |
dhyānaniṣṭhā dhyānagamyā dhyēyā dhyānasvarūpiṇī || 57 ||
dāridryahantrī daurbhāgyaśamanī dānavāntakā |
tīrtharūpā trinayanā turīyā dōṣavarjitā || 58 ||
mēdhāpradāyinī mēdhyā mēdinī madaśālinī |
madhukaiṭabhasaṁhartrī mādhavī mādhavapriyā || 59 ||
mahilā mahimāsārā śarvāṇī śarmadāyinī |
rudrāṇī rucirā raudrī rukmabhūṣaṇabhūṣitā || 60 ||
ambikā jagatāṁ dhātrī jaṭinī dhūrjaṭipriyā |
sūkṣmasvarūpiṇī saumyā suruciḥ sulabhā śubhā || 61 ||
vipañcīkalanikvāṇavimōhitajagattrayā |
bhairavaprēmanilayā bhairavī bhāsurākr̥tiḥ || 62 ||
puṣpiṇī puṇyanilayā puṇyaśravaṇakīrtanā |
kurukullā kuṇḍalinī vāgīśī nakulēśvarī || 63 ||
vāmakēśī girisutā vārtālīparipūjitā |
vāruṇīmadaraktākṣī vandāruvaradāyinī || 64 ||
kaṭākṣasyandikaruṇā kandarpamadavardhinī |
dūrvāśyāmā duṣṭahantrī duṣṭagrahavibhēdinī || 65 ||
sarvaśatrukṣayakarī sarvasampatpravardhinī |
kabarīśōbhikalhārā kalaśiñjitamēkhalā || 66 ||
mr̥ṇālītulyadōrvallī mr̥ḍānī mr̥tyuvarjitā |
mr̥dulā mr̥tyusaṁhartrī mañjulā mañjubhāṣiṇī || 67 ||
karpūravīṭīkabalā kamanīyakapōlabhūḥ |
karpūrakṣōdadigdhāṅgī kartrī kāraṇavarjitā || 68 ||
anādinidhanā dhātrī dhātrīdharakulōdbhavā |
stōtrapriyā stutimayī mōhinī mōhahāriṇī || 69 ||
jīvarūpā jīvakārī jīvanmuktipradāyinī |
bhadrapīṭhasthitā bhadrā bhadradā bhargabhāminī || 70 ||
bhagānandā bhagamayī bhagaliṅgā bhagēśvarī |
mattamātaṅgagamanā mātaṅgakulamañjarī || 71 ||
rājahaṁsagatī rājñī rājarāja samarcitā |
bhavānī pāvanī kālī dakṣiṇā dakṣakanyakā || 72 ||
havyavāhā havirbhōktrī hāriṇī duḥkhahāriṇī |
saṁsāratāriṇī saumyā sarvēśī samarapriyā || 73 ||
svapnavatī jāgariṇī suṣuptā viśvarūpiṇī |
taijasī prājñakalanā cētanā cētanāvatī || 74 ||
cinmātrā cidghanā cētyā cicchāyā citsvarūpiṇī |
nivr̥ttirūpiṇī śāntiḥ pratiṣṭhā nityarūpiṇī || 75 ||
vidyārūpā śāntyatītā kalāpañcakarūpiṇī |
hrīṅkārī hrīmatī hr̥dyā hrīcchāyā harivāhanā || 76 ||
mūlaprakr̥tiravyaktā vyaktāvyaktavinōdinī |
yajñarūpā yajñabhōktrī yajñāṅgī yajñarūpiṇī || 77 ||
dīkṣitā kṣamaṇā kṣāmā kṣitiḥ kṣāntiḥ śrutiḥ smr̥tiḥ |
ēkā:’nēkā kāmakalā kalyā kālasvarūpiṇī || 78 ||
dakṣā dākṣāyaṇī dīkṣā dakṣayajñavināśinī |
gāyatrī gaganākārā gīrdēvī garuḍāsanā || 79 ||
sāvitrī sakalādhyakṣā brahmāṇī brāhmaṇapriyā |
jagannāthā jaganmūrtiḥ jaganmr̥tyunivāriṇī || 80 ||
dr̥grūpā dr̥śyanilayā draṣṭrī mantrī cirantanī |
vijñātrī vipulā vēdyā vr̥ddhā varṣīyasī mahī || 81 ||
āryā kuhariṇī guhyā gaurī gautamapūjitā |
nandinī nalinī nityā nītirnayaviśāradā || 82 ||
gatāgatajñā gandharvī girijā garvanāśinī |
priyavratā pramā prāṇā pramāṇajñā priyaṁvadā || 83 ||
aśarīrā śarīrasthā nāmarūpavivarjitā |
varṇāśramavibhāgajñā varṇāśramavivarjitā || 84 ||
nityamuktā nityatr̥ptā nirlēpā niravagrahā |
icchājñānakriyāśaktiḥ indirā bandhurākr̥tiḥ || 85 ||
manōrathapradā mukhyā māninī mānavarjitā |
nīrāgā nirahaṅkārā nirnāśā nirupaplavā || 86 ||
vicitrā citracāritrā niṣkalā nigamālayā |
brahmavidyā brahmanāḍī bandhahantrī balipriyā || 87 ||
sulakṣaṇā lakṣaṇajñā sundarabhrūlatāñcitā |
sumitrā mālinī sīmā mudriṇī mudrikāñcitā || 88 ||
rajasvalā ramyamūrtirjayā janmavivarjitā |
padmālayā padmapīṭhā padminī padmavarṇinī || 89 ||
viśvambharā viśvagarbhā viśvēśī viśvatōmukhī |
advitīyā sahasrākṣī virāḍrūpā vimōcinī || 90 ||
sūtrarūpā śāstrakarī śāstrajñā śastradhāriṇī |
vēdavidvēdakr̥dvēdyā vittajñā vittaśālinī || 91 ||
viśadā vaiṣṇavī brāhmī vairiñcī vākpradāyinī |
vyākhyātrī vāmanā vr̥ddhiḥ viśvanāthā viśāradā || 92 ||
mudrēśvarī muṇḍamālā kālī kaṅkālarūpiṇī |
mahēśvaraprītikarī mahēśvara pativratā || 93 ||
brahmāṇḍamālinī budhnyā mataṅgamunipūjitā |
īśvarī caṇḍikā caṇḍī niyantrī niyamasthitā || 94 ||
sarvāntaryāmiṇī sēvyā santatiḥ santatipradā |
tamālapallavaśyāmā tāmrōṣṭhī tāṇḍavapriyā || 95 ||
nāṭyalāsyakarī rambhā naṭarājapriyāṅganā |
anaṅgarūpā:’naṅgaśrīranaṅgēśī vasundharā || 99 ||
sāmrājyadāyinī siddhā siddhēśī siddhidāyinī |
siddhamātā siddhapūjyā siddhārthā vasudāyinī || 97 ||
bhaktimatkalpalatikā bhaktidā bhaktavatsalā |
pañcaśaktyarcitapadā paramātmasvarūpiṇī || 98 ||
ajñānatimirajyōtsnā nityāhlādā nirañjanā |
mugdhā mugdhasmitā maitrī mugdhakēśī madhupriyā || 99 ||
kalāpinī kāmakalā kāmakēliḥ kalāvatī |
akhaṇḍā nirahaṅkārā pradhānapuruṣēśvarī || 100 ||
rahaḥpūjyā rahaḥkēlī rahaḥstutyā harapriyā |
śaraṇyā gahanā guhyā guhāntaḥsthā guhaprasūḥ || 101 ||
svasaṁvēdyā svaprakāśā svātmasthā svargadāyinī |
niṣprapañcā nirādhārā nityānityasvarūpiṇī || 102 ||
nirmadā nartakī kīrtiḥ niṣkāmā niṣkalā kalā |
aṣṭamūrtiramōghōmā nandyādigaṇapūjitā || 103 ||
yantrarūpā tantrarūpā mantrarūpā manōnmanī |
śivakāmēśvarī dēvī cidrūpā cittaraṅgiṇī || 104 ||
citsvarūpā citprakāśā cinmūrtiścinmayī citiḥ |
mūrkhadūrā mōhahantrī mukhyā krōḍamukhīsakhī || 105 ||
jñānajñātr̥jñēyarūpā vyōmākārā vilāsinī |
vimarśarūpiṇī vaśyā vidhānajñā vijr̥mbhitā || 106 ||
kētakīkusumāpīḍā kastūrītilakōjjvalā |
mr̥gyā mr̥gākṣī rasikā mr̥ganābhisugandhinī || 107 ||
yakṣakardamaliptāṅgī yakṣiṇī yakṣapūjitā |
lasanmāṇikyakaṭakā kēyūrōjjvaladōrlatā || 108 ||
sindūrarājatsīmantā subhrūvallī sunāsikā |
kaivalyadā kāntimatī kaṭhōrakucamaṇḍalā || 109 ||
talōdarī tamōhantrī trayastriṁśatsurātmikā |
svayambhūḥ kusumāmōdā svayambhukusumapriyā || 110 ||
svādhyāyinī sukhārādhyā vīraśrīrvīrapūjitā |
drāviṇī vidrumābhōṣṭhī vēginī viṣṇuvallabhā || 111 ||
hālāmadālasadvāṇī lōlā līlāvatī ratiḥ |
lōpāmudrārcitā lakṣmīrahalyāparipūjitā || 112 ||
ābrahmakīṭajananī kailāsagirivāsinī |
nidhīśvarī nirātaṅkā niṣkalaṅkā jaganmayī || 113 ||
ādilakṣmīranantaśrīracyutā tattvarūpiṇī |
nāmajātyādirahitā naranārāyaṇārcitā || 114 ||
guhyōpaniṣadudgītā lakṣmīvāṇīniṣēvitā |
mataṅgavaradā siddhā mahāyōgīśvarī guruḥ || 115 ||
gurupriyā kulārādhyā kulasaṅkētapālinī |
ciccandramaṇḍalāntaḥsthā cidākāśasvarūpiṇī || 116 ||
anaṅgaśāstratattvajñā nānāvidharasapriyā |
nirmalā niravadyāṅgī nītijñā nītirūpiṇī || 117 ||
vyāpinī vibudhaśrēṣṭhā kulaśailakumārikā |
viṣṇuprasūrvīramātā nāsāmaṇivirājitā || 118 ||
nāyikā nagarīsaṁsthā nityatuṣṭā nitambinī |
pañcabrahmamayī prāñcī brahmātmaikyasvarūpiṇī || 119 ||
sarvōpaniṣadudgītā sarvānugrahakāriṇī |
pavitrā pāvanā pūtā paramātmasvarūpiṇī || 120 ||
sūryēnduvahninayanā sūryamaṇḍalamadhyagā |
gāyatrī gātrarahitā suguṇā guṇavarjitā || 121 ||
rakṣākarī ramyarupā sāttvikā sattvadāyinī |
viśvātītā vyōmarūpā sadārcanajapapriyā || 122 ||
ātmabhūrajitā jiṣṇurajā svāhā svadhā sudhā |
nanditāśēṣabhuvanā nāmasaṅkīrtanapriyā || 123 ||
gurumūrtirgurumayī gurupādārcanapriyā |
gōbrāhmaṇātmikā gurvī nīlakaṇṭhī nirāmayā || 124 ||
mānavī mantrajananī mahābhairavapūjitā |
nityōtsavā nityapuṣṭā śyāmā yauvanaśālinī || 125 ||
mahanīyā mahāmūrtirmahatī saukhyasantatiḥ |
pūrṇōdarī havirdhātrī gaṇārādhyā gaṇēśvarī || 126 ||
gāyanā garvarahitā svēdabindūllasanmukhī |
tuṅgastanī tulāśūnyā kanyā kamalavāsinī || 127 ||
śr̥ṅgāriṇī śrīḥ śrīvidyā śrīpradā śrīnivāsinī |
trailōkyasundarī bālā trailōkyajananī sudhīḥ || 128 ||
pañcaklēśaharā pāśadhāriṇī paśumōcanī |
pāṣaṇḍahantrī pāpaghnī pārthivaśrīkarī dhr̥tiḥ || 129 ||
nirapāyā durāpā yā sulabhā śōbhanākr̥tiḥ |
mahābalā bhagavatī bhavarōganivāriṇī || 130 ||
bhairavāṣṭakasaṁsēvyā brāhmyādiparivāritā |
vāmādiśaktisahitā vāruṇīmadavihvalā || 131 ||
variṣṭhā vaśyadā vaśyā bhaktārtidamanā śivā |
vairāgyajananī jñānadāyinī jñānavigrahā || 132 ||
sarvadōṣavinirmuktā śaṅkarārdhaśarīriṇī |
sarvēśvarapriyatamā svayañjyōtiḥ svarūpiṇī || 133 ||
kṣīrasāgaramadhyasthā mahābhujagaśāyinī |
kāmadhēnurbr̥hadgarbhā yōganidrā yugandharā || 134 ||
mahēndrōpēndrajananī mātaṅgakulasambhavā |
mataṅgajātisampūjyā mataṅgakuladēvatā || 135 ||
guhyavidyā vaśyavidyā siddhavidyā śivāṅganā |
sumaṅgalā ratnagarbhā sūryamātā sudhāśanā || 136 ||
khaḍgamaṇḍalasampūjyā sālagrāmanivāsinī |
durjayā duṣṭadamanā durnirīkṣyā duratyayā || 137 ||
śaṅkhacakragadāhastā viṣṇuśaktirvimōhinī |
yōgamātā yōgagamyā yōganiṣṭhā sudhāsravā || 138 ||
samādhiniṣṭhaiḥ saṁvēdyā sarvabhēdavivarjitā |
sādhāraṇā sarōjākṣī sarvajñā sarvasākṣiṇī || 139 ||
mahāśaktirmahōdārā mahāmaṅgaladēvatā |
kalau kr̥tāvataraṇā kalikalmaṣanāśinī || 140 ||
sarvadā sarvajananī nirīśā sarvatōmukhī |
sugūḍhā sarvatō bhadrā susthitā sthāṇuvallabhā || 141 ||
carācarajagadrūpā cētanācētanākr̥tiḥ |
mahēśvaraprāṇanāḍī mahābhairavamōhinī || 142 ||
mañjulā yauvanōnmattā mahāpātakanāśinī |
mahānubhāvā māhēndrī mahāmarakataprabhā || 143 ||
sarvaśaktyāsanā śaktirnirābhāsā nirindriyā |
samastadēvatāmūrtiḥ samastasamayārcitā || 144 ||
suvarcalā viyanmūrtiḥ puṣkalā nityapuṣpiṇī |
nīlōtpaladalaśyāmā mahāpralayasākṣiṇī || 145 ||
saṅkalpasiddhā saṅgītarasikā rasadāyinī |
abhinnā brahmajananī kālakramavivarjitā || 146 ||
ajapā jāḍyarahitā prasannā bhagavatpriyā |
indirā jagatīkandā saccidānandakandalī |
śrīcakranilayā dēvī śrīvidyā śrīpradāyinī || 147 ||
phalaśrutiḥ |
iti tē kathitō lakṣmi nāmasārastavō mayā |
śyāmalāyā mahādēvyāḥ sarvavaśyapradāyakaḥ || 148 ||
ya imaṁ paṭhatē nityaṁ nāmasārastavaṁ param |
tasya naśyanti pāpāni mahāntyapi na saṁśayaḥ || 149 ||
trisandhyaṁ yaḥ paṭhēnnityaṁ varṣamēkamatandritaḥ |
sārvabhaumō mahīpālastasya vaśyō bhavēddhruvam || 150 ||
mūlamantrajapāntē yaḥ paṭhēnnāmasahasrakam |
mantrasiddhirbhavēttasya śīghramēva varānanē || 151 ||
jagattrayaṁ vaśīkr̥tya sākṣātkāmasamō bhavēt |
dinē dinē daśāvr̥ttyā maṇḍalaṁ yō japēnnaraḥ || 152 ||
sacivaḥ sa bhavēddēvi sārvabhaumasya bhūpatēḥ |
ṣaṇmāsaṁ yō japēnnityaṁ ēkavāraṁ dr̥ḍhavrataḥ || 153 ||
bhavanti tasya dhānyānāṁ dhanānāṁ ca samr̥ddhayaḥ |
candanaṁ kuṅkumaṁ vāpi bhasma vā mr̥ganābhikam || 154 ||
anēnaiva trirāvattyā nāmasārēṇa mantritam |
yō lalāṭē dhārayatē tasya vaktrāvalōkanāt || 155 ||
hantumudyatakhaḍgō:’pi śatrurvaśyō bhavēddhruvam |
anēna nāmasārēṇa mantritaṁ prāśayējjalam || 156 ||
māsamātraṁ varārōhē gāndharvanipuṇō bhavēt |
saṅgītē kavitāyāṁ ca nāsti tatsadr̥śō bhuvi || 157 ||
brahmajñānamavāpnōti mōkṣaṁ cāpyadhigacchati |
prīyatē śyāmalā nityaṁ prītā:’bhīṣṭaṁ prayacchati || 158 ||
iti saubhāgyalakṣmīkalpatāntargatē lakṣmīnārāyaṇasaṁvādē aṣṭasaptitamē khaṇḍē śrī śyāmalā sahasranāma stōtram |
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.