Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| gōdānamaṅgalam ||
tamuktavantaṁ vaidēhaṁ viśvāmitrō mahāmuniḥ |
uvāca vacanaṁ vīraṁ vasiṣṭhasahitō nr̥pam || 1 ||
acintyānyapramēyāni kulāni narapuṅgava |
ikṣvākūṇāṁ vidēhānāṁ naiṣāṁ tulyō:’sti kaścana || 2 ||
sadr̥śō dharmasambandhaḥ sadr̥śō rūpasampadā |
rāmalakṣmaṇayō rājansītā cōrmilayā saha || 3 ||
vaktavyaṁ ca naraśrēṣṭha śrūyatāṁ vacanaṁ mama |
bhrātā yavīyāndharmajña ēṣa rājā kuśadhvajaḥ || 4 ||
asya dharmātmanō rājanrūpēṇāpratimaṁ bhuvi |
sutādvayaṁ naraśrēṣṭha patnyarthaṁ varayāmahē || 5 ||
bharatasya kumārasya śatrughnasya ca dhīmataḥ |
varayēma sutē rājaṁstayōrarthē mahātmanōḥ || 6 ||
putrā daśarathasyēmē rūpayauvanaśālinaḥ |
lōkapālōpamāḥ sarvē dēvatulyaparākramāḥ || 7 ||
ubhayōrapi rājēndra sambandhō hyanubadhyatām |
ikṣvākōḥ kulamavyagraṁ bhavataḥ puṇyakarmaṇaḥ || 8 ||
viśvāmitravacaḥ śrutvā vasiṣṭhasya matē tadā |
janakaḥ prāñjalirvākyamuvāca munipuṅgavau || 9 ||
kulaṁ dhanyamidaṁ manyē yēṣāṁ nō munipuṅgavau |
sadr̥śaṁ kulasambandhaṁ yadājñāpayathaḥ svayam || 10 ||
ēvaṁ bhavatu bhadraṁ vaḥ kuśadhvajasutē imē |
patnyau bhajētāṁ sahitau śatrughnabharatāvubhau || 11 ||
ēkāhnā rājaputrīṇāṁ catasr̥̄ṇāṁ mahāmunē |
pāṇīngr̥hṇantu catvārō rājaputrā mahābalāḥ || 12 ||
uttarē divasē brahmanphalgunībhyāṁ manīṣiṇaḥ |
vaivāhikaṁ praśaṁsanti bhagō yatra prajāpatiḥ || 13 ||
ēvamuktvā vacaḥ saumyaṁ pratyutthāya kr̥tāñjaliḥ |
ubhau munivarau rājā janakō vākyamabravīt || 14 ||
parō dharmaḥ kr̥tō mahyaṁ śiṣyō:’smi bhavatōḥ sadā |
imānyāsanamukhyāni āsātāṁ munipuṅgavau || 15 ||
yathā daśarathasyēyaṁ tathā:’yōdhyā purī mama |
prabhutvē nāsti sandēhō yathārhaṁ kartumarhatha || 16 ||
tathā bruvati vaidēhē janakē raghunandanaḥ |
rājā daśarathō hr̥ṣṭaḥ pratyuvāca mahīpatim || 17 ||
yuvāmasaṅkhyēyaguṇau bhrātarau mithilēśvarau |
r̥ṣayō rājasaṅghāśca bhavadbhyāmabhipūjitāḥ || 18 ||
svasti prāpnuhi bhadraṁ tē gamiṣyāmi svamālayam |
śrāddhakarmāṇi sarvāṇi vidhāsyāmīti cābravīt || 19 ||
tamāpr̥ṣṭvā narapatiṁ rājā daśarathastadā |
munīndrau tau puraskr̥tya jagāmāśu mahāyaśāḥ || 20 ||
sa gatvā nilayaṁ rājā śrāddhaṁ kr̥tvā vidhānataḥ |
prabhātē kālyamutthāya cakrē gōdānamuttamam || 21 ||
gavāṁ śatasahasrāṇi brāhmaṇēbhyō narādhipaḥ |
ēkaikaśō dadau rājā putrānuddiśya dharmataḥ || 22 ||
suvarṇaśr̥ṅgāḥ sampannāḥ savatsāḥ kāṁsyadōhanāḥ |
gavāṁ śatasahasrāṇi catvāri puruṣarṣabhaḥ || 23 ||
vittamanyacca subahu dvijēbhyō raghunandanaḥ |
dadau gōdānamuddiśya putrāṇāṁ putravatsalaḥ || 24 ||
sa sutaiḥ kr̥tagōdānairvr̥tastu nr̥patistadā |
lōkapālairivābhāti vr̥taḥ saumyaḥ prajāpatiḥ || 25 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē dvisaptatitamaḥ sargaḥ || 72 ||
bālakāṇḍa trisaptatitamaḥ sargaḥ (73) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.