Site icon Stotra Nidhi

Sri Chandra Kavacham – śrī candra kavacam

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

asya śrīcandra kavacastōtra mahāmantrasya gautama r̥ṣiḥ, anuṣṭup chandaḥ, sōmō dēvatā, raṁ bījaṁ, saṁ śaktiḥ, ōṁ kīlakaṁ, sōmagraha prasādasiddhyarthē japē viniyōgaḥ |

karanyāsaḥ |
vāṁ aṅguṣṭhābhyāṁ namaḥ |
vīṁ tarjanībhyāṁ namaḥ |
vūṁ madhyamābhyāṁ namaḥ |
vaiṁ anāmikābhyāṁ namaḥ |
vauṁ kaniṣṭhikābhyāṁ namaḥ |
vaḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

aṅganyāsaḥ |
vāṁ hr̥dayāya namaḥ |
vīṁ śirasē svāhā |
vūṁ śikhāyai vaṣaṭ |
vaiṁ kavacāya hum |
vauṁ nētratrayāya vauṣaṭ |
vaḥ astrāya phaṭ |

dhyānam –
sōmaṁ dvibhujapadmaṁ ca śuklāmbaradharaṁ śubhaṁ
śvētagandhānulēpaṁ ca muktābharaṇabhūṣaṇam |
śvētāśvarathamārūḍhaṁ mēruṁ caiva pradakṣiṇaṁ
sōmaṁ caturbhujaṁ dēvaṁ kēyūramakuṭōjjvalam || 1 ||

vāsudēvasya nayanaṁ śaṅkarasya ca bhūṣaṇam |
ēvaṁ dhyātvā japēnnityaṁ candrasya kavacaṁ mudā || 2 ||

atha kavacam –
śaśī pātu śirōdēśē phālaṁ pātu kalānidhiḥ |
cakṣuṣī candramāḥ pātu śrutī pātu kalātmakaḥ || 1 ||

ghrāṇaṁ pakṣakaraḥ pātu mukhaṁ kumudabāndhavaḥ |
sōmaḥ karau tu mē pātu skandhau pātu sudhātmakaḥ || 2 ||

ūrū maitrīnidhiḥ pātu madhyaṁ pātu niśākaraḥ |
kaṭiṁ sudhākaraḥ pātu uraḥ pātu śaśandharaḥ || 3 ||

mr̥gāṅkō jānunī pātu jaṅghē pātvamr̥tābdhijaḥ |
pādau himakaraḥ pātu pātu candrō:’khilaṁ vapuḥ || 4 ||

ētaddhi kavacaṁ puṇyaṁ bhuktimuktipradāyakam |
yaḥ paṭhēcchr̥ṇuyādvāpi sarvatra vijayī bhavēt || 5 ||

iti śrībrahmavaivarta mahāpurāṇē dakṣiṇakhaṇḍē śrī candra kavacam |


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments