Site icon Stotra Nidhi

Sri Narasimha Stambha Avirbhava Stotram – śrī nr̥siṁha stambhāvirbhāva stōtram

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

(dhanyavādaḥ – śrī akalaṅkaṁ sudarśanācāryulu mahōdayaḥ)

sahasrabhāskarasphuratprabhākṣadurnirīkṣaṇaṁ
prabhagnakrūrakr̥ddhiraṇyakaśyapōruraḥsthalam |
ajasr̥jāṇḍakarparaprabhinnaraudragarjanaṁ
udagranigrahāgrahōgravigrahākr̥tiṁ bhajē || 1 ||

svayambhuśambhujambhajitpramukhyadivyasambhrama-
-dvijr̥mbhadudyadutkaṭōgradaityadambhakumbhibhit |
anargalāṭṭahāsanispr̥hāṣṭadiggajārbhaṭiṁ
yugāntimāntakakr̥tāntadhikkr̥tāntakaṁ bhajē || 2 ||

jagajjvaladdahadgrasadbr̥hatsphuranmukhārbhaṭiṁ
mahadbhayadbhavaddhagaddhagallasatkr̥tākr̥tim |
hiraṇyakaśyapōḥ sahasrasaṁharatsamarthakr̥-
-nmuhurmuhurgaladgaladdhvanannr̥siṁha rakṣa mām || 3 ||

jayatvavakravikramakramākramakriyāharat
sphuratsahasravisphuliṅgabhāskaraprabhāgrasat |
dhagaddhagaddhagallasanmahadbhramatsudarśanō-
-nmadēbhabhitsvarūpabhr̥ddhavatkr̥pāmr̥tāmbudhiḥ || 4 ||

vipakṣapakṣarākṣasākṣamākṣarūkṣavīkṣaṇaṁ
sadākṣayatkr̥pākaṭākṣalakṣmilakṣmavakṣasam |
vicakṣaṇaṁ vilakṣaṇaṁ sutīkṣaṇaṁ pratikṣaṇaṁ
parīkṣa dīkṣa rakṣa śikṣa sākṣiṇa kṣamaṁ bhajē || 5 ||

apūrva śaurya dhairya vīrya durnivārya durgamaṁ
agarva sarvanirvahatsuparvavarya parviṇam |
akāryakāryakr̥ddhanāryaparvataprahāriṇaṁ
sadāryakāryabhāra satpracāra gurviṇaṁ bhajē || 6 ||

karālavaktra karkaśōgravajradaṁṣṭramujjvalaṁ
kuṭhārakhaḍgakuntatōmarāṅkuśōnnakhāyudham |
mahābhrayūdhabhagnasañcalatsaṭājaṭālakaṁ
jagatpramūrchitāṭṭahāsacakravarti sambhajē || 7 ||

prapatti prārthanārcanābhivandana pradakṣiṇā
natānanāṅga vāṅmanaḥ smarajjapastuvatsagat |
kadāśrupūraṇārdradivyabhaktipāravaśyatā
sakr̥dbhavatkriyācarannr̥siṁha māṁ prasīda tām || 8 ||

daridradēviduṣṭadr̥ṣṭiduḥkhadurbharaṁ haraṁ
navagrahōgravakradōṣaṇādhivyādhinigraham |
parauṣadhādhi mantrayantratantra kr̥trimaṁ hanaṁ
akālamr̥tyumr̥tyu mr̥tyumugramūrtinaṁ bhajē || 9 ||

idaṁ nr̥siṁha stambhasambhavāvatāra saṁstavaṁ
varā:’kalaṅkavaṁśya vēṅkaṭābhidhāna vaiṣṇavaḥ |
samarpitō:’smi sarvadā nr̥siṁhadāsyatēcchayā
ramāṅka yādaśaila nārasiṁha tēṅghri sannidhau || 10 ||

iti śrī akalaṅkaṁ tirumala vēṅkaṭaramaṇācārya kr̥taṁ śrī nr̥siṁha stambhāvirbhāva stōtram |

—————-

adhikaślōkaṁ –

navagrahā:’pamr̥tyugaṇḍa vāsturōga vr̥ścika
agni bāḍabāgni kānanāgni śatr̥maṇḍala |
pravāha kṣutpipāsa duḥkha taskara prayōga du-
-ṣpramādasaṅkaṭāt sadā nr̥siṁha rakṣa māṁ prabhō || 10 ||


See more śrī nr̥siṁha stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments