Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| tāṭakāvadhaḥ ||
munērvacanamaklībaṁ śrutvā naravarātmajaḥ |
rāghavaḥ prāñjalirbhūtvā pratyuvāca dr̥ḍhavrataḥ || 1 ||
piturvacananirdēśātpiturvacanagauravāt |
vacanaṁ kauśikasyēti kartavyamaviśaṅkayā || 2 ||
anuśiṣṭō:’smyayōdhyāyāṁ gurumadhyē mahātmanā |
pitrā daśarathēnāhaṁ nāvajñēyaṁ ca tadvacaḥ || 3 ||
sō:’haṁ piturvacaḥ śrutvā śāsanādbrahmavādinaḥ |
kariṣyāmi na sandēhastāṭakāvadhamuttamam || 4 ||
gōbrāhmaṇahitārthāya dēśasyāsya sukhāya ca |
tava caivāpramēyasya vacanaṁ kartumudyataḥ || 5 ||
ēvamuktvā dhanurmadhyē baddhvā muṣṭimarindamaḥ |
jyāghōṣamakarōttīvraṁ diśaḥ śabdēna nādayan || 6 ||
tēna śabdēna vitrastāstāṭakāvanavāsinaḥ |
tāṭakā ca susaṅkruddhā tēna śabdēna mōhitā || 7 ||
taṁ śabdamabhinidhyāya rākṣasī krōdhamūrchitā |
śrutvā cābhyadravadvēgādyataḥ śabdō viniḥsr̥taḥ || 8 ||
tāṁ dr̥ṣṭvā rāghavaḥ kruddhāṁ vikr̥tāṁ vikr̥tānanām |
pramāṇēnātivr̥ddhāṁ ca lakṣmaṇaṁ sō:’bhyabhāṣata || 9 ||
paśya lakṣmaṇa yakṣiṇyā bhairavaṁ dāruṇaṁ vapuḥ |
bhidyērandarśanādasyā bhīrūṇāṁ hr̥dayāni ca || 10 ||
ēnāṁ paśya durādharṣāṁ māyābalasamanvitām |
vinivr̥ttāṁ karōmyadya hr̥takarṇāgranāsikām || 11 ||
na hyēnāmutsahē hantuṁ strīsvabhāvēna rakṣitām |
vīryaṁ cāsyā gatiṁ cāpi haniṣyāmīti mē matiḥ || 12 ||
ēvaṁ bruvāṇē rāmē tu tāṭakā krōdhamūrchitā |
udyamya bāhū garjantī rāmamēvābhyadhāvata || 13 ||
viśvāmitrastu brahmarṣirhuṅkārēṇābhibhartsya tām |
svasti rāghavayōrastu jayaṁ caivābhyabhāṣata || 14 ||
uddhūnvānā rajō ghōraṁ tāṭakā rāghavāvubhau |
rajōmōhēna mahatā muhūrtaṁ sā vyamōhayat || 15 ||
tatō māyāṁ samāsthāya śilāvarṣēṇa rāghavau |
avākiratsumahatā tataścukrōdha rāghavaḥ || 16 ||
śilāvarṣaṁ mahattasyāḥ śaravarṣēṇa rāghavaḥ |
pratihatyōpadhāvantyāḥ karau cicchēda patribhiḥ || 17 ||
tataśchinnabhujāṁ śrāntāmabhyāśē parigarjatīm |
saumitrirakarōtkrōdhāddhr̥takarṇāgranāsikām || 18 ||
kāmarūpadharā sadyaḥ kr̥tvā rūpāṇyanēkaśaḥ |
antardhānaṁ gatā yakṣī mōhayanti ca māyayā || 19 || [svamāyayā]
aśmavarṣaṁ vimuñcantī bhairavaṁ vicacāra sā |
tatastāvaśmavarṣēṇa kīryamāṇau samantataḥ || 20 ||
dr̥ṣṭvā gādhisutaḥ śrīmānidaṁ vacanamabravīt |
alaṁ tē ghr̥ṇayā rāma pāpaiṣā duṣṭacāriṇī || 21 ||
yajñavighnakarī yakṣī purā vardhēta māyayā |
vadhyatāṁ tāvadēvaiṣā purā sandhyā pravartatē || 22 ||
rakṣāṁsi sandhyākālēṣu durdharṣāṇi bhavanti hi |
ityuktastu tadā yakṣīmaśmavr̥ṣṭyābhivarṣatīm || 23 ||
darśayan śabdavēdhitvaṁ tāṁ rurōdha sa sāyakaiḥ |
sā ruddhā śarajālēna māyābalasamanvitā || 24 ||
abhidudrāva kākutsthaṁ lakṣmaṇaṁ ca vinēṣudī |
tāmāpatantīṁ vēgēna vikrāntāmaśanīmiva || 25 ||
śarēṇōrasi vivyādha sā papāta mamāra ca |
tāṁ hatāṁ bhīmasaṅkāśāṁ dr̥ṣṭvā surapatistadā || 26 ||
sādhu sādhviti kākutsthaṁ surāśca samapūjayan |
uvāca paramaprītaḥ sahasrākṣaḥ purandaraḥ || 27 ||
surāśca sarvē saṁhr̥ṣṭā viśvāmitramathābruvan |
munē kauśika bhadraṁ tē sēndrāḥ sarvē marudgaṇāḥ || 28 ||
tōṣitāḥ karmaṇā tēna snēhaṁ darśaya rāghavē |
prajāpatēḥ kr̥śāśvasya putrānsatyaparākramān || 29 ||
tapōbalabhr̥tānbrahmanrāghavāya nivēdaya |
pātrabhūtaśca tē brahmaṁstavānugamanē dhr̥taḥ || 30 ||
kartavyaṁ ca mahatkarma surāṇāṁ rājasūnunā |
ēvamuktvā surāḥ sarvē jagmurhr̥ṣṭā yathāgatam || 31 ||
viśvāmitraṁ puraskr̥tya tataḥ sandhyā pravartatē |
tatō munivaraḥ prītastāṭakāvadhatōṣitaḥ || 32 ||
mūrdhni rāmamupāghrāya idaṁ vacanamabravīt |
ihādya rajanīṁ rāma vasēma śubhadarśana || 33 ||
śvaḥ prabhātē gamiṣyāmastadāśramapadaṁ mama |
viśvāmitravacaḥ śrutvā hr̥ṣṭō daśarathātmajaḥ || 34 ||
uvāsa rajanīṁ tatra tāṭakāyā vanē sukham |
muktaśāpaṁ vanaṁ tacca tasminnēva tadāhani |
ramaṇīyaṁ vibabhrāja yathā caitrarathaṁ vanam || 35 ||
nihatya tāṁ yakṣasutāṁ sa rāmaḥ
praśasyamānaḥ surasiddhasaṅghaiḥ |
uvāsa tasminmuninā sahaiva
prabhātavēlāṁ pratibōdhyamānaḥ || 36 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ṣaḍviṁśaḥ sargaḥ || 26 ||
bālakāṇḍa saptaviṁśaḥ sargaḥ (27) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.