Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| śrīrāmādyavatāraḥ ||
nirvr̥ttē tu kratau tasminhayamēdhē mahātmanaḥ |
pratigr̥hya surā bhāgān pratijagmuryathāgatam || 1 ||
samāptadīkṣāniyamaḥ patnīgaṇasamanvitaḥ |
pravivēśa purīṁ rājā sabhr̥tyabalavāhanaḥ || 2 ||
yathārhaṁ pūjitāstēna rājñā vai pr̥thivīśvarāḥ |
muditāḥ prayayurdēśānpraṇamya munipuṅgavam || 3 ||
śrīmatāṁ gacchatāṁ tēṣāṁ svapurāṇi purāttataḥ |
balāni rājñāṁ śubhrāṇi prahr̥ṣṭāni cakāśirē || 4 ||
gatēṣu pr̥thivīśēṣu rājā daśarathastadā |
pravivēśa purīṁ śrīmānpuraskr̥tya dvijōttamān || 5 ||
śāntayā prayayau sārdhamr̥śyaśr̥ṅgaḥ supūjitaḥ |
anvīyamānō rājñā:’tha sānuyātrēṇa dhīmatā || 6 ||
ēvaṁ visr̥jya tānsarvānrājā sampūrṇamānasaḥ |
uvāsa sukhitastatra putrōtpattiṁ vicintayan || 7 ||
tatō yajñē samāptē tu r̥tūnāṁ ṣaṭsamatyayuḥ |
tataśca dvādaśē māsē caitrē nāvamikē tithau || 8 ||
nakṣatrē:’ditidaivatyē svōccasaṁsthēṣu pañcasu |
grahēṣu karkaṭē lagnē vākpatāvindunā saha || 9 ||
prōdyamānē jagannāthaṁ sarvalōkanamaskr̥tam |
kausalyā:’janayadrāmaṁ divyalakṣaṇasamyutam || 10 ||
viṣṇōrardhaṁ mahābhāgaṁ putramaikṣvākuvardhanam |
[* lōhitākṣaṁ mahābāhuṁ raktōṣṭhaṁ dundubhisvanam | *]
kausalyā śuśubhē tēna putrēṇāmita tējasā || 11 ||
yathā varēṇa dēvānāmaditirvajrapāṇinā |
bharatō nāma kaikēyyāṁ jajñē satyaparākramaḥ || 12 ||
sākṣādviṣṇōścaturthabhāgaḥ sarvaiḥ samuditō guṇaiḥ |
atha lakṣmaṇaśatrughnau sumitrājanayatsutau || 13 ||
sarvāstrakuśalau vīrau viṣṇōrardhasamanvitau |
puṣyē jātastu bharatō mīnalagnē prasannadhīḥ || 14 ||
sārpē jātau ca saumitrī kulīrē:’bhyuditē ravau |
rājñaḥ putrā mahātmānaścatvārō jajñirē pr̥thak || 15 ||
guṇavantō:’nurūpāśca rucyā prōṣṭhapadōpamāḥ |
jaguḥ kalaṁ ca gandharvā nanr̥tuścāpsarōgaṇāḥ || 16 ||
dēvadundubhayō nēduḥ puṣpavr̥ṣṭiśca khāccyutā |
utsavaśca mahānāsīdayōdhyāyāṁ janākulaḥ || 17 ||
rathyāśca janasambādhā naṭanartakasaṅkulāḥ |
gāyanaiśca virāviṇyō vādakaiśca tathāiḥ || 18 ||
[* virējurvipulāstatra sarva ratna samanvitāḥ | *]
pradēyāṁśca dadau rājā sūtamāgadhavandinām |
brāhmaṇēbhyō dadau vittaṁ gōdhanāni sahasraśaḥ || 19 ||
atītyaikādaśāhaṁ tu nāmakarma tathā:’karōt |
jyēṣṭhaṁ rāmaṁ mahātmānaṁ bharataṁ kaikayīsutam || 20 ||
saumitriṁ lakṣmaṇamiti śatrughnamaparaṁ tathā |
vasiṣṭhaḥ paramaprītō nāmāni kr̥tavāṁstadā || 21 ||
brāhmaṇānbhōjayāmāsa paurajānapadānapi |
adadadbrāhmaṇānāṁ ca ratnaughamamitaṁ bahu || 22 ||
tēṣāṁ janmakriyādīni sarvakarmāṇyakārayat |
tēṣāṁ kēturiva jyēṣṭhō rāmō ratikaraḥ pituḥ || 23 ||
babhūva bhūyō bhūtānāṁ svayambhūriva saṁmataḥ |
sarvē vēdavidaḥ śūrāḥ sarvē lōkahitē ratāḥ || 24 ||
sarvē jñānōpasampannāḥ sarvē samuditā guṇaiḥ |
tēṣāmapi mahātējā rāmaḥ satyaparākramaḥ || 25 ||
iṣṭaḥ sarvasya lōkasya śaśāṅka iva nirmalaḥ |
gajaskandhē:’śvapr̥ṣṭē ca rathacaryāsu saṁmataḥ || 26 ||
dhanurvēdē ca nirataḥ pitr̥śuśrūṣaṇē rataḥ |
bālyātprabhr̥ti susnigdhō lakṣmaṇō lakṣmivardhanaḥ || 27 ||
rāmasya lōkarāmasya bhrāturjyēṣṭhasya nityaśaḥ |
sarvapriyakarastasya rāmasyāpi śarīrataḥ || 28 ||
lakṣmaṇō lakṣmisampannō bahiḥprāṇa ivāparaḥ |
na ca tēna vinā nidrāṁ labhatē puruṣōttamaḥ || 29 ||
mr̥ṣṭamannamupānītamaśnāti na hi taṁ vinā |
yadā hi hayamārūḍhō mr̥gayāṁ yāti rāghavaḥ || 30 ||
tadainaṁ pr̥ṣṭhatō:’bhyēti sadhanuḥ paripālayan |
bharatasyāpi śatrughnō lakṣmaṇāvarajō hi saḥ || 31 ||
prāṇaiḥ priyatarō nityaṁ tasya cāsīttathā priyaḥ |
sa caturbhirmahābhāgaiḥ putrairdaśarathaḥ priyaiḥ || 32 ||
babhūva paramaprītō vēdairiva pitāmahaḥ |
tē yadā jñānasampannāḥ sarvē samuditā guṇaiḥ || 33 ||
hrīmantaḥ kīrtimantaśca sarvajñā dīrghadarśinaḥ |
tēṣāmēvaṁ prabhāvānāṁ sarvēṣāṁ dīptatējasām || 34 ||
pitā daśarathō hr̥ṣṭō brahmā lōkādhipō yathā |
tē cāpi manujavyāghrā vaidikādhyayanē ratāḥ || 35 ||
pitr̥śuśrūṣaṇaratā dhanurvēdē ca niṣṭhitāḥ |
atha rājā daśarathastēṣāṁ dārakriyāṁ prati || 36 ||
cintayāmāsa dharmātmā sōpādhyāyaḥ sabāndhavaḥ |
tasya cintayamānasya mantrimadhyē mahātmanaḥ || 37 ||
abhyāgacchanmahātējā viśvāmitrō mahāmuniḥ |
sa rājñō darśanākāṅkṣī dvārādhyakṣānuvāca ha || 38 ||
śīghramākhyāta māṁ prāptaṁ kauśikaṁ gādhinaḥ sutam |
tacchrutvā vacanaṁ trāsādrājñō vēśma pradudruvuḥ || 39 ||
sambhrāntamanasaḥ sarvē tēna vākyēna cōditāḥ |
tē gatvā rājabhavanaṁ viśvāmitramr̥ṣiṁ tadā || 40 ||
prāptamāvēdayāmāsurnr̥pāyaikṣvākavē tadā |
tēṣāṁ tadvacanaṁ śrutvā sapurōdhāḥ samāhitaḥ || 41 ||
pratyujjagāma taṁ hr̥ṣṭō brahmāṇamiva vāsavaḥ |
taṁ dr̥ṣṭvā jvalitaṁ dīptyā tāpasaṁ saṁśitavratam || 42 ||
prahr̥ṣṭavadanō rājā tatō:’rghyaṁ samupāharat |
sa rājñaḥ pratigr̥hyārghyaṁ śāstradr̥ṣṭēna karmaṇā || 43 ||
kuśalaṁ cāvyayaṁ caiva paryapr̥cchannarādhipam |
purē kōśē janapadē bāndhavēṣu suhr̥tsu ca || 44 ||
kuśalaṁ kauśikō rājñaḥ paryapr̥cchatsudhārmikaḥ |
api tē sannatāḥ sarvē sāmantā ripavō jitāḥ || 45 ||
daivaṁ ca mānuṣaṁ cāpi karma tē sādhvanuṣṭhitam |
vasiṣṭhaṁ ca samāgamya kuśalaṁ munipuṅgavaḥ || 46 ||
r̥ṣīṁścānyānyathānyāyaṁ mahābhāgānuvāca ha |
tē sarvē hr̥ṣṭamanasastasya rājñō nivēśanam || 47 ||
viviśuḥ pūjitāstatra niṣēduśca yathārhataḥ |
atha hr̥ṣṭamanā rājā viśvāmitraṁ mahāmunim || 48 ||
uvāca paramōdārō hr̥ṣṭastamabhipūjayan |
yathā:’mr̥tasya samprāptiryathā varṣamanūdakē || 49 ||
yathā sadr̥śadārēṣu putrajanmāprajasya vai |
pranaṣṭasya yathā lābhō yathā harṣō mahōdayē || 50 ||
tathaivāgamanaṁ manyē svāgataṁ tē mahāmunē |
kaṁ ca tē paramaṁ kāmaṁ karōmi kimu harṣitaḥ || 51 ||
pātrabhūtō:’si mē brahmandiṣṭyā prāptō:’si dhārmika |
adya mē saphalaṁ janma jīvitaṁ ca sujīvitam || 52 ||
[* yasmādviprēndramadrākṣaṁ suprabhātā niśā mama | *]
pūrvaṁ rājarṣiśabdēna tapasā dyōtitaprabhaḥ |
brahmarṣitvamanuprāptaḥ pūjyō:’si bahudhā mayā || 53 ||
tadadbhutamidaṁ brahman pavitraṁ paramaṁ mama |
śubhakṣētragataścāhaṁ tava sandarśanātprabhō || 54 ||
brūhi yatprārthitaṁ tubhyaṁ kāryamāgamanaṁ prati |
icchāmyanugr̥hītō:’haṁ tvadarthaparivr̥ddhayē || 55 ||
kāryasya na vimarśaṁ ca gantumarhasi kauśika |
kartā cāhamaśēṣēṇa daivataṁ hi bhavānmama || 56 ||
mama cāyamanuprāptō mahānabhyudayō dvija |
tavāgamanajaḥ kr̥tsnō dharmaścānuttamō mama || 57 ||
iti hr̥dayasukhaṁ niśamya vākyaṁ
śrutisukhamātmavatā vinītamuktam |
prathitaguṇayaśā guṇairviśiṣṭaḥ
parama r̥ṣiḥ paramaṁ jagāma harṣam || 58 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē aṣṭādaśaḥ sargaḥ || 18 ||
bālakāṇḍa ēkōnaviṁśaḥ sargaḥ (19) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.