Site icon Stotra Nidhi

Sri Narasimha Ashtakam 2 – śrī nr̥siṁhāṣṭakam 2

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

dhyāyāmi nārasiṁhākhyaṁ brahmavēdāntagōcaram |
bhavābdhitaraṇōpāyaṁ śaṅkhacakradharaṁ padam ||

nīlāṁ ramāṁ ca paribhūya kr̥pārasēna
stambhē svaśaktimanaghāṁ vinidhāya dēvīm |
prahlādarakṣaṇavidhāyavatī kr̥pā tē
śrīnārasiṁha paripālaya māṁ ca bhaktam || 1 ||

indrādidēvanikarasya kirīṭakōṭi-
-pratyuptaratnapratibimbitapādapadma |
kalpāntakālaghanagarjanatulyanāda
śrīnārasiṁha paripālaya māṁ ca bhaktam || 2 ||

prahlāda īḍya pralayārkasamānavaktra
huṅkāranirjitaniśācarabr̥ndanātha |
śrīnāradādimunisaṅghasugīyamāna
śrīnārasiṁha paripālaya māṁ ca bhaktam || 3 ||

rātriñcarādrijaṭharātparisraṁsyamāna
raktaṁ nipīya parikalpitasāntramāla |
vidrāvitā:’khilasurōgranr̥siṁharūpa
śrīnārasiṁha paripālaya māṁ ca bhaktam || 4 ||

yōgīndra yōgaparirakṣaka dēvadēva
dīnārtihāri vibhavāgama gīyamāna |
māṁ vīkṣya dīnamaśaraṇyamagaṇyaśīla
śrīnārasiṁha paripālaya māṁ ca bhaktam || 5 ||

prahlādaśōkavinivāraṇa bhadrasiṁha
naktañcarēndra madakhaṇḍana vīrasiṁha |
indrādidēvajanasannutapādapadma
śrīnārasiṁha paripālaya māṁ ca bhaktam || 6 ||

tāpatrayābdhipariśōṣaṇabāḍabāgnē
tārādhipapratinibhānana dānavārē |
śrīrājarājavaradākhilalōkanātha
śrīnārasiṁha paripālaya māṁ ca bhaktam || 7 ||

jñānēna kēcidavalambya padāmbujaṁ tē
kēcit sukarmanikarēṇa parē ca bhaktyā |
muktiṁ gatāḥ khalu janā kr̥payā murārē
śrīnārasiṁha paripālaya māṁ ca bhaktam || 8 ||

namastē nārasiṁhāya namastē madhuvairiṇē |
namastē padmanētrāya namastē duḥkhahāriṇē ||

iti śrī nr̥siṁhāṣṭakam |


See more śrī nr̥siṁha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments