Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sagarayajñasamāptiḥ ||
putrāṁściragatān jñātvā sagarō raghunandana |
naptāramabravīdrājā dīpyamānaṁ svatējasā || 1 ||
śūraśca kr̥tividyaśca pūrvaistulyō:’si tējasā |
pitr̥̄ṇāṁ gatimanviccha yēna cāśvō:’pahāritaḥ || 2 ||
antarbhaumāni satvāni vīryavanti mahānti ca |
tēṣāṁ tvaṁ pratighātārthaṁ sāsiṁ gr̥hṇīṣva kārmukam || 3 ||
abhivādyābhivādyāṁstvaṁ hatvā vighnakarānapi |
siddhārthaḥ sannivartasva mama yajñasya pāragaḥ || 4 ||
ēvamuktōṁśumānsamyaksagarēṇa mahātmanā |
dhanurādāya khaḍgaṁ ca jagāma laghuvikramaḥ || 5 ||
sa khātaṁ pitr̥bhirmārgamantarbhaumaṁ mahātmabhiḥ |
prāpadyata naraśrēṣṭhastēna rājñābhicōditaḥ || 6 ||
daityadānavarakṣōbhiḥ piśācapatagōragaiḥ | [dēva]
pūjyamānaṁ mahātējā diśāgajamapaśyata || 7 ||
sa taṁ pradakṣiṇaṁ kr̥tvā dr̥ṣṭvā caiva nirāmayam |
pitr̥̄nsa paripapraccha vājihartāramēva ca || 8 ||
diśāgajastu tacchrutvā pratyāhāṁśumatō vacaḥ |
āsamañja kr̥tārthastvaṁ sahāśvaḥ śīghramēṣyasi || 9 ||
tasya tadvacanaṁ śrutvā sarvānēva diśāgajān |
yathākramaṁ yathānyāyaṁ praṣṭuṁ samupacakramē || 10 ||
taiśca sarvairdiśāpālairvākyajñairvākyakōvidaiḥ |
pūjitaḥ sahayaścaiva gantāsītyabhicōditaḥ || 11 ||
tēṣāṁ tadvacanaṁ śrutvā jagāma laghuvikramaḥ |
bhasmarāśīkr̥tā yatra pitarastasya sāgarāḥ || 12 ||
sa duḥkhavaśamāpannastvasamañjasutastadā |
cukrōśa paramārtastu vadhāttēṣāṁ suduḥkhitaḥ || 13 ||
yajñīyaṁ ca hayaṁ tatra carantamavidūrataḥ |
dadarśa puruṣavyāghrō duḥkhaśōkasamanvitaḥ || 14 ||
sa tēṣāṁ rājaputrāṇāṁ kartukāmō jalakriyām |
salilārthī mahātējā na cāpaśyajjalāśayam || 15 ||
visārya nipuṇāṁ dr̥ṣṭiṁ tatō:’paśyatkhagādhipam |
pitr̥̄ṇāṁ mātulaṁ rāma suparṇamanilōpamam || 16 ||
sa cainamabravīdvākyaṁ vainatēyō mahābalaḥ |
mā śucaḥ puruṣavyāghra vadhō:’yaṁ lōkasammataḥ || 17 ||
kapilēnāpramēyēna dagdhā hīmē mahābalāḥ |
salilaṁ nārhasi prājña dātumēṣāṁ hi laukikam || 18 ||
gaṅgā himavatō jyēṣṭhā duhitā puruṣarṣabha |
tasyāṁ kuru mahābāhō pitr̥̄ṇāṁ tu jalakriyām || 19 ||
bhasmarāśīkr̥tānētān plāvayēllōkapāvanī |
tayā klinnamidaṁ bhasma gaṅgayā lōkakāntayā || 20 ||
ṣaṣṭiṁ putrasahasrāṇi svargalōkaṁ nayiṣyati |
gaccha cāśvaṁ mahābhāga saṅgr̥hya puruṣarṣabha || 21 ||
yajñaṁ paitāmahaṁ vīra saṁvartayitumarhasi |
suparṇavacanaṁ śrutvā sōṁśumānativīryavān || 22 ||
tvaritaṁ hayamādāya punarāyānmahāyaśāḥ |
tatō rājānamāsādya dīkṣitaṁ raghunandana || 23 ||
nyavēdayadyathāvr̥ttaṁ suparṇavacanaṁ tathā |
tacchrutvā ghōrasaṅkāśaṁ vākyamaṁśumatō nr̥paḥ || 24 ||
yajñaṁ nirvartayāmāsa yathākalpaṁ yathāvidhi |
svapuraṁ cāgamacchrīmāniṣṭayajñō mahīpatiḥ || 25 ||
gaṅgāyāścāgamē rājā niścayaṁ nādhyagacchata |
agatvā niścayaṁ rājā kālēna mahatā mahān |
triṁśadvarṣasahasrāṇi rājyaṁ kr̥tvā divaṁ gataḥ || 26 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ēkacatvāriṁśaḥ sargaḥ || 41 ||
bālakāṇḍa dvicatvāriṁśaḥ sargaḥ (42) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.