Site icon Stotra Nidhi

Balakanda Sarga 4 – bālakāṇḍa caturthaḥ sargaḥ (4)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

|| anukramaṇikā ||

prāptarājyasya rāmasya vālmīkirbhagavānr̥ṣiḥ |
cakāra caritaṁ kr̥tsnaṁ vicitrapadamātmavān || 1 ||

caturviṁśatsahasrāṇi ślōkānāmuktavānr̥ṣiḥ |
tathā sargaśatānpañca ṣaṭkāṇḍāni tathōttaram || 2 ||

kr̥tvāpi tanmahāprājñaḥ sabhaviṣyaṁ sahōttaram |
cintayāmāsa kō nvētatprayuñjīyāditi prabhuḥ || 3 ||

tasya cintayamānasya maharṣērbhāvitātmanaḥ |
agr̥hṇītāṁ tataḥ pādau munivēṣau kuśīlavau || 4 ||

kuśīlavau tu dharmajñau rājaputrau yaśasvinau |
bhrātarau svarasampannau dadarśāśramavāsinau || 5 ||

sa tu mēdhāvinau dr̥ṣṭvā vēdēṣu pariniṣṭhitau |
vēdōpabr̥ṁhaṇārthāya tāvagrāhayata prabhuḥ || 6 ||

kāvyaṁ rāmāyaṇaṁ kr̥tsnaṁ sītāyāścaritaṁ mahat |
paulastyavadhamityēva cakāra caritavrataḥ || 7 ||

pāṭhyē gēyē ca madhuraṁ pramāṇaistribhiranvitam |
jātibhiḥ saptabhirbaddhaṁ tantrīlayasamanvitam || 8 ||

[* pāṭhabhēdaḥ –
rasaiḥ śr̥ṅgāra karuṇa hāsya raudra bhayānakaiḥ |
virādibhī rasairyuktaṁ kāvyamētadagāyatām ||
*]

hāsyaśr̥ṅgārakāruṇyaraudravīrabhayānakaiḥ |
bībhatsādbhutasamyuktaṁ kāvyamētadagāyatām || 9 ||

tau tu gāndharvatattvajñau mūrchanāsthānakōvidau |
bhrātarau svarasampannau gandharvāviva rūpiṇau || 10 ||

rūpalakṣaṇasampannau madhurasvarabhāṣiṇau |
bimbādivōddhr̥tau bimbau rāmadēhāttathāparau || 11 ||

tau rājaputrau kārtsnyēna dharmākhyānamanuttamam |
vācō vidhēyaṁ tatsarvaṁ kr̥tvā kāvyamaninditau || 12 ||

r̥ṣīṇāṁ ca dvijātīnāṁ sādhūnāṁ ca samāgamē |
yathōpadēśaṁ tattvajñau jagatustau samāhitau || 13 ||

mahātmānau mahābhāgau sarvalakṣṇalakṣitau |
tau kadācitsamētānāmr̥ṣīṇāṁ bhāvitātmanām || 14 ||

āsīnānāṁ samīpasthāvidaṁ kāvyamagāyatām |
tacchrutvā munayaḥ sarvē bāṣpaparyākulēkṣaṇāḥ || 15 ||

sādhu sādhviti cāpyūcuḥ paraṁ vismayamāgatāḥ |
tē prītamanasaḥ sarvē munayō dharmavatsalāḥ || 16 ||

praśaśaṁsuḥ praśastavyau gāyantau tau kuśīlavau |
ahō gītasya mādhuryaṁ ślōkānāṁ ca viśēṣataḥ || 17 ||

ciranirvr̥ttamapyētat pratyakṣamiva darśitam |
praviśya tāvubhau suṣṭu tathā bhāvamagāyatām || 18 ||

sahitau madhuraṁ raktaṁ sampannaṁ svarasampadā |
ēvaṁ praśasyamānau taustapaḥ ślāghyairmahātmabhiḥ || 19 ||

saṁraktataramatyarthaṁ madhuraṁ tāvagāyatām |
prītaḥ kaścinmunistābhyāṁ sasmitaḥ kalaśaṁ dadau || 20 || [saṁsthitaḥ]

prasannō valkalaṁ kaściddadau tābhyāṁ mahātapāḥ | [mahāyaśāḥ]
anyaḥ kr̥ṣṇājinaṁ prādānmauñjīmanyō mahāmuniḥ || 21 ||

kaścitkamaṇḍaluṁ prādādyajñasūtramathāparaḥ |
brusīmanyastadā prādatkaupīnamaparō muniḥ || 22 ||

tābhyāṁ dadau tadā hr̥ṣṭaḥ kuṭhāramaparō muniḥ |
kāṣāyamaparō vastraṁ cīramanyō dadau muniḥ || 23 ||

jaṭābandhanamanyastu kāṣṭharajjuṁ mudānvitaḥ |
yajñabhāṇḍamr̥ṣiḥ kaścit kāṣṭhabhāraṁ tathāparaḥ || 24 ||

audumbarīṁ brusīmanyō japamālāmathāparaḥ |
āyuṣyamaparē prāhurmudā tatra maharṣayaḥ || 25 ||

daduścaiva varānsarvē munayaḥ satyavādinaḥ |
āścaryamidamākhyānaṁ muninā samprakīrtitam || 26 ||

paraṁ kavīnāmādhāraṁ samāptaṁ ca yathākramam |
abhigītamidaṁ gītaṁ sarvagītēṣu kōvidau || 27 ||

āyuṣyaṁ puṣṭijanakaṁ sarvaśrutimanōharam |
praśasyamānau sarvatra kadācittatra gāyanau || 28 ||

rathyāsu rājamārgēṣu dadarśa bharatāgrajaḥ |
svavēśma cānīya tatō bhrātarau ca kuśīlavau || 29 ||

pūjayāmāsa pujārhau rāmaḥ śatrunibarhaṇaḥ |
āsīnaḥ kāñcanē divyē sa ca siṁhāsanē prabhuḥ || 30 ||

upōpaviṣṭaḥ sacivairbhrātr̥bhiśca parantapa |
dr̥ṣṭvā tu rūpasampannau tāvubhau niyatastadā || 31 ||

uvāca lakṣmaṇaṁ rāmaḥ śatrughnaṁ bharataṁ tathā |
śrūyatāmidamākhyānamanayōrdēvavarcasōḥ || 32 ||

vicitrārthapadaṁ samyaggāyanau samacōdayat |
tau cāpi madhuraṁ vyaktaṁ svañcitāyataniḥsvanam || 33 ||

tantrīlayavadatyarthaṁ viśrutārthamagāyatām |
hlādayatsarvagātrāṇi manāṁsi hr̥dayāni ca |
śrōtrāśrayasukhaṁ gēyaṁ tadbabhau janasaṁsadi || 34 ||

imau munī pārthivalakṣaṇānvitau
kuśīlavau caiva mahātapasvinau |
mamāpi tadbhūtikaraṁ pracakṣatē
mahānubhāvaṁ caritaṁ nibōdhata || 35 ||

tatastu tau rāmavacaḥ pracōditā-
-vagāyatāṁ mārgavidhānasampadā |
sa cāpi rāmaḥ pariṣadgataḥ śanai-
-rbubhūṣayā saktamanā babhūva ha || 36 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē caturthaḥ sargaḥ || 4 ||

bālakāṇḍa pañcamaḥ sargaḥ (5) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments