Site icon Stotra Nidhi

Sri Anjaneya Sahasranama Stotram – śrī āñjanēya sahasranāma stōtram

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

asya śrīhanumatsahasranāmastōtramahāmantrasya śrīrāmacandra r̥ṣiḥ anuṣṭupchandaḥ śrīhanumānmahārudrō dēvatā hrīṁ śrīṁ hrauṁ hrāṁ bījaṁ śrīṁ iti śaktiḥ kilikila bubu kārēṇa iti kīlakaṁ laṅkāvidhvaṁsanēti kavacaṁ mama sarvōpadravaśāntyarthē mama sarvakāryasiddhyarthē japē viniyōgaḥ |

dhyānam –
prataptasvarṇavarṇābhaṁ saṁraktāruṇalōcanam |
sugrīvādiyutaṁ dhyāyēt pītāmbarasamāvr̥tam ||

gōṣpadīkr̥tavārāśiṁ pucchamastakamīśvaram |
jñānamudrāṁ ca bibhrāṇaṁ sarvālaṅkārabhūṣitam ||

vāmahastasamākr̥ṣṭadaśāsyānanamaṇḍalam |
udyaddakṣiṇadōrdaṇḍaṁ hanūmantaṁ vicintayēt ||

stōtraṁ –
hanūmān śrīpradō vāyuputrō rudrō nayō:’jaraḥ |
amr̥tyurvīravīraśca grāmavāsō janāśrayaḥ || 1 ||

dhanadō nirguṇākārō vīrō nidhipatirmuniḥ |
piṅgākṣō varadō vāgmī sītāśōkavināśanaḥ || 2 ||

śivaḥ śarvaḥ parō:’vyaktō vyaktāvyaktō dharādharaḥ |
piṅgakēśaḥ piṅgarōmā śrutigamyaḥ sanātanaḥ || 3 ||

anādirbhagavān divyō viśvahēturnarāśrayaḥ |
ārōgyakartā viśvēśō viśvanāthō harīśvaraḥ || 4 ||

bhargō rāmō rāmabhaktaḥ kalyāṇaprakr̥tīśvaraḥ |
viśvambharō viśvamūrtirviśvākārō:’tha viśvapaḥ || 5 ||

viśvātmā viśvasēvyō:’tha viśvō viśvadharō raviḥ |
viśvacēṣṭō viśvagamyō viśvadhyēyaḥ kalādharaḥ || 6 ||

plavaṅgamaḥ kapiśrēṣṭhō jyēṣṭhō vēdyō vanēcaraḥ |
bālō vr̥ddhō yuvā tattvaṁ tattvagamyaḥ sakhā hyajaḥ || 7 ||

añjanāsūnuravyagrō grāmasyāntō dharādharaḥ |
bhūrbhuvaḥsvarmaharlōkō janōlōkastapō:’vyayaḥ || 8 ||

satyamōṅkāragamyaśca praṇavō vyāpakō:’malaḥ |
śivadharmapratiṣṭhātā rāmēṣṭaḥ phalgunapriyaḥ || 9 ||

gōṣpadīkr̥tavārīśaḥ pūrṇakāmō dharāpatiḥ |
rakṣōghnaḥ puṇḍarīkākṣaḥ śaraṇāgatavatsalaḥ || 10 ||

jānakīprāṇadātā ca rakṣaḥprāṇāpahārakaḥ |
pūrṇaḥ satyaḥ pītavāsā divākarasamaprabhaḥ || 11 ||

drōṇahartā śaktinētā śaktirākṣasamārakaḥ |
akṣaghnō rāmadūtaśca śākinījīvitāharaḥ || 12 ||

bubhūkārahatārātirgarvaparvatamardanaḥ |
hētustvahētuḥ prāṁśuśca viśvakartā jagadguruḥ || 13 ||

jagannāthō jagannētā jagadīśō janēśvaraḥ |
jagatśritō hariḥ śrīśō garuḍasmayabhañjakaḥ || 14 ||

pārthadhvajō vāyuputraḥ sitapucchō:’mitaprabhaḥ |
brahmapucchaḥ parabrahmapucchō rāmēṣṭakārakaḥ || 15 ||

sugrīvādiyutō jñānī vānarō vānarēśvaraḥ |
kalpasthāyī cirañjīvī prasannaśca sadāśivaḥ || 16 ||

sanmatiḥ sadgatirbhuktimuktidaḥ kīrtidāyakaḥ |
kīrtiḥ kīrtipradaścaiva samudraḥ śrīpradaḥ śivaḥ || 17 ||

udadhikramaṇō dēvaḥ saṁsārabhayanāśanaḥ |
vālibandhanakr̥dviśvajētā viśvapratiṣṭhitaḥ || 18 || [vāri]

laṅkāriḥ kālapuruṣō laṅkēśagr̥habhañjanaḥ |
bhūtāvāsō vāsudēvō vasustribhuvanēśvaraḥ ||

śrīrāmarūpaḥ kr̥ṣṇastu laṅkāprāsādabhañjanaḥ |
kr̥ṣṇaḥ kr̥ṣṇastutaḥ śāntaḥ śāntidō viśvabhāvanaḥ || 20 ||

viśvabhōktā:’tha māraghnō brahmacārī jitēndriyaḥ |
ūrdhvagō lāṅgulī mālī lāṅgūlāhatarākṣasaḥ || 21 ||

samīratanujō vīrō vīramārō jayapradaḥ |
jaganmaṅgaladaḥ puṇyaḥ puṇyaśravaṇakīrtanaḥ || 22 ||

puṇyakīrtiḥ puṇyagītirjagatpāvanapāvanaḥ |
dēvēśō:’mitarōmā:’tha rāmabhaktavidhāyakaḥ || 23 ||

dhyātā dhyēyō jagatsākṣī cētā caitanyavigrahaḥ |
jñānadaḥ prāṇadaḥ prāṇō jagatprāṇaḥ samīraṇaḥ || 24 ||

vibhīṣaṇapriyaḥ śūraḥ pippalāśrayasiddhidaḥ |
siddhaḥ siddhāśrayaḥ kālaḥ kālabhakṣakapūjitaḥ || 25 ||

laṅkēśanidhanasthāyī laṅkādāhaka īśvaraḥ |
candrasūryāgninētraśca kālāgniḥ pralayāntakaḥ || 26 ||

kapilaḥ kapiśaḥ puṇyarātirdvādaśarāśigaḥ |
sarvāśrayō:’pramēyātmā rēvatyādinivārakaḥ || 27 ||

lakṣmaṇaprāṇadātā ca sītājīvanahētukaḥ |
rāmadhyāyī hr̥ṣīkēśō viṣṇubhaktō jaṭī balī || 28 ||

dēvāridarpahā hōtā dhātā kartā jagatprabhuḥ |
nagaragrāmapālaśca śuddhō buddhō nirantaraḥ || 29 ||

nirañjanō nirvikalpō guṇātītō bhayaṅkaraḥ |
hanumāṁśca durārādhyastapaḥsādhyō mahēśvaraḥ || 30 ||

jānakīghanaśōkōtthatāpahartā parāśaraḥ |
vāṅmayaḥ sadasadrūpaḥ kāraṇaṁ prakr̥tēḥ paraḥ || 31 ||

bhāgyadō nirmalō nētā pucchalaṅkāvidāhakaḥ |
pucchabaddhō yātudhānō yātudhānaripupriyaḥ || 32 ||

chāyāpahārī bhūtēśō lōkēśaḥ sadgatipradaḥ |
plavaṅgamēśvaraḥ krōdhaḥ krōdhasaṁraktalōcanaḥ || 33 ||

krōdhahartā tāpahartā bhaktābhayavarapradaḥ |
bhaktānukampī viśvēśaḥ puruhūtaḥ purandaraḥ || 34 ||

agnirvibhāvasurbhāsvān yamō nirr̥tirēva ca |
varuṇō vāyugatimān vāyuḥ kubēra īśvaraḥ || 35 ||

raviścandraḥ kujaḥ saumyō guruḥ kāvyaḥ śanaiścaraḥ |
rāhuḥ kēturmaruddātā dhātā hartā samīrajaḥ || 36 ||

maśakīkr̥tadēvārirdaityārirmadhusūdanaḥ |
kāmaḥ kapiḥ kāmapālaḥ kapilō viśvajīvanaḥ || 37 ||

bhāgīrathīpadāmbhōjaḥ sētubandhaviśāradaḥ |
svāhā svadhā haviḥ kavyaṁ havyavāhaḥ prakāśakaḥ || 38 ||

svaprakāśō mahāvīrō madhurō:’mitavikramaḥ |
uḍḍīnōḍḍīnagatimān sadgatiḥ puruṣōttamaḥ || 39 ||

jagadātmā jagadyōnirjagadantō hyanantaraḥ |
vipāpmā niṣkalaṅkō:’tha mahān mahadahaṅkr̥tiḥ || 40 ||

khaṁ vāyuḥ pr̥thivī cāpō vahnirdik kāla ēkalaḥ |
kṣētrajñaḥ kṣētrapālaśca palvalīkr̥tasāgaraḥ || 41 ||

hiraṇmayaḥ purāṇaśca khēcarō bhūcarō manuḥ |
hiraṇyagarbhaḥ sūtrātmā rājarājō viśāṁ patiḥ || 42 ||

vēdāntavēdya udgīthō vēdāṅgō vēdapāragaḥ |
pratigrāmasthitaḥ sadyaḥ sphūrtidātā guṇākaraḥ || 43 ||

nakṣatramālī bhūtātmā surabhiḥ kalpapādapaḥ |
cintāmaṇirguṇanidhiḥ prajādvāramanuttamaḥ || 44 ||

puṇyaślōkaḥ purārātiḥ matimān śarvarīpatiḥ |
kilkilārāvasantrastabhūtaprētapiśācakaḥ || 45 ||

r̥ṇatrayaharaḥ sūkṣmaḥ sthūlaḥ sarvagatiḥ pumān |
apasmāraharaḥ smartā śrutirgāthā smr̥tirmanuḥ || 46 ||

svargadvāraṁ prajādvāraṁ mōkṣadvāraṁ yatīśvaraḥ |
nādarūpaṁ paraṁ brahma brahma brahmapurātanaḥ || 47 ||

ēkō:’nēkō janaḥ śuklaḥ svayañjyōtiranākulaḥ |
jyōtirjyōtiranādiśca sāttvikō rājasastamaḥ || 48 ||

tamōhartā nirālambō nirākārō guṇākaraḥ |
guṇāśrayō guṇamayō br̥hatkāyō br̥hadyaśāḥ ||

br̥haddhanurbr̥hatpādō br̥hanmūrdhā br̥hatsvanaḥ |
br̥hatkarṇō br̥hannāsō br̥hadbāhurbr̥hattanuḥ || 50 ||

br̥hadgalō br̥hatkāyō br̥hatpucchō br̥hatkaraḥ |
br̥hadgatirbr̥hatsēvō br̥hallōkaphalapradaḥ || 51 ||

br̥hadbhaktirbr̥hadvāñchāphaladō br̥hadīśvaraḥ |
br̥hallōkanutō draṣṭā vidyādātā jagadguruḥ || 52 ||

dēvācāryaḥ satyavādī brahmavādī kalādharaḥ |
saptapātālagāmī ca malayācalasaṁśrayaḥ || 53 ||

uttarāśāsthitaḥ śrīśō divyauṣadhivaśaḥ khagaḥ |
śākhāmr̥gaḥ kapīndrō:’tha purāṇaḥ prāṇacañcuraḥ || 54 ||

caturō brāhmaṇō yōgī yōgigamyaḥ parō:’varaḥ |
anādinidhanō vyāsō vaikuṇṭhaḥ pr̥thivīpatiḥ || 55 ||

aparājitō jitārātiḥ sadānandada īśitā |
gōpālō gōpatiryōddhā kaliḥ sphālaḥ parātparaḥ || 56 ||

manōvēgī sadāyōgī saṁsārabhayanāśanaḥ |
tattvadātā:’tha tattvajñastattvaṁ tattvaprakāśakaḥ || 57 ||

śuddhō buddhō nityayuktō bhaktākārō jagadrathaḥ |
pralayō:’mitamāyaśca māyātītō vimatsaraḥ || 58 ||

māyānirjitarakṣāśca māyānirmitaviṣṭapaḥ |
māyāśrayaśca nirlēpō māyānirvartakaḥ sukhī ||

sukhaṁ sukhapradō nāgō mahēśakr̥tasaṁstavaḥ |
mahēśvaraḥ satyasandhaḥ śarabhaḥ kalipāvanaḥ || 60 ||

rasō rasajñaḥ sanmānō rūpaṁ cakṣuḥ śrutī ravaḥ |
ghrāṇaṁ gandhaḥ sparśanaṁ ca sparśō hiṅkāramānagaḥ || 61 ||

nētinētītigamyaśca vaikuṇṭhabhajanapriyaḥ |
giriśō girijākāntō durvāsāḥ kaviraṅgirāḥ || 62 ||

bhr̥gurvasiṣṭhaścyavanō nāradastumbururharaḥ |
viśvakṣētraṁ viśvabījaṁ viśvanētraṁ ca viśvapaḥ || 63 ||

yājakō yajamānaśca pāvakaḥ pitarastathā |
śraddhā buddhiḥ kṣamā tandrā mantrō mantrayitā suraḥ || 64 ||

rājēndrō bhūpatī rūḍhō mālī saṁsārasārathiḥ |
nityaḥ sampūrṇakāmaśca bhaktakāmadhuguttamaḥ || 65 ||

gaṇapaḥ kēśavō bhrātā pitā mātā:’tha mārutiḥ |
sahasramūrdhā sahasrāsyaḥ sahasrākṣaḥ sahasrapāt || 66 ||

kāmajit kāmadahanaḥ kāmaḥ kāmyaphalapradaḥ |
mudrōpahārī rakṣōghnaḥ kṣitibhāraharō balaḥ || 67 ||

nakhadaṁṣṭrāyudhō viṣṇubhaktō bhaktābhayapradaḥ |
darpahā darpadō daṁṣṭrāśatamūrtiramūrtimān || 68 ||

mahānidhirmahābhāgō mahābhargō mahardhidaḥ |
mahākārō mahāyōgī mahātējā mahādyutiḥ ||

mahākarmā mahānādō mahāmantrō mahāmatiḥ |
mahāśamō mahōdārō mahādēvātmakō vibhuḥ || 70 ||

rudrakarmā krūrakarmā ratnanābhaḥ kr̥tāgamaḥ |
ambhōdhilaṅghanaḥ siddhaḥ satyadharmā pramōdanaḥ || 71 ||

jitāmitrō jayaḥ sōmō vijayō vāyuvāhanaḥ |
jīvō dhātā sahasrāṁśurmukundō bhūridakṣiṇaḥ || 72 ||

siddhārthaḥ siddhidaḥ siddhaḥ saṅkalpaḥ siddhihētukaḥ |
saptapātālacaraṇaḥ saptarṣigaṇavanditaḥ || 73 ||

saptābdhilaṅghanō vīraḥ saptadvīpōrumaṇḍalaḥ |
saptāṅgarājyasukhadaḥ saptamātr̥niṣēvitaḥ || 74 ||

saptalōkaikamakuṭaḥ saptahōtraḥ svarāśrayaḥ |
saptasāmōpagītaśca saptapātālasaṁśrayaḥ || 75 ||

saptacchandōnidhiḥ saptacchandaḥ saptajanāśrayaḥ |
mēdhādaḥ kīrtidaḥ śōkahārī daurbhāgyanāśanaḥ || 76 ||

sarvavaśyakarō garbhadōṣahā putrapautradaḥ |
prativādimukhastambhō ruṣṭacittaprasādanaḥ || 77 ||

parābhicāraśamanō duḥkhahā bandhamōkṣadaḥ |
navadvārapurādhārō navadvāranikētanaḥ || 78 ||

naranārāyaṇastutyō navanāthamahēśvaraḥ |
mēkhalī kavacī khaḍgī bhrājiṣṇurjiṣṇusārathiḥ || 79 ||

bahuyōjanavistīrṇapucchaḥ pucchahatāsuraḥ |
duṣṭahantā niyamitā piśācagrahaśātanaḥ || 80 ||

bālagrahavināśī ca dharmanētā kr̥pākaraḥ |
ugrakr̥tyaścōgravēga ugranētraḥ śatakratuḥ || 81 ||

śatamanyustutaḥ stutyaḥ stutiḥ stōtā mahābalaḥ |
samagraguṇaśālī ca vyagrō rakṣōvināśanaḥ || 82 ||

rakṣō:’gnidāvō brahmēśaḥ śrīdharō bhaktavatsalaḥ |
mēghanādō mēgharūpō mēghavr̥ṣṭinivāraṇaḥ || 83 ||

mēghajīvanahētuśca mēghaśyāmaḥ parātmakaḥ |
samīratanayō dhātā tattvavidyāviśāradaḥ || 84 ||

amōghō:’mōghavr̥ṣṭiścābhīṣṭadō:’niṣṭanāśanaḥ |
arthō:’narthāpahārī ca samarthō rāmasēvakaḥ || 85 ||

arthī dhanyō:’surārātiḥ puṇḍarīkākṣa ātmabhūḥ |
saṅkarṣaṇō viśuddhātmā vidyārāśiḥ surēśvaraḥ || 86 ||

acalōddhārakō nityaḥ sētukr̥drāmasārathiḥ |
ānandaḥ paramānandō matsyaḥ kūrmō nidhiḥ śayaḥ || 87 ||

varāhō nārasiṁhaśca vāmanō jamadagnijaḥ |
rāmaḥ kr̥ṣṇaḥ śivō buddhaḥ kalkī rāmāśrayō hariḥ || 88 ||

nandī bhr̥ṅgī ca caṇḍī ca gaṇēśō gaṇasēvitaḥ |
karmādhyakṣaḥ surārāmō viśrāmō jagatīpatiḥ ||

jagannāthaḥ kapīśaśca sarvāvāsaḥ sadāśrayaḥ |
sugrīvādistutō dāntaḥ sarvakarmā plavaṅgamaḥ || 90 ||

nakhadāritarakṣaśca nakhayuddhaviśāradaḥ |
kuśalaḥ sudhanaḥ śēṣō vāsukistakṣakastathā || 91 ||

svarṇavarṇō balāḍhyaśca purujētā:’ghanāśanaḥ |
kaivalyadīpaḥ kaivalyō garuḍaḥ pannagō guruḥ || 92 ||

klīklīrāvahatārātigarvaḥ parvatabhēdanaḥ |
vajrāṅgō vajravaktraśca bhaktavajranivārakaḥ || 93 ||

nakhāyudhō maṇigrīvō jvālāmālī ca bhāskaraḥ |
prauḍhapratāpastapanō bhaktatāpanivārakaḥ || 94 ||

śaraṇaṁ jīvanaṁ bhōktā nānācēṣṭō:’tha cañcalaḥ |
svasthastvasvāsthyahā duḥkhaśātanaḥ pavanātmajaḥ || 95 ||

pavanaḥ pāvanaḥ kāntō bhaktāṅgaḥ sahanō balaḥ |
mēghanādaripurmēghanādasaṁhr̥tarākṣasaḥ || 96 ||

kṣarō:’kṣarō vinītātmā vānarēśaḥ satāṅgatiḥ |
śrīkaṇṭhaḥ śitikaṇṭhaśca sahāyaḥ sahanāyakaḥ || 97 ||

asthūlastvanaṇurbhargō dēvasaṁsr̥tināśanaḥ |
adhyātmavidyāsāraścāpyadhyātmakuśalaḥ sudhīḥ || 98 ||

akalmaṣaḥ satyahētuḥ satyadaḥ satyagōcaraḥ |
satyagarbhaḥ satyarūpaḥ satyaḥ satyaparākramaḥ || 99 ||

añjanāprāṇaliṅgaṁ ca vāyuvaṁśōdbhavaḥ śrutiḥ |
bhadrarūpō rudrarūpaḥ surūpaścitrarūpadhr̥k || 100 ||

mainākavanditaḥ sūkṣmadarśanō vijayō jayaḥ |
krāntadiṅmaṇḍalō rudraḥ prakaṭīkr̥tavikramaḥ || 101 ||

kambukaṇṭhaḥ prasannātmā hrasvanāsō vr̥kōdaraḥ |
lambōṣṭhaḥ kuṇḍalī citramālī yōgavidāṁ varaḥ || 102 ||

vipaścit kavirānandavigrahō:’nalpanāśanaḥ |
phālgunīsūnuravyagrō yōgātmā yōgatatparaḥ || 103 ||

yōgavidyōgakartā ca yōgayōnirdigambaraḥ |
akārādikṣakārāntavarṇanirmitavigrahaḥ || 104 ||

ulūkhalamukhaḥ siddhasaṁstutaḥ paramēśvaraḥ |
śliṣṭajaṅghaḥ śliṣṭajānuḥ śliṣṭapāṇiḥ śikhādharaḥ || 105 ||

suśarmā:’mitadharmā ca nārāyaṇaparāyaṇaḥ |
jiṣṇurbhaviṣṇū rōciṣṇurgrasiṣṇuḥ sthāṇurēva ca || 106 ||

harī rudrānukr̥dvr̥kṣakampanō bhūmikampanaḥ |
guṇapravāhaḥ sūtrātmā vītarāgaḥ stutipriyaḥ || 107 ||

nāgakanyābhayadhvaṁsī kr̥tapūrṇaḥ kapālabhr̥t |
anukūlō:’kṣayō:’pāyō:’napāyō vēdapāragaḥ || 108 ||

akṣaraḥ puruṣō lōkanāthastryakṣaḥ prabhurdr̥ḍhaḥ |
aṣṭāṅgayōgaphalabhūḥ satyasandhaḥ puruṣṭutaḥ || 109 ||

śmaśānasthānanilayaḥ prētavidrāvaṇakṣamaḥ |
pañcākṣaraparaḥ pañcamātr̥kō rañjanō dhvajaḥ || 110 ||

yōginīvr̥ndavandyaśrīḥ śatrughnō:’nantavikramaḥ |
brahmacārīndriyavapurdhr̥tadaṇḍō daśātmakaḥ || 111 ||

aprapañcaḥ sadācāraḥ śūrasēnō vidārakaḥ |
buddhaḥ pramōda ānandaḥ saptajihvapatirdharaḥ || 112 ||

navadvārapurādhāraḥ pratyagraḥ sāmagāyanaḥ |
ṣaṭcakradhāmā svarlōkabhayahr̥nmānadō madaḥ || 113 ||

sarvavaśyakaraḥ śaktiranantō:’nantamaṅgalaḥ |
aṣṭamūrtidharō nētā virūpaḥ svarasundaraḥ || 114 ||

dhūmakēturmahākētuḥ satyakēturmahārathaḥ |
nandīpriyaḥ svatantraśca mēkhalī ḍamarupriyaḥ || 115 ||

lōhitāṅgaḥ samidvahniḥ ṣaḍr̥tuḥ śarva īśvaraḥ |
phalabhuk phalahastaśca sarvakarmaphalapradaḥ || 116 ||

dharmādhyakṣō dharmaphalō dharmō dharmapradō:’rthadaḥ |
pañcaviṁśatitattvajñastārakō brahmatatparaḥ || 117 ||

trimārgavasatirbhīmaḥ sarvaduṣṭanibarhaṇaḥ |
ūrjaḥsvāmī jalasvāmī śūlī mālī niśākaraḥ || 118 ||

raktāmbaradharō raktō raktamālyavibhūṣaṇaḥ |
vanamālī śubhāṅgaśca śvētaḥ śvētāmbarō yuvā || 119 ||

jayō:’jēyaparīvāraḥ sahasravadanaḥ kaviḥ |
śākinīḍākinīyakṣarakṣōbhūtaprabhañjanaḥ || 120 ||

sadyōjātaḥ kāmagatirjñānamūrtiryaśaskaraḥ |
śambhutējāḥ sārvabhaumō viṣṇubhaktaḥ plavaṅgamaḥ || 121 ||

caturṇavatimantrajñaḥ paulastyabaladarpahā |
sarvalakṣmīpradaḥ śrīmānaṅgadapriyavardhanaḥ || 122 ||

smr̥tibījaṁ surēśānaḥ saṁsārabhayanāśanaḥ |
uttamaḥ śrīparīvāraḥ śrībhūrugraśca kāmadhuk || 123 ||

sadāgatirmātariśvā rāmapādābjaṣaṭpadaḥ |
nīlapriyō nīlavarṇō nīlavarṇapriyaḥ suhr̥t || 124 ||

rāmadūtō lōkabandhurantarātmā manōramaḥ |
śrīrāmadhyānakr̥dvīraḥ sadā kimpuruṣastutaḥ || 125 ||

rāmakāryāntaraṅgaśca śuddhirgatiranāmayaḥ |
puṇyaślōkaḥ parānandaḥ parēśapriyasārathiḥ || 126 ||

lōkasvāmī muktidātā sarvakāraṇakāraṇaḥ |
mahābalō mahāvīraḥ pārāvāragatirguruḥ || 127 ||

tārakō bhagavāṁstrātā svastidātā sumaṅgalaḥ |
samastalōkasākṣī ca samastasuravanditaḥ |
sītāsamētaśrīrāmapādasēvādhurandharaḥ || 128 ||

idaṁ nāmasahasraṁ tu yō:’dhītē pratyahaṁ naraḥ |
duḥkhaughō naśyatē kṣipraṁ sampattirvardhatē ciram || 129 ||

vaśyaṁ caturvidhaṁ tasya bhavatyēva na saṁśayaḥ |
rājānō rājaputrāśca rājakīyāśca mantriṇaḥ || 130 ||

trikālaṁ paṭhanādasya dr̥śyantē ca tripakṣataḥ |
aśvatthamūlē japatāṁ nāsti vairikr̥taṁ bhayam || 131 ||

trikālapaṭhanādasya siddhiḥ syāt karasaṁsthitā |
brāhmē muhūrtē cōtthāya pratyahaṁ yaḥ paṭhēnnaraḥ || 132 ||

aihikāmuṣmikān sō:’pi labhatē nātra saṁśayaḥ |
saṅgrāmē sanniviṣṭānāṁ vairividrāvaṇaṁ bhavēt || 133 ||

jvarāpasmāraśamanaṁ gulmādivyādhivāraṇam |
sāmrājyasukhasampattidāyakaṁ japatāṁ nr̥ṇām || 134 ||

ya idaṁ paṭhatē nityaṁ pāṭhayēdvā samāhitaḥ |
sarvān kāmānavāpnōti vāyuputraprasādataḥ || 135 ||

iti śrī hanumat sahasranāma stōtram |


See more śrī hanumān stōtrāṇi  for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments