Site icon Stotra Nidhi

Sri Krishna Tandava Stotram – śrī kr̥ṣṇa tāṇḍava stōtram

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

bhajē vrajaikanandanaṁ samastapāpakhaṇḍanaṁ
svabhaktacittarañjanaṁ sadaiva nandanandanam |
supicchagucchamastakaṁ sunādavēṇuhastakaṁ
anaṅgaraṅgasāragaṁ namāmi sāgaraṁ bhajē || 1 ||

manōjagarvamōcanaṁ viśālaphālalōcanaṁ
vighātagōpaśōbhanaṁ namāmi padmalōcanam |
karāravindabhūdharaṁ smitāvalōkasundaraṁ
mahēndramānadāraṇaṁ namāmi kr̥ṣṇa vāraṇam || 2 ||

kadambasūnakuṇḍalaṁ sucārugaṇḍamaṇḍalaṁ
vrajāṅganaika vallabhaṁ namāmi kr̥ṣṇa durlabham |
yaśōdayā samōdayā sakōpayā dayānidhiṁ
hyulūkhalē sudussahaṁ namāmi nandanandanam || 3 ||

navīnagōpasāgaraṁ navīnakēlimandiraṁ
navīna mēghasundaraṁ bhajē vrajaikamandiram |
sadaiva pādapaṅkajaṁ madīya mānasē nijaṁ
darātinandabālakaḥ samastabhaktapālakaḥ || 4 ||

samasta gōpasāgarīhradaṁ vrajaikamōhanaṁ
namāmi kuñjamadhyagaṁ prasūnabālaśōbhanam |
dr̥gantakāntaliṅgaṇaṁ sahāsa bālasaṅginaṁ
dinē dinē navaṁ navaṁ namāmi nandasaṁbhavam || 5 ||

guṇākaraṁ sukhākaraṁ kr̥pākaraṁ kr̥pāvanaṁ
sadā sukhaikadāyakaṁ namāmi gōpanāyakam |
samasta dōṣaśōṣaṇaṁ samasta lōkatōṣaṇaṁ
samasta dāsamānasaṁ namāmi kr̥ṣṇabālakam || 6 ||

samasta gōpanāgarī nikāmakāmadāyakaṁ
dr̥gantacārusāyakaṁ namāmi vēṇunāyakam |
bhavō bhavāvatārakaṁ bhavābdhikarṇadhārakaṁ
yaśōmatē kiśōrakaṁ namāmi dugdhacōrakam || 7 ||

vimugdhamugdhagōpikā manōjadāyakaṁ hariṁ
namāmi jambukānanē pravr̥ddhavahni pāyanam |
yathā tathā yathā tathā tathaiva kr̥ṣṇa sarvadā
mayā sadaivagīyatāṁ tathā kr̥pā vidhīyatām || 8 ||

iti śrī kr̥ṣṇa tāṇḍava stōtram |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments