Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| r̥śyaśr̥ṅgasyāṅgadēśānayanaprakāraḥ ||
sumantraścōditō rājñā prōvācēdaṁ vacastadā |
yatharśyaśr̥ṅgastvānītaḥ śr̥ṇu mē mantribhiḥ saha || 1 ||
rōmapādamuvācēdaṁ sahāmātyaḥ purōhitaḥ |
upāyō nirapāyō:’yamasmābhirabhimantritaḥ || 2 ||
r̥śyaśr̥ṅgō vanacarastapaḥ svādhyāyanē rataḥ |
anabhijñaḥ sa nārīṇāṁ viṣayāṇāṁ sukhasya ca || 3 ||
indriyārthairabhimatairnaracittapramāthibhiḥ |
puramānāyayiṣyāmaḥ kṣipraṁ cādhyavasīyatām || 4 ||
gaṇikāstatra gacchantu rūpavatyaḥ svalaṅkr̥tāḥ |
pralōbhya vividhōpāyairānēṣyantīha satkr̥tāḥ || 5 ||
śrutvā tathēti rājā ca pratyuvāca purōhitam |
purōhitō mantriṇaśca tathā cakruśca tē tadā || 6 ||
vāramukhyāstu tacchrutvā vanaṁ praviviśurmahat |
āśramasyāvidūrē:’sminyatnaṁ kurvanti darśanē || 7 ||
r̥ṣiputrasya dhīrasya nityamāśramavāsinaḥ |
pituḥ sa nityasantuṣṭō nāticakrāma cāśramāt || 8 ||
na tēna janma prabhr̥ti dr̥ṣṭapūrvaṁ tapasvinā |
strī vā pumānvā yaccānyatsattvaṁ nagararāṣṭrajam || 9 ||
tataḥ kadācittaṁ dēśamājagāma yadr̥cchayā |
vibhaṇḍakasutastatra tāścāpaśyadvarāṅganāḥ || 10 ||
tāścitravēṣāḥ pramadā gāyantyō madhurasvaraiḥ |
r̥ṣiputramupāgamya sarvā vacanamabruvan || 11 ||
kastvaṁ kiṁ vartasē brahman jñātumicchāmahē vayam |
ēkastvaṁ vijanē ghōrē vanē carasi śaṁsa naḥ || 12 ||
adr̥ṣṭarūpāstāstēna kāmyarūpā vanē striyaḥ |
hārdāttasya matirjātā hyakhyātuṁ pitaraṁ svakam || 13 ||
pitā vibhaṇḍakō:’smākaṁ tasyāhaṁ suta aurasaḥ |
r̥śyaśr̥ṅga iti khyātaṁ nāma karma ca mē bhuvi || 14 ||
ihāśramapadē:’smākaṁ samīpē śubhadarśanāḥ |
kariṣyē vō:’tra pūjāṁ vai sarvēṣāṁ vidhipūrvakam || 15 ||
r̥ṣiputravacaḥ śrutvā sarvāsāṁ matirāsa vai |
tadāśramapadaṁ draṣṭuṁ jagmuḥ sarvāśca tēna tāḥ || 16 ||
āgatānāṁ tataḥ pūjāmr̥ṣiputraścakāra ha |
idamarghyamidaṁ pādyamidaṁ mūlamidaṁ phalam || 17 ||
pratigr̥hya tu tāṁ pūjāṁ sarvā ēva samutsukāḥ |
r̥ṣērbhītāstu śīghraṁ tā gamanāya matiṁ dadhuḥ || 18 ||
asmākamapi mukhyāni phalānīmāni vai dvija |
gr̥hāṇa prati bhadraṁ tē bhakṣayasva ca mā ciram || 19 ||
tatastāstaṁ samāliṅgya sarvā harṣasamanvitāḥ |
mōdakān pradadustasmai bhakṣyāṁśca vividhān śubhān || 20 ||
tāni cāsvādya tējasvī phalānīti sma manyatē |
anāsvāditapūrvāṇi vanē nityanivāsinām || 21 ||
āpr̥cchya ca tadā vipraṁ vratacaryāṁ nivēdya ca |
gacchanti smāpadēśāttāḥ bhītāstasya pituḥ striyaḥ || 22 ||
gatāsu tāsu sarvāsu kāśyapasyātmajō dvijaḥ |
asvasthahr̥dayaścāsīdduḥkhātsamparivartatē || 23 ||
tatō:’parēdyustaṁ dēśamājagāma sa vīryavān |
[* vibhaṇḍakasutaḥ śrīmānmanasā cintayanmuhuḥ | *]
manōjñā yatra tā dr̥ṣṭā vāramukhyāḥ svalaṅkr̥tāḥ || 24 ||
dr̥ṣṭvaiva ca tadā vipramāyāntaṁ hr̥ṣṭamānasāḥ |
upasr̥tya tataḥ sarvāstāstamūcuridaṁ vacaḥ || 25 ||
ēhyāśramapadaṁ saumya hyasmākamiti cābruvan |
[* citrāṇyatra bahūni syurmūlāni ca phalani ca | *]
tatrāpyēṣa vidhiḥ śrīmānviśēṣēṇa bhaviṣyati || 26 ||
śrutvā tu vacanaṁ tāsāṁ munistaddhr̥dayaṁ-gamam |
gamanāya matiṁ cakrē taṁ ca ninyustadhā striyaḥ || 27 ||
tatra cānīyamānē tu viprē tasminmahātmani |
vavarṣa sahasā dēvō jagatprahlādayaṁstadā || 28 ||
varṣēṇaivāgataṁ vipraṁ viṣayaṁ svaṁ narādhipaḥ |
pratyudgamya muniṁ prītaḥ śirasā ca mahīṁ gataḥ || 29 || [prahva]
arghyaṁ ca pradadau tasmai niyataḥ susamāhitaḥ |
vavrē prasādaṁ viprēndrānmā vipraṁ manyurāviśēt || 30 ||
antaḥpuraṁ praviśyāsmai kanyāṁ dattvā yathāvidhi |
śāntāṁ śāntēna manasā rājā harṣamavāpa saḥ || 31 ||
ēvaṁ sa nyavasattatra sarvakāmaiḥ supūjitaḥ |
r̥śyaśr̥ṅgō mahātējāḥ śāntayā saha bhāryayā || 32 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē daśamaḥ sargaḥ || 10 ||
bālakāṇḍa ēkādaśaḥ sargaḥ (11) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.