Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
[ dvitīyō:’dhyāyaḥ – tr̥tīyō:’dhyāyaḥ – caturthō:’dhyāyaḥ ]
śrīśuka uvāca –
tadā dēvarṣigandharvā brahmēśānapurōgamāḥ |
mumucuḥ kusumāsāraṁ śaṁsantaḥ karma taddharēḥ || 1 ||
nēdurdundubhayō divyā gandharvā nanr̥turjaguḥ |
r̥ṣayaścāraṇāḥ siddhāstuṣṭuvuḥ puruṣōttamam || 2 ||
yō:’sau grāhaḥ sa vai sadyaḥ paramāścaryarūpadhr̥k |
muktō dēvalaśāpēna hūhūgandharvasattamaḥ || 3 ||
praṇamya śirasādhīśamuttamaślōkamavyayam |
agāyata yaśōdhāma kīrtanyaguṇasatkatham || 4 ||
sō:’nukampita īśēna parikramya praṇamya tam |
lōkasya paśyatō lōkaṁ svamāgānmuktakilbiṣaḥ || 5 ||
gajēndrō bhagavatsparśādvimuktō:’jñānabandhanāt |
prāptō bhagavatō rūpaṁ pītavāsāścaturbhujaḥ || 6 ||
sa vai pūrvamabhūdrājā pāṇḍyō draviḍasattamaḥ |
indradyumna iti khyātō viṣṇuvrataparāyaṇaḥ || 7 ||
sa ēkadā:’:’rādhanakāla ātmavān
gr̥hītamaunavratamīśvaraṁ harim |
jaṭādharastāpasa āplutō:’cyuta-
-stamarcayāmāsa kulācalāśramaḥ || 8 ||
yadr̥cchayā tatra mahāyaśā muniḥ
samāgamacchiṣyagaṇaiḥ pariśritaḥ |
taṁ vīkṣya tūṣṇīmakr̥tārhaṇādikaṁ
rahasyupāsīnamr̥ṣiścukōpa ha || 9 ||
tasmā imaṁ śāpamadādasādhu-
-rayaṁ durātmā:’kr̥tabuddhiratra |
viprāvamantā viśatāṁ tamisraṁ
yathā gajaḥ stabdhamatiḥ sa ēva || 10 ||
śrīśuka uvāca –
ēvaṁ śaptvā gatō:’gastyō bhagavān nr̥pa sānugaḥ |
indradyumnō:’pi rājarṣirdiṣṭaṁ tadupadhārayan || 11 ||
āpannaḥ kauñjarīṁ yōnimātmasmr̥tivināśinīm |
haryarcanānubhāvēna yadgajatvē:’pyanusmr̥tiḥ || 12 ||
ēvaṁ vimōkṣya gajayūthapamabjanābha-
-stēnāpi pāriṣadatāṁ gamitēna yuktaḥ |
gandharvasiddhavibudhairanugīyamāna
karmā:’dbhutaṁ svabhuvanaṁ garuḍāsanō:’gāt || 13 ||
ēvaṁ mahārāja tavēritō mayā
kr̥ṣṇānubhāvō gajarājamōkṣaṇam |
svargyaṁ yaśasyaṁ kalikalmaṣāpahaṁ
duḥsvapnanāśaṁ kuruvarya śr̥ṇvatām || 14 ||
athānukīrtayantyētacchrēyaskāmā dvijātayaḥ |
śucayaḥ prātarutthāya duḥsvapnādyupaśāntayē || 15 ||
idamāha hariḥ prītō gajēndraṁ kurusattama |
śr̥ṇvatāṁ sarvabhūtānāṁ sarvabhūtamayō vibhuḥ || 16 ||
śrībhagavānuvāca –
yē māṁ tvāṁ ca saraścēdaṁ girikandarakānanam |
vētra kīcaka vēṇūnāṁ gulmāni surapādapān || 17 ||
śr̥ṅgāṇīmāni dhiṣṇyāni brahmaṇō mē śivasya ca |
kṣīrōdaṁ mē priyaṁ dhāma śvētadvīpaṁ ca bhāsvaram || 18 ||
śrīvatsaṁ kaustubhaṁ mālāṁ gadāṁ kaumōdakīṁ mama |
sudarśanaṁ pāñcajanyaṁ suparṇaṁ patagēśvaram || 19 ||
śēṣaṁ ca matkalāṁ sūkṣmāṁ śriyaṁ dēvīṁ madāśrayām |
brahmāṇaṁ nāradamr̥ṣiṁ dhr̥vaṁ prahlādamēva ca || 20 ||
matsyakūrmavarāhādyairavatāraiḥ kr̥tāni mē |
karmāṇyanantapuṇyāni sūryaṁ sōmaṁ hutāśanam || 21 ||
praṇavaṁ satyamavyaktaṁ gōviprāndharmamavyayam |
dākṣāyaṇīṁ dharmapatnīṁ sōmakaśyapayōrapi || 22 ||
gaṅgāṁ sarasvatīṁ nandāṁ kālindīṁ sitavāraṇām |
dhruvaṁ brahmar̥ṣīnsapta puṇyaślōkāṁśca mānavān || 23 ||
utthāyāpararātrāṁ tē prayatāḥ susamāhitāḥ |
smaranti mama rūpāṇi mucyantē tē:’ṁhasō:’khilāt || 24 ||
yē māṁ stuvantyanēnāṅga pratibuddhya niśātyayē |
tēṣāṁ prāṇātyayē cāhaṁ dadāmi vipulāṁ matim || 25 ||
śrīśuka uvāca –
ityādiśya hr̥ṣīkēśaḥ prādhmāya jalajōttamam |
harṣayanvibudhānīkamārurōha khagādhipam || 26 ||
rājannuditamē tattē harēḥ karmāghanāśanam |
gajēndramōkṣaṇaṁ divyaṁ raivataṁ tvantaraṁ śr̥ṇu || 27 ||
iti śrīmadbhāgavatē mahāpurāṇē aṣṭamaskandhē caturthō:’dhyāyaḥ || 4 ||
[ dvitīyō:’dhyāyaḥ – tr̥tīyō:’dhyāyaḥ – caturthō:’dhyāyaḥ ]
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.