Site icon Stotra Nidhi

Sri Batuka Bhairava Stavaraja (Ashtottara Shatanama Stotram cha) – śrī baṭukabhairava stavarājaḥ (aṣṭōttaraśatanāma stōtram ca)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

kailāsaśikharāsīnaṁ dēvadēvaṁ jagadgurum |
śaṅkaraṁ paripapraccha pārvatī paramēśvaram || 1

śrīpārvatyuvāca |
bhagavan sarvadharmajña sarvaśāstrāgamādiṣu |
āpaduddhāraṇaṁ mantraṁ sarvasiddhipradaṁ nr̥ṇām || 2
sarvēṣāṁ caiva bhūtānāṁ hitārthaṁ vāñchitaṁ mayā |
viśēṣatastu rājñāṁ vai śāntipuṣṭiprasādhanam || 3
aṅganyāsa karanyāsa bījanyāsa samanvitam |
vaktumarhasi dēvēśa mama harṣavivardhanam || 4

śrībhagavānuvāca |
śr̥ṇu dēvi mahāmantramāpaduddhārahētukam |
sarvaduḥkhapraśamanaṁ sarvaśatrunibarhaṇam || 5
apasmārādirōgāṇāṁ jvarādīnāṁ viśēṣataḥ |
nāśanaṁ smr̥timātrēṇa mantrarājamimaṁ priyē || 6
graharājabhayānāṁ ca nāśanaṁ sukhavardhanam |
snēhādvakṣyāmi tē mantraṁ sarvasāramimaṁ priyē || 7
sarvakāmārthadaṁ mantraṁ rājyabhōgapradaṁ nr̥ṇām |
praṇavaṁ pūrvamuccārya dēvī praṇavamuddharēt || 8
baṭukāyēti vai paścādāpaduddhāraṇāya ca |
kuru dvayaṁ tataḥ paścādbaṭukāya punaḥ kṣipēt || 9
dēvī praṇavamuddhr̥tya mantrarājamimaṁ priyē |
mantrōddhāramimaṁ dēvi trailōkyasyāpi durlabham || 10
aprakāśyamimaṁ mantraṁ sarvaśaktisamanvitam |
smaraṇādēva mantrasya bhūtaprētapiśācakāḥ || 11
vidravanti bhayārtā vai kālarudrādiva prajāḥ |
paṭhēdvā pāṭhayēdvāpi pūjayēdvāpi pustakam || 12
nāgnicaurabhayaṁ vāpi graharājabhayaṁ tathā |
na ca mārībhayaṁ tasya sarvatra sukhavān bhavēt || 13
āyurārōgyamaiśvaryaṁ putrapautrādisampadaḥ |
bhavanti satataṁ tasya pustakasyāpi pūjanāt || 14

śrīpārvatyuvāca |
ya ēṣa bhairavō nāma āpaduddhārakō mataḥ |
tvayā ca kathitō dēva bhairavaḥ kalpa uttamaḥ || 15
tasya nāmasahasrāṇi ayutānyarbudāni ca |
sāramuddhr̥tya tēṣāṁ vai nāmāṣṭaśatakaṁ vada || 16

śrībhagavānuvāca |
yastu saṅkīrtayēdētat sarvaduṣṭanibarhaṇam |
sarvān kāmānavāpnōti sādhakaḥ siddhimēva ca || 17
śr̥ṇu dēvi pravakṣyāmi bhairavasya mahātmanaḥ |
āpaduddhārakasyēha nāmāṣṭaśatamuttamam || 18
sarvapāpaharaṁ puṇyaṁ sarvāpadvinivārakam |
sarvakāmārthadaṁ dēvi sādhakānāṁ sukhāvaham || 19
dēhāṅganyasanaṁ caiva pūrvaṁ kuryāt samāhitaḥ |
bhairavaṁ mūrdhni vinyasya lalāṭē bhīmadarśanam || 20
akṣṇōrbhūtāśrayaṁ nyasya vadanē tīkṣṇadarśanam |
kṣētrapaṁ karṇayōrmadhyē kṣētrapālaṁ hr̥di nyasēt || 21
kṣētrākhyaṁ nābhidēśē ca kaṭyāṁ sarvāghanāśanam |
trinētramūrvōrvinyasya jaṅghayō raktapāṇikam || 22
pādayōrdēvadēvēśaṁ sarvāṅgē vaṭukaṁ nyasēt |
ēvaṁ nyāsavidhiṁ kr̥tvā tadanantaramuttamam || 23
nāmāṣṭaśatakasyāpi chandō:’nuṣṭubudāhr̥tam |
br̥hadāraṇyakō nāma r̥ṣiśca parikīrtitaḥ || 24
dēvatā kathitā cēha sadbhirvaṭukabhairavaḥ |
dharmārthakāmamōkṣēṣu viniyōgaḥ prakīrtitaḥ || 25

(aṣṭōttaraśatanāma stōtram)
ōṁ bhairavō bhūtanāthaśca bhūtātmā bhūtabhāvanaḥ |
kṣētradaḥ kṣētrapālaśca kṣētrajñaḥ kṣatriyō virāṭ || 26
śmaśānavāsī māṁsāśī kharparāśī makhāntakr̥t |
raktapaḥ prāṇapaḥ siddhaḥ siddhidaḥ siddhasēvitaḥ || 27
karālaḥ kālaśamanaḥ kalākāṣṭhātanuḥ kaviḥ |
trinētrō bahunētraśca tathā piṅgalalōcanaḥ || 28
śūlapāṇiḥ khaḍgapāṇiḥ kaṅkālī dhūmralōcanaḥ |
abhīrurbhairavō bhīrurbhūtapō yōginīpatiḥ || 29
dhanadō dhanahārī ca dhanapaḥ pratibhāvavān |
nāgahārō nāgakēśō vyōmakēśaḥ kapālabhr̥t || 30
kālaḥ kapālamālī ca kamanīyaḥ kalānidhiḥ |
trilōcanō jvalannētrastriśikhī ca trilōkapāt || 31
trivr̥ttanayanō ḍimbhaḥ śāntaḥ śāntajanapriyaḥ |
vaṭukō vaṭukēśaśca khaṭvāṅgavaradhārakaḥ || 32
bhūtādhyakṣaḥ paśupatirbhikṣukaḥ paricārakaḥ |
dhūrtō digambaraḥ saurirhariṇaḥ pāṇḍulōcanaḥ || 33
praśāntaḥ śāntidaḥ śuddhaḥ śaṅkarapriyabāndhavaḥ |
aṣṭamūrtirnidhīśaśca jñānacakṣustamōmayaḥ || 34
aṣṭādhāraḥ kalādhāraḥ sarpayuktaḥ śaśīśikhaḥ |
bhūdharō bhūdharādhīśō bhūpatirbhūdharātmakaḥ || 35
kaṅkāladhārī muṇḍī ca vyālayajñōpavītavān |
jr̥mbhaṇō mōhanaḥ stambhī māraṇaḥ kṣōbhaṇastathā || 36
śuddhanīlāñjanaprakhyadēhō muṇḍavibhūṣitaḥ |
balibhuk balibhūtātmā kāmī kāmaparākramaḥ || 37
sarvāpattārakō durgō duṣṭabhūtaniṣēvitaḥ |
kāmī kalānidhiḥ kāntaḥ kāminīvaśakr̥dvaśī |
sarvasiddhipradō vaidyaḥ prabhaviṣṇuḥ prabhāvavān || 38

(phalaśrutiḥ)
aṣṭōttaraśataṁ nāma bhairavasya mahātmanaḥ |
mayā tē kathitaṁ dēvi rahasyaṁ sarvakāmikam || 39
ya idaṁ paṭhati stōtram nāmāṣṭaśatamuttamam |
na tasya duritaṁ kiñcanna rōgēbhyō bhayaṁ tathā |
na śatrubhyō bhayaṁ kiñcit prāpnōti mānavaḥ kvacit || 40
pātakānāṁ bhayaṁ naiva paṭhēt stōtramananyadhīḥ |
mārībhayē rājabhayē tathā caurāgnijē bhayē || 41
autpātikē mahāghōrē yathā duḥsvapnadarśanē |
bandhanē ca tathā ghōrē paṭhēt stōtram samāhitaḥ || 42
sarvē praśamanaṁ yānti bhayādbhairavakīrtanāt |
ēkādaśasahasraṁ tu puraścaraṇamucyatē || 43
trisandhyaṁ yaḥ paṭhēddēvi saṁvatsaramatandritaḥ |
sa siddhiṁ prāpnuyādiṣṭāṁ durlabhamapi mānuṣaḥ || 44
ṣaṇmāsān bhūmikāmastu sa japtvā labhatē mahīm |
rājā śatruvināśāya japēnmāsāṣṭakaṁ punaḥ || 45
rātrau vāratrayaṁ caiva nāśayatyēva śātravān |
japēnmāsatrayaṁ rātrau rājānaṁ vaśamānayēt || 46
dhanārthī ca sutārthī ca dārārthī yastu mānavaḥ |
paṭhēdvāratrayaṁ yadvā vāramēkaṁ tathā niśi || 47
dhanaṁ putrāṁstathā dārān prāpnuyānnātra saṁśayaḥ |
rōgī rōgāt pramucyēta baddhō mucyēta bandhanāt || 48
bhītō bhayāt pramucyēta dēvi satyaṁ na saṁśayaḥ |
yān yān samī hatē kāmāṁstāṁstānāpnōti niścitam |
aprakāśyamidaṁ guhyaṁ na dēyaṁ yasya kasyacit || 49
satkulīnāya śāntāya r̥javē dambhavarjitē |
dadyāt stōtramidaṁ puṇyaṁ sarvakāmaphalapradam |
dhyānam vakṣyāmi dēvasya yathā dhyātvā paṭhēnnaraḥ || 50

ōṁ śuddhasphaṭikasaṅkāśaṁ sahasrādityavarcasam |
aṣṭabāhuṁ trinayanaṁ caturbāhuṁ dvibāhukam || 51
bhujaṅgamēkhalaṁ dēvamagnivarṇaśirōruham |
digambaraṁ kumārīśaṁ vaṭukākhyaṁ mahābalam || 52
khaṭvāṅgamasipāśaṁ ca śūlaṁ caiva tathā punaḥ |
ḍamaruṁ ca kapālaṁ ca varadaṁ bhujagaṁ tathā || 53
nīlajīmūtasaṅkāśaṁ nīlāñjanacayaprabham |
daṁṣṭrākarālavadanaṁ nūpurāṅgadabhūṣitam || 54

ātmavarṇasamōpētasāramēyasamanvitam |
dhyātvā japēt susaṁhr̥ṣṭaḥ sarvān kāmānavāpnuyāt || 55

ētacchrutvā tatō dēvī nāmāṣṭaśatamuttamam |
bhairavāya prahr̥ṣṭābhūt svayaṁ caiva mahēśvarī || 56

iti viśvasārōddhāratantrē āpaduddhārakalpē bhairava stavarājaḥ samāptaḥ ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments