Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīmanvr̥ṣabhaśailēśa vardhatāṁ vijayī bhavān |
divyaṁ tvadīyamaiśvaryaṁ nirmaryādaṁ vijr̥mbhatām || 1 ||
dēvībhūṣāyudhairnityairmuktairmōkṣaikalakṣaṇaiḥ |
sattvōttaraistvadīyaiśca saṅgaḥ stātsarasastava || 2 ||
prākāragōpuravaraprāsādamaṇimaṇṭapāḥ |
śālimudgatilādīnāṁ śālāḥ śailakulōjjvalāḥ || 3 ||
ratnakāñcanakauśēyakṣaumakramukaśālikāḥ |
śayyāgr̥hāṇi paryaṅkavaryāḥ sthūlāsanāni ca || 4 ||
kanatkanakabhr̥ṅgārapatadgrahakalācikāḥ |
chatracāmaramukhyāśca santu nityāḥ paricchadāḥ || 5 ||
astu nistulamavyagraṁ nityamabhyarcanaṁ tava |
pakṣēpakṣē vivardhantāṁ māsimāsi mahōtsavāḥ || 6 ||
maṇikāñcanacitrāṇi bhūṣaṇānyambarāṇi ca |
kāśmīrasārakastūrīkarpūrādyanulēpanam || 7 ||
kōmalāni ca dāmāni kusumaiḥ saurabhōtkaraiḥ |
dhūpāḥ karpūradīpāśca santu santatamēva tē || 8 ||
nr̥ttagītayutaṁ vādyaṁ nityamatra vivardhatām |
śrōtrēṣu sudhādhārāḥ kalpantāṁ kāhalīsvanāḥ || 9 ||
kandamūlaphalōdagraṁ kālēkālē caturvidham |
sūpāpūpaghr̥takṣīraśarkarāsahitaṁ haviḥ || 10 ||
ghanasāraśilōdagraiḥ kramukāṣṭadalaiḥ saha |
vimalāni ca tāmbūlīdalāni svīkuru prabhō || 11 ||
prītibhītiyutō bhūyādbhūyān parijanastava |
bhaktimantō bhajantu tvāṁ paurā jānapadāstathā || 12 ||
dharaṇīdhanaratnāni vitarantu ciraṁ tava |
kaiṅkaryamakhilaṁ sarvē kurvantu kṣōṇipālakāḥ || 13 ||
prēmadigdhadr̥śaḥ svairaṁ prēkṣamāṇāstvadānanam |
mahāntaḥ santataṁ santō maṅgalāni prayuñjatām || 14 ||
ēvamēva bhavēnnityaṁ pālayan kuśalī bhavān |
māmahīramaṇa śrīmān vardhatāmabhivardhatām || 15 ||
patyuḥ pratyahamitthaṁ yaḥ prārthayēta samucchrayam |
prasādasumukhaḥ śrīmān paśyatyēnaṁ paraḥ pumān || 16 ||
iti r̥ddhistavaḥ |
See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.