Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
hayagrīva uvāca |
ityētannāmasāhasraṁ kathitaṁ tē ghaṭōdbhava |
rahasyānāṁ rahasyaṁ ca lalitāprītidāyakam || 1 ||
anēna sadr̥śaṁ stōtraṁ na bhūtaṁ na bhaviṣyati |
sarvarōgapraśamanaṁ sarvasampatpravardhanam || 2 ||
sarvāpamr̥tyuśamanaṁ kālamr̥tyunivāraṇam |
sarvājvarārtiśamanaṁ dīrghāyuṣyapradāyakam || 3 ||
putrapradamaputrāṇāṁ puruṣārthapradāyakam |
idaṁ viśēṣācchrīdēvyāḥ stōtraṁ prītividhāyakam || 4 ||
japēnnityaṁ prayatnēna lalitōprāstitatparaḥ |
prātaḥ snātvā vidhānēna sandhyākarma samāpya ca || 5 ||
pūjāgr̥haṁ tatō gatvā cakrarājaṁ samarcayēt |
vidyāṁ japētsahasraṁ vā triśataṁ śatamēva vā || 6 ||
rahasyanāmasāhasramidaṁ paścātpaṭhēnnaraḥ |
janmamadhyē sakr̥ccāpi ya ētatpaṭhatē sudhīḥ || 7 ||
tasya puṇyaphalaṁ vakṣyē śr̥ṇu tvaṁ kumbhasambhava |
gaṅgādisarvatīrthēṣu yaḥ snāyātkōṭijanmasu || 8 ||
kōṭiliṅgapratiṣṭhāṁ ca yaḥ kuryādavimuktakē |
kurukṣētrē tu yō dadyātkōṭivāraṁ ravigrahē || 9 ||
kōṭiṁ suvarṇabhārāṇāṁ śrōtriyēṣu dvijanmasu |
yaḥ kōṭiṁ hayamēdhānāmāharēdgāṅgarōdhasi || 10 ||
ācarētkūpakōṭīryō nirjalē marubhūtalē |
durbhikṣē yaḥ pratidinaṁ kōṭibrāhmaṇabhōjanam || 11 ||
śraddhayā parayā kuryātsahasraparivatsarān |
tatpuṇyaṁ kōṭiguṇitaṁ bhavētpuṇyamanuttamam || 12 ||
rahasyanāmasāhasrē nāmnō:’pyēkasya kīrtanāt |
rahasyanāmasāhasrē nāmaikamapi yaḥ paṭhēt || 13 ||
tasya pāpāni naśyanti mahāntyapi na saṁśayaḥ |
nityakarmānanuṣṭhānānniṣiddhakaraṇādapi || 14 ||
yatpāpaṁ jāyatē puṁsāṁ tatsarvaṁ naśyati dhruvam |
bahunātra kimuktēna śr̥ṇu tvaṁ kumbhasambhava || 15 ||
atraikanāmnō yā śaktiḥ pātakānāṁ nivartanē |
tannivartyamaghaṁ kartuṁ nālaṁ lōkāścaturdaśa || 16 ||
yastyaktvā nāmasāhasraṁ pāpahānimabhīpsati |
sa hi śītanivr̥ttyarthaṁ himaśailaṁ niṣēvatē || 17 ||
bhaktō yaḥ kīrtayēnnityamidaṁ nāmasahasrakam |
tasmai śrīlalitādēvī prītā:’bhīṣṭaṁ prayacchati || 18 ||
akīrtayannidaṁ stōtraṁ kathaṁ bhaktō bhaviṣyati |
nityaṁ saṅkīrtanāśaktaḥ kīrtayētpuṇyavāsarē || 19 ||
saṅkrāntau viṣuvē caiva svajanmatritayē:’yanē |
navamyāṁ vā caturdaśyāṁ sitāyāṁ śukravāsarē || 20 ||
kīrtayēnnāmasāhasraṁ paurṇamāsyāṁ viśēṣataḥ |
paurṇamāsyāṁ candrabimbē dhyātvā śrīlalitāmbikām || 21 ||
pañcōpacāraiḥ sampūjya paṭhēnnāmasāhasrakam |
sarvērōgāḥ praṇaśyanti dīrghāyuṣyaṁ ca vindati || 22 ||
ayamāyuṣkarō nāma prayōgaḥ kalpacōditaḥ |
jvarārtaṁ śirasi spr̥ṣṭvā paṭhēnnāmasahasrakam || 23 ||
tat-kṣaṇātpraśamaṁ yāti śirastōdō jvarō:’pi ca |
sarvavyādhinivr̥ttyarthaṁ spaṣṭvā bhasma japēdidam || 24 ||
tadbhasmadhāraṇādēva naśyanti vyādhayaḥ kṣaṇāt |
jalaṁ sammantrya kumbhasthaṁ nāmasāhasratō munē || 25 ||
abhiṣiñcēdgrahagrastāngrahā naśyanti tat-kṣaṇāt |
sudhāsāgaramadhyasthāṁ dhyātvā śrīlalitāmbikām || 26 ||
yaḥ paṭhēnnāmasāhasraṁ viṣaṁ tasya vinaśyati |
vandhyānāṁ putralābhāya nāmasāhasramantritam || 27 ||
navanītaṁ pradadyāttu putralābhō bhavēddhruvam |
dēvyāḥ pāśēna sambaddhāmākr̥ṣṭāmaṅkuśēna ca || 28 ||
dhyātvā:’bhīṣṭāṁ striyaṁ rātrau japēnnāmasahasrakam |
āyāti svasamīpaṁ sā yadyapyantaḥpuraṁ gatā || 29 ||
rājākarṣaṇakāmaścēdrājāvasathadiṅmukhaḥ |
trirātraṁ yaḥ paṭhēdētacchrīdēvīdhyānatatparaḥ || 30 ||
sa rājā pāravaśyēna turaṅgaṁ vā mataṅgajam |
āruhyāyāti nikaṭaṁ dāsavatpraṇipatya ca || 31 ||
tasmai rājyaṁ ca kōśaṁ ca dadātyēva vaśaṁ gataḥ |
rahasyanāmasāhasraṁ yaḥ kīrtayati nityaśaḥ || 32 ||
tanmukhālōkamātrēṇa muhyēllōkatrayaṁ munē |
yastvidaṁ nāmasāhasraṁ sakr̥tpaṭhati bhaktimān || 33 ||
tasya yē śatravastēṣāṁ nihantā śarabhēśvaraḥ |
yō vā:’bhicāraṁ kurutē nāmasāhasrapāṭhakē || 34 ||
nivartya tatkriyāṁ hanyāttaṁ vai pratyaṅgirā svayam |
yē krūradr̥ṣṭyā vīkṣantē nāmasāhasrapāṭhakam || 35 ||
tānandhānkurutē kṣipraṁ svayaṁ mārtāṇḍabhairavaḥ |
dhanaṁ yō haratē cōrairnāmasāhasrajāpinaḥ || 36 ||
yatra kutra sthitaṁ vāpi kṣētrapālō nihanti tam |
vidyāsu kurutē vādaṁ yō vidvānnāmajāpinā || 37 ||
tasya vāk stambhanaṁ sadyaḥ karōti nakulēśvarī |
yō rājā kurutē vairaṁ nāmasāhasrajāpinā || 38 ||
caturaṅgabalaṁ tasya daṇḍinī saṁhārētsvayam |
yaḥ paṭhēnnāmasāhasraṁ ṣaṇmāsaṁ bhaktisamyutaḥ || 39 ||
lakṣmīścāñcalyarahitā sadā tiṣṭhati tadgr̥hē |
māsamēkaṁ pratidinaṁ trivāraṁ yaḥ paṭhēnnaraḥ || 40 ||
bhāratī tasya jihvāgrē raṅgē nr̥tyati nityaśaḥ |
yastvēkavāraṁ paṭhati pakṣamātramatandritaḥ || 41 ||
muhyanti kāmavaśagā mr̥gākṣyastasya vīkṣaṇāt |
yaḥ paṭhēnnāmasāhasraṁ janmamadhyē sakr̥nnaraḥ || 42 ||
taddr̥ṣṭigōcarāḥ sarvē mucyantē sarvakilbiṣaiḥ |
yō vētti nāmasāhasraṁ tasmai dēyaṁ dvijanmanē || 43 ||
annaṁ vastraṁ dhanaṁ dhānyaṁ nānyēbhyastu kadācana |
śrīmantrarājaṁ yō vētti śrīcakraṁ yaḥ samarcati || 44 ||
yaḥ kīrtayati nāmāni taṁ satpātraṁ vidurbudhāḥ |
tasmai dēyaṁ prayatnēna śrīdēvīprītimicchatā || 45 ||
na kīrtayati nāmāni mantrarājaṁ na vētti yaḥ |
paśutulyaḥ sa vijñēyastasmai dattaṁ nirarthakam || 46 ||
parīkṣya vidyāviduṣastēbhyō dadyādvicakṣaṇaḥ |
śrīmantrarājasadr̥śō yathā mantrō na vidyatē || 47 ||
dēvatā lalitātulyā yathā nāsti ghaṭōdbhava |
rahasyanāmasāhasratulyā nāsti tathā stutiḥ || 48 ||
likhitvā pustakē yastu nāmasāhasramuttamam |
samarcayētsadā bhaktyā tasya tuṣyati sundarī || 49 ||
bahunātra kimuktēna śr̥ṇu tvaṁ kumbhasambhava |
nānēna sadr̥śaṁ stōtraṁ sarvatantrēṣu dr̥śyatē || 50 ||
tasmādupāsakō nityaṁ kīrtayēdidamādarāt |
ēbhirnāmasahasraistu śrīcakraṁ yō:’rcayētsakr̥t || 51 ||
padmairvā tulasīpuṣpaiḥ kalhārairvā kadambakaiḥ |
campakairjātikusumairmallikākaravīrakaiḥ || 52 ||
utpalairbilvapatrairvā kundakēsarapāṭalaiḥ |
anyaiḥ sugandhikusumaiḥ kētakīmādhavīmukhaiḥ || 53 ||
tasya puṇyaphalaṁ vaktuṁ na śaknōti mahēśvaraḥ |
sā vētti lalitādēvī svacakrārcanajaṁ phalam || 54 ||
anyē kathaṁ vijānīyurbrahmādyāḥ svalpamēdhasaḥ |
pratimāsaṁ paurṇamāsyāmēbhirnāmasahasrakaiḥ || 55 ||
rātrau yaścakrarājasthāmarcayētparadēvatām |
sa ēva lalitārūpastadrūpā lalitā svayam || 56 ||
na tayōrvidyatē bhēdō bhēdakr̥tpāpakr̥dbhavēt |
mahānavamyāṁ yō bhaktaḥ śrīdēvīṁ cakramadhyagām || 57 ||
arcayēnnāmasāhasraistasya muktiḥ karē sthitā |
yastu nāmasahasrēṇa śukravārē samarcayēt || 58 ||
cakrarājē mahādēvīṁ tasya puṇyaphalaṁ śr̥ṇu |
sarvānkāmānavāpyēha sarvasaubhāgyasamyutaḥ || 59 ||
putrapautrādisamyuktō bhuktvā bhōgānyathēpsitān |
antē śrīlalitādēvyāḥ sāyujyamatidurlabham || 60 ||
prārthanīyaṁ śivādyaiśca prāpnōtyēva na saṁśayaḥ |
yaḥ sahasraṁ brāhmaṇānāmēbhirnāmasahasrakaiḥ || 61 ||
samarcya bhōjayēdbhaktyā pāyasāpūpaṣaḍrasaiḥ |
tasmai prīṇāti lalitā svasāmrājyaṁ prayacchati || 62 ||
na tasya durlabhaṁ vastu triṣu lōkēṣu vidyatē |
niṣkāmaḥ kīrtayēdyastu nāmasāhasramuttamam || 63 ||
brahmajñānamavāpnōti yēna mucyēta bandhanāt |
dhanārthī dhanamāpnōti yaśō:’rthī cāpnuyādyaśaḥ || 64 ||
vidyārthī cāpnuyādvidyāṁ nāmasāhasrakīrtanāt |
nānēna sadr̥śaṁ stōtraṁ bhōgamōkṣapradaṁ munē || 65 ||
kīrtanīyamidaṁ tasmādbhōgamōkṣārthibhirnaraiḥ |
caturāśramaniṣṭhaiśca kīrtanīyamidaṁ sadā || 66 ||
svadharmasamanuṣṭhānavaikalyaparipūrtayē |
kalau pāpaikabahulē dharmānuṣṭhānavarjitē || 67 ||
nāmasaṅkīrtanaṁ muktvā nr̥ṇāṁ nānyatparāyaṇam |
laukikādvacanānmukhyaṁ viṣṇunāmānukīrtanam || 68 ||
viṣṇunāmāsahasrācca śivanāmaikamuttamam |
śivanāmasahasrācca dēvyā nāmaikamuttamam || 69 ||
dēvīnāmasahasrāṇi kōṭiśaḥ santi kumbhaja |
tēṣu mukhyaṁ daśavidhaṁ nāmasāhasramucyatē || 70 ||
gaṅgā bhavānī gāyatrī kālī lakṣmīḥ sarasvatī |
rājarājēśvarī bālā śyāmalā lalitā daśa || 71 ||
rahasyanāmasāhasramidaṁ śastaṁ daśasvapi |
tasmātsaṅkīrtayēnnityaṁ kalidōṣanivr̥ttayē || 72 ||
mukhyaṁ śrīmātr̥nāmēti na jānanti vimōhitāḥ |
viṣṇunāmaparāḥ kēcicchivanāmaparāḥ parē || 73 ||
na kaścidapi lōkēṣu lalitānāmatatparaḥ |
yēnānyadēvatānāma kīrtitaṁ janmakōṭiṣu || 74 ||
tasyaiva bhavati śraddhā śrīdēvīnāmakīrtanē |
caramē janmani yathā śrīvidyōpāsakō bhavēt || 75 ||
nāmasāhasrapāṭhaśca tathā caramajanmani |
yathaiva viralā lōkē śrīvidyārājavēdinaḥ || 76 ||
tathaiva viralō guhyanāmasāhasrapāṭhakaḥ |
mantrarājajapaścaiva cakrarājārcanaṁ tathā || 77 ||
rahasyanāmapāṭhaśca nālpasya tapasaḥ phalam |
apaṭhannāmasāhasraṁ prīṇayēdyō mahēśvarīm || 78 ||
sa cakṣuṣā vinā rūpaṁ paśyēdēva vimūḍhadhīḥ |
rahasyanāmasāhasraṁ tyaktvā yaḥ siddhikāmukaḥ || 79 ||
sa bhōjanaṁ vinā nūnaṁ kṣunnivr̥ttimabhīpsati |
yō bhaktō lalitādēvyāḥ sa nityaṁ kīrtayēdidam || 80 ||
nānyathā prīyatē dēvī kalpakōṭiśatairapi |
tasmādrahasyanāmāni śrīmātuḥ prayataḥ paṭhēt || 81 ||
iti tē kathitaṁ stōtraṁ rahasyaṁ kumbhasambhava |
nāvidyāvēdinē brūyānnābhaktāya kadācana || 82 ||
yathaiva gōpyā śrīvidyā tathā gōpyamidaṁ munē |
paśutulyēṣu na brūyājjanēṣu stōtramuttamam || 83 ||
yō dadāti vimūḍhātmā śrīvidyārahitāya ca |
tasmai kupyanti yōginyaḥ sō:’narthaḥ sumahān smr̥taḥ || 84 ||
rahasyanāmasāhasraṁ tasmātsaṅgōpayēdidam |
svātantrēṇa mayā nōktaṁ tavāpi kalaśōdbhava || 85 ||
lalitāprēraṇēnaiva mayōktaṁ stōtramuttamam |
tēna tuṣṭā mahādēvī tavābhīṣṭaṁ pradāsyati || 86 ||
śrīsūta uvāca |
ityuktvā śrīhayagrīvō dhyātyā śrīlalitāmbikām |
ānandamagnahr̥dayaḥ sadyaḥ pulakitō:’bhavat || 87 ||
iti śrībrahmāṇḍapurāṇē uttarakhaṇḍē śrīhayagrīvāgastyasaṁvādē śrīlalitāsahasranāmastōtra phalanirūpaṇaṁ nāma tr̥tīyō:’dhyāyaḥ |
See more śrī lalitā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.