Site icon Stotra Nidhi

Sri Rudra Kavacham – śrī rudra kavacam

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

ōṁ asya śrī rudra kavacastōtra mahāmantrasya dūrvāsar̥ṣiḥ anuṣṭhup chandaḥ tryambaka rudrō dēvatā hrāṁ bījaṁ śrīṁ śaktiḥ hrīṁ kīlakaṁ mama manasō:’bhīṣṭasiddhyarthē japē viniyōgaḥ |
hrāmityādi ṣaḍbījaiḥ ṣaḍaṅganyāsaḥ ||

dhyānam |
śāntaṁ padmāsanasthaṁ śaśidharamakuṭaṁ pañcavaktraṁ trinētraṁ
śūlaṁ vajraṁ ca khaḍgaṁ paraśumabhayadaṁ dakṣabhāgē vahantam |
nāgaṁ pāśaṁ ca ghaṇṭāṁ pralaya hutavahaṁ sāṅkuśaṁ vāmabhāgē
nānālaṅkārayuktaṁ sphaṭikamaṇinibhaṁ pārvatīśaṁ namāmi ||

dūrvāsa uvāca |
praṇamya śirasā dēvaṁ svayambhuṁ paramēśvaram |
ēkaṁ sarvagataṁ dēvaṁ sarvadēvamayaṁ vibhum || 1 ||

rudra varma pravakṣyāmi aṅga prāṇasya rakṣayē |
ahōrātramayaṁ dēvaṁ rakṣārthaṁ nirmitaṁ purā || 2 ||

rudrō mē cāgrataḥ pātu pātu pārśvau harastathā |
śirō mē īśvaraḥ pātu lalāṭaṁ nīlalōhitaḥ || 3 ||

nētrayōstryambakaḥ pātu mukhaṁ pātu mahēśvaraḥ |
karṇayōḥ pātu mē śambhuḥ nāsikāyāṁ sadāśivaḥ || 4 ||

vāgīśaḥ pātu mē jihvāṁ ōṣṭhau pātvambikāpatiḥ |
śrīkaṇṭhaḥ pātu mē grīvāṁ bāhūṁścaiva pinākadhr̥t || 5 ||

hr̥dayaṁ mē mahādēvaḥ īśvarōvyāt stanāntaram |
nābhiṁ kaṭiṁ ca vakṣaśca pātu sarvaṁ umāpatiḥ || 6 ||

bāhumadhyāntaraṁ caiva sūkṣmarūpaḥ sadāśivaḥ |
svaraṁ rakṣatu sarvēśō gātrāṇi ca yathā kramam || 7 ||

vajraśaktidharaṁ caiva pāśāṅkuśadharaṁ tathā |
gaṇḍaśūladharaṁ nityaṁ rakṣatu tridaśēśvaraḥ || 8 ||

prasthānēṣu padē caiva vr̥kṣamūlē nadītaṭē |
sandhyāyāṁ rājabhavanē virūpākṣastu pātu mām || 9 ||

śītōṣṇādatha kālēṣu tuhi na drumakaṇṭakē |
nirmanuṣyē:’samē mārgē trāhi māṁ vr̥ṣabhadhvaja || 10 ||

ityētadrudrakavacaṁ pavitraṁ pāpanāśanam |
mahādēvaprasādēna dūrvāsō munikalpitam || 11 ||

mamākhyātaṁ samāsēna na bhayaṁ vindati kvacit |
prāpnōti paramārōgyaṁ puṇyamāyuṣyavardhanam || 12 ||

vidyārthī labhatē vidyāṁ dhanārthī labhatē dhanam |
kanyārthī labhatē kanyāṁ na bhayaṁ vindatē kvacit || 13 ||

aputrō labhatē putraṁ mōkṣārthī mōkṣamāpnuyāt |
trāhi trāhi mahādēva trāhi trāhi trayīmaya || 14 ||

trāhi māṁ pārvatīnātha trāhi māṁ tripurantaka |
pāśaṁ khaṭvāṅga divyāstraṁ triśūlaṁ rudramēva ca || 15 ||

namaskarōmi dēvēśa trāhi māṁ jagadīśvara |
śatrumadhyē sabhāmadhyē grāmamadhyē gr̥hāntarē || 16 ||

gamanāgamanē caiva trāhi māṁ bhaktavatsala |
tvaṁ cittaṁ tvaṁ mānasaṁ ca tvaṁ buddhistvaṁ parāyaṇam || 17 ||

karmaṇā manasā caiva tvaṁ buddhiśca yathā sadā |
jvarabhayaṁ chindi sarvajvarabhayaṁ chindi grahabhayaṁ chindi || 18 ||

sarvaśatrūnnivartyāpi sarvavyādhinivāraṇam |
rudralōkaṁ sa gacchati rudralōkaṁ sagacchatyōnnama iti || 19 ||

iti skandapurāṇē dūrvāsa prōktaṁ śrī rudrakavacam ||

 


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments